समाचारं

मम देशस्य वैज्ञानिकसंशोधनदलः नूतनानां सौरकोशिकानां निर्माणे कठिनतां सफलतया भङ्गयति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकहरितपरिवर्तने प्रकाशविद्युत्विद्युत्निर्माणं नूतनं बलम् अस्ति । बीजिंग-प्रौद्योगिकी-संस्थायाः अन्येषां घरेलु-इकायानां च वैज्ञानिक-संशोधन-दलेन सहकार्यं कृत्वा पेरोव्स्काइट्/स्फटिक-सिलिकॉन-स्टैक-सौर-कोशिकानां निर्माणे तकनीकी-कठिनताः सफलतया भङ्गः कृतः, तथा च 32.5% प्रकाश-विद्युत्-रूपान्तरण-दक्षतायाः सह पेरोव्स्काइट्/स्फटिक-सिलिकॉन-स्टैक् विकसितः दीर्घकालीन संचालन स्थिरता सौर बैटरी। प्रासंगिकपरिणामाः अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "विज्ञानम्" द्वितीयदिनाङ्के प्रकाशिताः।

वर्तमान समये उत्पादनं जीवनं च अधिकसामान्य सौरकोशिका: स्फटिकीयसिलिकॉनकोशिका: सन्ति, येषां प्रकाशविद्युत्रूपान्तरणदक्षता प्रायः २६% भवति । पेरोव्स्काइट्/स्फटिकीयसिलिकॉन् स्टैक्ड् सेलः एकः नूतनः प्रकारः सौरकोशः अस्ति यः प्रकाशं अवशोषयितुं स्फटिकीयसिलिकन् तथा पेरोव्स्काइट् इति द्वयोः पदार्थयोः संयोजनं करोति । दीर्घकालं यावत् अस्य नूतनप्रकारस्य बैटरी-निर्माणप्रक्रियायाः कालखण्डे विषम-पेरोव्स्काइट्-पटलाः, दुर्बल-स्फटिक-गुणवत्ता इत्यादीनां समस्याः प्रायः भवन्ति, यस्य परिणामेण समाप्त-उत्पादस्य दोषाः भवन्ति, प्रकाश-विद्युत्-रूपान्तरणस्य दरं, सेवा-जीवनं च प्रभावितं कुर्वन्ति


चित्रे बीजिंग-प्रौद्योगिकी-संस्थायाः शोध-दलेन अन्यैः च विकसितं पेरोव्स्काइट्/स्फटिक-सिलिकॉन्-स्टैक्ड् सोलर-सेल-प्रोटोटाइप्-यन्त्रं दृश्यते । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

"एतादृशं टैण्डम् बैटरी निर्मातुं प्रथमं स्फटिकीयसिलिकॉन् कोशिकायां पेरोव्स्काइट् पूर्ववर्ती द्रवस्य स्तरं प्लेट् भवति । यदा पूर्ववर्ती द्रवः शुष्कः भवति तदा क्रमेण स्फटिकनाभिकं निर्माय स्फटिकं भवति, अन्ते च विस्तृतं बैण्डगैप् पेरोव्स्काइट् पटलरूपेण 'वृद्धं' भवति परन्तु पेरोव्स्काइट् सामग्रीषु विविधघटकानाम् जटिलबीजस्फटिकचरणस्य च कारणात् 'वृद्धं' चलच्चित्रं विषमम् अस्ति," इति बीआईटी-संस्थायाः सीमान्त-अन्तर्विषय-विज्ञान-संस्थायाः प्राध्यापकः चेन् क्यूई अवदत् । दलेन अभिनवरूपेण व्यापक-बैण्डगैप् पेरोव्स्काइट-स्फटिकीकरण-नियन्त्रणं प्रस्तावितं . पेरोव्स्काइट चलचित्र।

बीआईटी-नगरस्य सामग्रीविज्ञान-इञ्जिनीयरिङ्ग-विद्यालयस्य सहायक-प्रोफेसरः चेन् यिहुआ इत्यनेन परिचयः कृतः यत् अस्य अभिनव-विचारस्य आधारेण दलेन क्रमशः १ वर्ग-सेन्टिमीटर्-२५ वर्ग-सेन्टिमीटर्-पर्यन्तं पेरोव्स्काइट्/स्फटिकीय-सिलिकन-स्टैक्ड्-कोशाः सज्जीकृताः, येषु तदनुरूप-प्रकाश-विद्युत्-रूपान्तरण-दक्षता ३२.५% आसीत् तथा २९.४% उभयम् अपि पारम्परिकस्फटिकीयसिलिकॉन् सौरकोशिकानां अपेक्षया श्रेष्ठम् अस्ति । तदतिरिक्तं अधिकतमशक्तिबिन्दुनिरीक्षणपरीक्षणानन्तरं नमूना दीर्घकालीनसञ्चालनस्थिरतां प्रदर्शितवान् ।

चेन् क्यूई इत्यनेन उक्तं यत् एषा उपलब्धिः पेरोव्स्काइट्/स्फटिकीयसिलिकॉन-स्टैक्ड्-सौर-कोशिकानां विकासाय प्रमुखं तकनीकी-आधारं स्थापयति, तथा च तस्य औद्योगिक-अनुप्रयोगं प्रवर्धयिष्यति, प्रकाश-विद्युत्-विद्युत्-उत्पादन-दक्षतायां सुधारं करिष्यति, ऊर्जायाः हरित-कम्-कार्बन-रूपान्तरणस्य सहायतां च करिष्यति इति अपेक्षा अस्ति (सम्वादकः झाओ जू) २.