समाचारं

वाहनविपण्ये मूल्ययुद्धं निवृत्तं भविष्यति वा ?चुआन्ली L6 सम्बद्धानां प्रचारानाम् समाप्तिम् उद्यतः अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्र स्रोतः : दृश्य चीन

ब्लू व्हेल न्यूज, २ अगस्त (सम्वादकः ली ज़ुओलिंग) २.बीबीए इत्यस्य “मूल्यवृद्धेः” अनन्तरं अन्यः ब्राण्ड् अपि तस्य अनुसरणं कृतवान्, अस्मिन् समये नूतनानां विद्युत्कारकम्पनीनां वारः आसीत् ।

अगस्तमासस्य २ दिनाङ्के ब्लू व्हेल न्यूज इत्यनेन ली ऑटो इत्यस्य अन्तः एव ज्ञातं यत् भविष्ये स्वस्य अधिकारान् हितं च संकुचयिष्यति इति । ली ऑटो ब्राण्ड् इत्यस्य प्रासंगिककर्मचारिणां मते अगस्तमासे ली ऑटो एल६ इत्यस्य नकदइक्विटी न्यूनीभवति। "१०,००० कारक्रयणमूल्यानां बराबरं ५,००० निक्षेपः" इति लाभस्य अनुसारं सम्प्रति एतत् कारं ५,००० रियायतस्य बराबरम् अस्ति ।

अस्मिन् विषये ब्लू व्हेल न्यूज इत्यनेन ली ऑटो विक्रयभण्डारं आहूतवान्, प्रासंगिकस्रोताः च अवदन् यत्, "अस्माभिः वास्तवमेव सूचना प्राप्ता, आधिकारिकं अनुवर्तनं च प्रासंगिकं अवनयनसूचनाः एकत्रैव धक्कायितुं आरभणीयम्। ५,००० इत्यस्य L6 छूटः समाप्तः भविष्यति अस्य मासस्य १४ दिनाङ्के तदा छूटः न भविष्यति” इति ।

संयोगवशं एनआईओ-भण्डारविक्रयस्रोतानां अनुसारं अगस्तमासे ब्राण्ड्-इत्यस्य इक्विटी-हानिः अपि आरभ्यते । "अस्य मासस्य ११ दिनाङ्कात् पूर्वं धनवापसी न भवति। ११ दिनाङ्कात् परं बैटरीविनिमयकूपन इत्यादीनां छूटः न दीयते। सम्प्रति भवन्तः कारक्रयणकाले २० बैटरीविनिमयकूपनं प्राप्तुं शक्नुवन्ति, यत् २००० छूटस्य बराबरम् अस्ति ." सः ब्लू व्हेल इत्यस्मै अवदत्। न्यूजः अवदत्।

अपूर्ण-आँकडानां अनुसारं 12 जुलै दिनाङ्के मूल्ययुद्धात् निवृत्त्यर्थं बीएमडब्ल्यू-संस्थायाः "प्रथम-शॉट्"-प्रहारस्य अनन्तरं विगत-20-दिनेषु टर्मिनल-विपण्ये "मूल्यवृद्धेः" तरङ्गाः प्रवहन्ति स्म ब्राण्ड् उजागरः अभवत्, तस्य अनुसरणं च कृतम् ।

समीक्षायाः अनुसारं प्रथमा तरङ्गः विलासिताकारशिबिरस्य बीबीए इत्यस्य अन्ये सदस्याः आसन्, येन मर्सिडीज-बेन्ज्-ओडी-टर्मिनलयोः क्रमेण छूटः न्यूनीकर्तुं शक्यते स्म तदनन्तरं एतत् उजागरितम् यत् मुख्यधारायां विदेशीय-संयुक्त-उद्यम-ब्राण्ड्- यथा होण्डा, टोयोटा, फोक्सवैगन, वोल्वो च जुलै-मासात् आरभ्य स्वस्य टर्मिनल्-नीतिषु समायोजनं कृतवन्तः, येन टर्मिनल्-छूटः न्यूनीकृतः अथवा मूल्येषु अधिकं न्यूनीकरणं न कृतम् इति सूचना प्राप्ता

