समाचारं

अमेजनस्य द्वितीयत्रिमासे शुद्धविक्रयः १४८ अरब डॉलरतः १३.५ अरब डॉलरं यावत् दुगुणः अभवत्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ अगस्तदिनाङ्के समाचाराः, गुरुवासरे, अमेरिकीसमये, २.अमेजन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषितवान् । वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे अमेजनस्य शुद्धविक्रयः १४८ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १३४.४ अरब अमेरिकीडॉलर्-रूप्यकाणां तुलने १०% वृद्धिः अभवत्, यदा तु गतवर्षस्य समानकालस्य ६.७ अरब अमेरिकी-डॉलर् यावत् अभवत् वर्षे प्रतिशेयरं क्षीणं अर्जनं US$1.26 आसीत् , यत् गतवर्षस्य समानकालस्य $0.65 आसीत्। अमेजनस्य शेयरमूल्यं घण्टानां पश्चात् व्यापारे ६% अधिकं न्यूनीकृतम् यतः शुद्धविक्रयः तृतीयत्रिमासिकप्रदर्शनदृष्टिकोणः च अपेक्षितापेक्षया न्यूनः अभवत्

अत्र अमेजनस्य द्वितीयत्रिमासिकस्य अर्जनप्रतिवेदनस्य मुख्यविषयाणि सन्ति:

——शुद्धविक्रयः १४८ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य १३४.४ अरब अमेरिकीडॉलर् इत्यस्मात् १०% वृद्धिः अभवत्, परन्तु विश्लेषकाणां सर्वसम्मतिना पूर्वानुमानात् १४८.६ अब्ज अमेरिकीडॉलर् इत्यस्मात् न्यूनम् विदेशीयमुद्राविनिमयदरपरिवर्तनस्य १.० अरब डॉलरस्य प्रतिकूलप्रभावं विहाय शुद्धविक्रये वर्षे वर्षे ११% वृद्धिः अभवत् । इत्यस्मिन्‌:

● उत्तर अमेरिकादेशे विक्रयः वर्षे वर्षे ९% वर्धितः ९० अरब अमेरिकीडॉलर् यावत् अभवत् ।

● अन्तर्राष्ट्रीयखण्डस्य विक्रयः वर्षे वर्षे ७% वर्धितः ३१.७ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् विनिमयदरपरिवर्तनं बहिष्कृत्य १०% वृद्धिः अभवत् ।

AWSखण्डविक्रयः वर्षे वर्षे १९% वर्धितः २६.३ अरब डॉलरं यावत् अभवत्, यत् विश्लेषकाणां २६ अरब डॉलरस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति ।

——द्वितीयत्रिमासिकस्य परिचालनलाभः १४.७ अरब डॉलरं यावत् वर्धितः, यदा २०२३ तमे वर्षे अस्मिन् एव काले ७.७ अरब डॉलरः अभवत् । इत्यस्मिन्‌:

● उत्तर अमेरिकायां परिचालनलाभः ५.१ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ३.२ अरब अमेरिकीडॉलर् आसीत् ।

● अन्तर्राष्ट्रीयखण्डस्य परिचालनलाभः ३० कोटि डॉलरः आसीत्, यदा २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ९० कोटि डॉलरस्य परिचालनहानिः अभवत् ।

● AWS खण्डस्य परिचालनलाभः ९.३ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ५.४ अरब अमेरिकीडॉलर् आसीत् ।

——शुल्कलाभः १३.५ अब्ज अमेरिकीडॉलर् यावत् वर्धितः, यदा २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ६.७ अब्ज अमेरिकी डॉलरः अभवत् । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शुद्धार्जने रिवियन्-सामान्य-स्टॉक-निवेशात् कर-पूर्व-मूल्यांकन-लाभः ४० कोटि-डॉलर्-रूप्यकाणां लाभः अन्तर्भवति, यदा तु गतवर्षस्य समानकालस्य २० कोटि-डॉलर्-रूप्यकाणां लाभः आसीत्

——प्रतिशेयरं क्षीणं आयं $1.26 आसीत्, यदा गतवर्षस्य समानकालस्य $0.65 आसीत्, यत् विश्लेषकैः $1.03 इति सर्वसम्मति-अनुमानात् अधिकम् आसीत्

