समाचारं

Dong Mingzhu Gree इत्यस्य परमलक्ष्यस्य विषये वदति यत् Gree इत्यस्य कस्यापि उत्पादस्य क्रयणार्थं विक्रयानन्तरं सेवायाः आवश्यकता नास्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञातं यत् ग्री इत्यनेन अद्यैव हेबेइ-नगरे "ग्री-हिम-प्रक्षालन-जीवन-उपकरण-रणनीति-सम्मेलनं" आयोजितम् ।

सभायाः अनन्तरं साक्षात्कारे Gree Electric Appliances इत्यस्य अध्यक्षः अध्यक्षश्च Dong Mingzhu इत्यनेन Gree इत्यस्य अन्तिमलक्ष्यस्य विषये उक्तं यत् उपभोक्तृभ्यः Gree इत्यस्य कस्यापि उत्पादस्य क्रयणकाले विक्रयपश्चात् सेवायाः आवश्यकता नास्ति।

देशस्य सेवाजीवनानुसारं उपभोक्तृभ्यः विक्रयोत्तरसेवायाः आवश्यकता न भविष्यति इति गारण्टी अस्ति ।


वस्तुतः डोङ्ग मिंगझु इत्यनेन वर्षद्वयात् पूर्वं एतस्य परमलक्ष्यस्य उल्लेखः कृतः, यत् शतप्रतिशतम् विक्रयानन्तरं सेवा नास्ति इति आशां कुर्वन् ।

वर्तमान समये ग्री-वातानुकूलकानाम् अनुरक्षणस्य त्रयः दशसहस्रभागाः प्राप्तुं शक्नुवन्ति, अर्थात् १०,००० यूनिट्-मध्ये केवलं ३ यूनिट्-इत्यस्य अनुरक्षणस्य आवश्यकता वर्तते तथापि ग्री-इत्यस्य वर्षे ५ कोटि-युनिट्-इत्यस्य आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् १५,००० यूनिट्-इत्यस्य अनुरक्षणस्य आवश्यकता वर्तते, यत् प्रति १,००० युआन्-रूप्यकाणां कृते १.५ भवति 10 कोटिः ।

ज्ञातव्यं यत् २०२१ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनात् आरभ्य ग्री-संस्थायाः घोषणा अभवत् यत् सः गृहे वातानुकूलकानाम् १० वर्षाणां निःशुल्कमरम्मतसेवाम् अदास्यति ।

अतः पूर्वं वातानुकूलन-उद्योगे सामान्य-वारण्टी-कालः ६ वर्षाणि आसीत् ।


मम देशे सम्प्रति वातानुकूलनयंत्रस्य अनिवार्यरूपेण परित्यागस्य स्पष्टसमयसीमा नास्ति तथापि चीनगृहविद्युत्उपकरणसङ्घेन निर्मितस्य समूहमानकानां "गृहस्थलस्य सुरक्षितोपयोगजीवनस्य" श्रृङ्खलायाः अनुसारं वातानुकूलकानाम् सुरक्षितप्रयोगजीवनम् 10 वर्षाणि अस्ति, यस्य अर्थः अस्ति यत् Gree वातानुकूलकानां वर्तमानकाले पूर्णजीवनचक्रसंरक्षणं Achieving अस्ति।

यथा १० वर्षाणाम् अधिकपुराणानां वातानुकूलकानाम्, यद्यपि तेषां उपयोगः समस्यारहितः भवति चेदपि, बहवः विशेषज्ञाः तान् प्रतिस्थापयितुं अनुशंसन्ति यतोहि तेषां आन्तरिकपरिपथाः घटकाः च वृद्धाः भविष्यन्ति, जीर्णाः च भविष्यन्ति, जीवाणुवृद्धिः च पूर्णतया नियन्त्रितुं न शक्यते, येन सुरक्षाजोखिमः भवति