तृतीया तरङ्गः स्वतन्त्रब्राण्ड्-प्रति मुखं कर्तुं आरब्धा । "आयतनस्य राजा" इति BYD इत्यनेन पूर्वं वाहनविपण्ये मूल्यकटनस्य तरङ्गः आरब्धः अस्ति यत् तस्य २०२५ तमस्य वर्षस्य Song PLUS DM-i इत्यस्य मूल्यं, यत् २५ जुलै दिनाङ्के प्रक्षेपितम् आसीत्, तस्य मूल्यं पुरातनस्य तुलने ६,००० युआन् इत्येव वर्धितम् अस्ति संस्करणस्य प्रतिरूपस्य सम्मानं कुर्वन्तु, परन्तु अस्मिन् अनेकाः विशेषताः योजिताः सन्ति, तथैव स्मार्टकाकपिट्, संकरप्रौद्योगिक्याः इत्यादीनां उन्नयनं कृतम् अस्ति ।

तदनन्तरं पूर्वोक्ताः नवीनाः विद्युत्कारकम्पनयः। लीपमोटर अपि अद्यैव प्रकाशितम् यत् "अस्मिन् मासे केषाञ्चन मॉडल्-अधिकारं हितं च पुनः प्राप्तुं समायोजनं करिष्यति" इति । परन्तु जीरो रन इत्यस्य सूत्रैः ब्लू व्हेल न्यूज् इत्यस्मै उक्तं यत् उपरि उल्लिखितानां ऑनलाइन-वार्तानां स्रोतः अज्ञातः अस्ति, यदा निश्चितसूचना भविष्यति तदा समन्वयः भविष्यति।

ज्ञातव्यं यत् अधिकांशकारकम्पनीनां टर्मिनल् “मूल्यवृद्धिः” पूर्वं बृहत् प्राथमिकता-छूटमूल्यानां सापेक्षं भवति, तथा च आधिकारिकमार्गदर्शकमूल्ये प्रत्यक्षमूल्यवृद्धिः न भवति अन्येषु शब्देषु, छूटपरिधिः न्यूनीभवति, तदनन्तरं कारक्रयणं उपभोक्तृणां कृते अधिकाधिकं महत् भवितुम् अर्हति ।

"वर्षस्य उत्तरार्धे मूल्ययुद्धं मन्दं भवितुम् अर्हति। वर्षस्य प्रथमार्धे तीव्रप्रतिस्पर्धायाः अनन्तरं विपण्यं क्रमेण नूतनं मूल्यसन्तुलनबिन्दुं निर्मातुम् अर्हति। 29 जुलै दिनाङ्के कुई डोङ्गशुः, महासचिवः the Passenger Car Association, issued a document stating that some manufacturers are aware that The price war is unsustainable, परन्तु कोऽपि पुनःप्रयोगस्य उपक्रमं न करिष्यति, यतः प्रत्येकस्य कम्पनीयाः नीतिपदं नियन्त्रयितुं कोऽपि प्रणाली नास्ति, अतः मूल्ययुद्धं मध्ये प्रारम्भिकपदं केवलं निरन्तरं भविष्यति।

तस्य दृष्ट्या एकलवाहनेषु वाहननिर्मातृणां निरन्तरं हानिः दीर्घकालीनसमाधानं नास्ति, मूल्ययुद्धस्य एकस्य दौरस्य अनन्तरं वाहननिर्मातारः स्वस्य मूल्यनिर्धारणरणनीतीनां पुनः मूल्याङ्कनं कृत्वा वर्तमानकाले, न्यूनीकरणस्य द्रुततमं मार्गं अन्वेष्टुं शक्नुवन्ति inventory is इदं उत्पादननिवृत्ति-स्थिरीकरण-व्यवस्था अस्ति ।