——२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं विगत १२ मासेषु अमेजनस्य परिचालननगदप्रवाहः ७५% वर्धितः १०८ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यदा तु २०२३ तमे वर्षे अस्मिन् एव काले ६१.८ अरब अमेरिकीडॉलर् अभवत्

-- मुक्तनगदप्रवाहः अनुवर्ती १२ मासेषु ५३ अरब डॉलरं यावत् वर्धितः, यदा २०२३ तमे वर्षे तस्मिन् एव काले ७.९ अरब डॉलरः अभवत् । इत्यस्मिन्‌:

● मुक्तनगदप्रवाहः, वित्तपोषणदायित्वस्य उपरि पूंजीपट्टेः न्यूनीकरणं, मूलधनपुनर्भुक्तिः च, अनुवर्ती १२ मासेषु ४९.६ अरब डॉलरं यावत् वर्धितः, यदा तु २०२३ तमे वर्षे समानावधिषु १.९ अरब डॉलरः अभवत्

● मुक्तनगदप्रवाहः, उपकरणवित्तपट्टेषु मूलधनपुनर्भुक्तिं न्यूनीकृत्य अन्येषु सर्वेषु वित्तपट्टेषु वित्तपोषणदायित्वेषु च, अनुवर्ती द्वादशमासेषु ५१.४ अरब डॉलरं यावत् वर्धितः, यदा तु २०२३ तमे वर्षे समानावधिषु ६.७ अरब डॉलरः अभवत्

सेवायाः व्यापारप्रकारेण च विभक्तम् : १.

——अनलाईन-भण्डारस्य शुद्धविक्रयः ५५.३९२ अरब अमेरिकी-डॉलर् अभवत्, यदा तु गतवर्षस्य समानकालस्य ५२.९६६ अरब अमेरिकी-डॉलर् आसीत्, यत् ५% अधिकम् ।

——भौतिकभण्डारस्य शुद्धविक्रयः ५.२०६ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ५.०२४ अरब अमेरिकीडॉलर् आसीत्, यत् ४% वृद्धिः अभवत् ।

——तृतीयपक्षविक्रेतासेवानां शुद्धविक्रयः ३६.२०१ अरब अमेरिकीडॉलर् अभवत्, यदा तु गतवर्षस्य समानकालस्य ३२.३३२ अरब अमेरिकीडॉलर् आसीत्, यत् १२% वृद्धिः अभवत्

——सदस्यतासेवानां शुद्धविक्रयः १०.८६६ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य ९.८९४ अरब अमेरिकीडॉलर् आसीत्, यत् १०% वृद्धिः अभवत् ।

——विज्ञापनसेवानां शुद्धविक्रयः १२.७७१ अब्ज अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १०.६८३ अरब अमेरिकीडॉलर् आसीत्, यत् २०% वृद्धिः अभवत्, परन्तु विश्लेषकाणां सर्वसम्मतिना १३ अरब अमेरिकीडॉलर् इति पूर्वानुमानात् न्यूनम्

——अमेजन एडब्ल्यूएस मेघसेवानां शुद्धविक्रयः २६.२८१ अरब अमेरिकीडॉलर् अभवत्, यदा गतवर्षस्य समानकालस्य २२.१४० अरब अमेरिकीडॉलर् आसीत्, यत् १९% वृद्धिः अभवत् ।

——अन्यव्यापाराणां शुद्धविक्रयः १.२६ अब्ज अमेरिकीडॉलर् आसीत्, यदा गतवर्षस्य समानकालस्य १.३४४ अरब अमेरिकीडॉलर् आसीत्, यत् ६% न्यूनम् अभवत् ।

परिचालनव्ययः व्ययः च : १.

——कुलसञ्चालनव्ययः १३३.३०५ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १२६.७०२ अरब अमेरिकीडॉलर् आसीत् । इत्यस्मिन्‌:

● विक्रयस्य व्ययः ७३.७८५ अरब अमेरिकी डॉलरः आसीत्, यदा गतवर्षस्य समानकालस्य ६९.३७३ अरब अमेरिकी डॉलरः आसीत् ।

● अनुपालनव्ययः २३.५६६ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य २१.३०५ अरब अमेरिकीडॉलर् आसीत् ।

● प्रौद्योगिक्याः आधारभूतसंरचनायाश्च व्ययः २२.३०४ अरब अमेरिकीडॉलर् अभवत्, यदा तु गतवर्षस्य समानकालस्य २१.९३१ अरब अमेरिकीडॉलर् आसीत् ।

● विक्रयविपणनव्ययः १०.५१२ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १०.७४५ अरब अमेरिकीडॉलर् आसीत् ।

● सामान्यः प्रशासनिकः च व्ययः ३.०४१ अरब अमेरिकी डॉलरः अभवत्, यदा तु गतवर्षस्य समानकालस्य ३.२०२ अरब अमेरिकी डॉलरः आसीत् ।

कार्यकारिणी टिप्पणी : १.

"वयं बहुषु मोर्चेषु प्रगतिम् अकुर्वन्, न तु न्यूनतया एडब्ल्यूएस-वृद्धेः त्वरणम्" इति अमेजन-अध्यक्षः मुख्यकार्यकारी च एण्डी जैसी अवदत् "यथा यथा उद्यमाः स्वस्य आधारभूतसंरचनायाः आधुनिकीकरणं निरन्तरं कुर्वन्ति तथा च मेघं प्रति गच्छन्ति तथा तथा ते For इत्येतत् अपि ग्रहीतुं शक्नुवन्ति आधुनिककृत्रिमबुद्धौ नवीनाः अवसराः, AWS ग्राहकानाम् कृते प्रथमः विकल्पः अस्ति यतः तस्य विस्तृतपरिधिः क्षमता, उत्तमसुरक्षा तथा परिचालनप्रदर्शनम्, तथैव तस्य विशालसाझेदारपारिस्थितिकीतन्त्रं तथा च शक्तिशालिनः AIक्षमता एतेषु AIक्षमतासु SageMaker (सहायकप्रतिरूपः) अन्तर्भवति building authors), Bedrock (अत्याधुनिकमाडलस्य उपयोक्तृणां कृते), Trainium (प्रशिक्षणस्य अनुमानस्य च प्रति व्यय-संवेदनशीलानाम् उपयोक्तृणां कृते), तथा Q (शीर्षक-GenAI उपयोक्तृणां कृते येषां न केवलं प्रोग्रामिंग् अपितु सॉफ्टवेयर-मध्ये गहन-एकीकरणस्य अपि आवश्यकता वर्तते विकास तथा व्यावसायिक एकीकरण डिजाइन सहायक)।

वित्तीयप्रतिवेदनस्य व्याख्या : १.

अमेजन इत्यस्य मूलखुदराव्यापारे मन्दवृद्ध्या आव्हानानां सामना निरन्तरं भवति यतः प्रतिस्पर्धा तीव्रताम् अवाप्नोति। प्रतिस्पर्धा मुख्यतया टेमु, शेन् इत्यादिभ्यः छूटस्थलेभ्यः उद्भवति, येषु चीनीयव्यापारिणः अमेरिकनग्राहकेभ्यः प्रत्यक्षतया न्यूनमूल्यकवस्तूनि विक्रेतुं शक्नुवन्ति । अमेजनस्य ऑनलाइन-भण्डार-विभागे विक्रयः वर्षे वर्षे केवलं ५% वर्धितः, यदा तु तृतीय-पक्ष-विक्रेता-सेवाभ्यः (आयोगः, पूर्ति-शुल्कं, शिपिंग-शुल्कं च समाविष्टं) राजस्वं अधिकतया वर्धितम्, यत् त्रैमासिके १२% वर्धितम्

अमेजनस्य मुख्यवित्तीयपदाधिकारी ब्रायन ओल्साव्स्की इत्यनेन अर्जनस्य विमोचनानन्तरं सम्मेलनकौले स्वीकृतं यत् "उत्तर अमेरिकादेशे अस्माकं राजस्ववृद्धिः अस्माकं आन्तरिकमार्गदर्शनस्य तुलने किञ्चित् न्यूनीभूता एव। मूल्यं न्यूनतायाः कारणं अस्ति यत् उपभोक्तारः सस्तानि उत्पादनानि क्रेतुं चयनं कुर्वन्ति, यस्य परिणामः अभवत् न्यूनसरासरीविक्रयमूल्यानि (एएसपी) वयं यत् पश्यामः तत् अस्ति यत् ग्राहकाः न्यून एएसपीयुक्तानि उत्पादनानि चिन्वन्ति, ते च व्ययस्य विषये सावधानाः भवन्ति तथा च उच्चतर एएसपीयुक्तानि उत्पादानि क्रेतुं प्रवृत्ताः सन्ति।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जूनमासे चीनीयविक्रेतृभिः सह आयोजिते कार्यक्रमे अमेजन-संस्थायाः कथनमस्ति यत् सः एकं छूट-भण्डारं प्रारम्भं कर्तुं योजनां करोति यत् मुख्यतया २० डॉलर-मूल्येन अब्राण्ड्-रहित-वस्तूनाम् विक्रयं करिष्यति अस्मिन् भण्डारे वस्त्राणि, गृहसामग्री इत्यादीनि उत्पादनानि प्रदातुं शक्यन्ते।

क्लाउड् कम्प्यूटिङ्ग् व्यवसाये एडब्ल्यूएस इत्यस्य राजस्वं वर्षे वर्षे १९% वर्धितम्, यत् अपेक्षां अतिक्रान्तम्, परन्तु तस्य विस्तारस्य दरः प्रतिद्वन्द्वीनां माइक्रोसॉफ्ट् तथा...गूगल . स्वस्व-उपार्जन-रिपोर्ट्-मध्ये माइक्रोसॉफ्ट-गूगल-योः प्रत्येकं स्वस्य क्लाउड्-कम्प्यूटिङ्ग्-व्यापारस्य २९% वृद्धिः अभवत्, यद्यपि तेषां आँकडासु केवलं क्लाउड्-अन्तर्निर्मित-संरचना-अन्तर्निर्मितेः अपेक्षया अधिकं समावेशः अस्ति, यस्य धन्यवादः कृत्रिम-बुद्धि-प्रतिरूपस्य प्रारम्भिक-नियोजनस्य अंशतः अस्ति

उद्यमाः पूर्वमेव जनरेटिव एआइ मॉडल् परिनियोजितुं मेघसेवानां उपयोगं कुर्वन्ति, OpenAI इत्यस्य ChatGPT chatbot इत्यादीनां प्रौद्योगिकीनां शक्तिं ददति । अन्येषां क्लाउड् कम्प्यूटिङ्ग् सेवाप्रदातृणां इव अमेजन इत्यनेन अपि उक्तं यत् २०२४ तमे वर्षे पूंजीव्ययस्य महती वृद्धिः भविष्यति, यस्य बृहत् भागः एनवीडिया इत्यस्य जीपीयू-अधिग्रहणाय जनरेटिव आर्टिफिशियल इंटेलिजेन्स मॉडल् इत्यस्य प्रशिक्षणार्थं चालनार्थं च उपयुज्यते

सम्प्रति मूलकम्पनीयाः कुलराजस्वस्य १८% भागः AWS अस्ति, परन्तु यदा लाभस्य विषयः आगच्छति तदा AWS इत्येतत् दूरतरं महत्त्वपूर्णम् अस्ति । अमेजन इत्यनेन उक्तं यत् एडब्ल्यूएस इत्यस्य त्रैमासिकं परिचालनलाभः ९.३ अरब डॉलरः अस्ति, यत् कम्पनीयाः कुलसञ्चालनलाभस्य ६३% भागः अस्ति । विश्लेषकाः एडब्ल्यूएस-संस्थायाः परिचालनलाभः ८.५१ अब्ज डॉलरः भविष्यति इति अपेक्षां कृतवन्तः आसन् ।

द्वितीयत्रिमासे अमेजनस्य विज्ञापनराजस्वं २०% वर्धमानं १२.७७ अब्ज डॉलरं यावत् अभवत्, यत् अपेक्षायाः किञ्चित् न्यूनम् अस्ति । अमेजनस्य बृहत्तमेषु लाभप्रदेषु अन्यतमः अभवत्, तथा च यदा तस्य अधिकांशः विज्ञापनविक्रयः अद्यापि तस्य ऑनलाइन-भण्डारेषु प्रायोजित-उत्पाद-सूचीभ्यः आगच्छति, तदापि कम्पनी मेटा-गूगल-स्टार्ट्-इत्यनेन सह स्पर्धां कुर्वन्ती नूतनानि उत्पादानि योजितवती, डिजिटल-विज्ञापनस्य विपण्यभागः च वर्धिता स्पर्धां कुर्वन् ।

ऑनलाइन-विज्ञापन-कम्पनीषु मेटा-संस्थायाः त्रैमासिक-आय-वृद्धिः सर्वाधिकं प्रबलं जातम्, यत् २२% यावत् अभवत् । गूगलस्य विज्ञापनव्यापारः अस्मिन् त्रैमासिके केवलं ११% वर्धितः । स्नैप् गुरुवासरे अवदत् यत् गतवर्षस्य समानकालस्य अपेक्षया तस्य विज्ञापनराजस्वं १६% अधिकम् अस्ति।

अमेजनस्य शुद्धार्जनं गतवर्षे ६.७ अरब डॉलर अथवा ०.६५ डॉलर प्रतिशेयरतः १३.५ अब्ज डॉलर अथवा १.२६ डॉलर प्रतिशेयरं यावत् दुगुणं जातम्, एतत् संकेतं यत् सम्पूर्णे कम्पनीयां विशालव्यय-कटन-प्रयत्नाः फलं ददति।

ओल्साव्स्की इत्यनेन उल्लेखितम् यत् अमेजनस्य तृतीयत्रिमासिकस्य दुर्बलदृष्टिकोणः उपभोक्तृणां विश्वघटनाभिः विचलितत्वस्य कारणेन अंशतः अस्ति, यथा जुलैमासस्य अन्ते पेरिस्नगरे तस्य भण्डारस्य उद्घाटनम्।ओलम्पिकक्रीडा, पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य हत्यायाः प्रयासः च ।

ओल्साव्स्की इत्यनेन अपि उक्तं यत्, “भवन्तः स्वग्राहकानाम् कृते किमपि विक्रयन्ति वा वितरन्ति वा, तेषां ध्यानस्य अवधिः सीमितः भवति, परन्तु एतेषु आयोजनेषु वयं भिन्नानि दृष्टिकोणानि पश्यामः | भवति, कतिपयानि सप्ताहाणि पूर्वं हत्यायाः प्रयासः इव, भवन्तः पश्यन्ति यत् जनानां ध्यानं वार्तायां स्थगितम् अस्ति।"

कार्यप्रदर्शनस्य दृष्टिकोणः : १.

अमेजन इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे शुद्धविक्रयः १५४ अब्ज अमेरिकीडॉलर् तः १५८.५ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, अथवा २०२३ तमस्य वर्षस्य तृतीयत्रिमासे ८% तः ११% यावत् वृद्धिः भविष्यति पूर्वानुमानपरिधिस्य मध्यबिन्दुः १५६.२५ अब्ज डॉलर आसीत्, यत् विश्लेषकाणां औसतानुमानस्य १५८.२४ अब्ज डॉलरस्य न्यूनम् आसीत् । तस्मिन् एव काले एतत् मार्गदर्शनं विदेशीयविनिमयदरेषु प्रायः ९० आधारबिन्दुपर्यन्तं प्रतिकूलप्रभावस्य पूर्वानुमानं करोति ।

परिचालनलाभः ११.५ अब्ज डॉलरतः १५.० अरब डॉलरपर्यन्तं भविष्यति, यदा तु २०२३ तमस्य वर्षस्य तृतीयत्रिमासे ११.२ अरब डॉलरः, विश्लेषकाणां सर्वसम्मतिः १५.३ अरब डॉलरपर्यन्तं भविष्यति

स्टॉकमूल्ये परिवर्तनम् : १.

अमेजनस्य शेयरमूल्यं गुरुवासरे अमेरिकादेशे स्थानीयसमये १.५६% न्यूनीकृत्य प्रतिशेयरं १८४.०७ डॉलरं यावत् समाप्तम्। लेखनसमये अस्य स्टोक् इत्यस्य घण्टायाः अनन्तरं व्यापारे प्रायः ६% न्यूनता अभवत्, सम्प्रति च प्रतिशेयरं १७३.३ डॉलरं भवति ।

विगत ५२ सप्ताहेषु अमेजनस्य शेयरमूल्यं २०१.२ डॉलरपर्यन्तं, ११८.३५ डॉलरपर्यन्तं न्यूनं च अभवत् । गुरुवासरस्य समापनमूल्यस्य आधारेण अमेजनस्य विपण्यपूञ्जीकरणं प्रायः १.९२ खरब डॉलर अस्ति । (किञ्चित्‌ एव)