समाचारं

मध्यपूर्वस्य स्थितिः तीव्ररूपेण वर्धिता अस्ति अमेरिकनप्रोफेसरः : अमेरिकादेशे नागरिकविवादः केवलं चीन-रूस-उत्तरकोरिया-विरुद्धं रक्षणं प्रति केन्द्रितः अस्ति, परन्तु अन्ते तस्य मित्रराष्ट्रैः पृष्ठे छूरापातः भवति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

अधुना एव हमास-सङ्घस्य शीर्ष-नेता, लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-सैन्य-सेनापतिः च क्रमशः आक्रमणेषु मृताः ।

अगस्तमासस्य प्रथमे दिने स्थानीयसमये अमेरिकीमाध्यमेन "न्यूयॉर्क टाइम्स्" इत्यनेन बहुविधविशेषज्ञविश्लेषकाणां उद्धृत्य दर्शितं यत् यथा यथा मध्यपूर्वे द्वन्द्वविस्तारस्य चिन्ता अधिका गभीरा भवति तथा तथा अमेरिकादेशः, यः स्वस्य घरेलुराजनैतिकसम्बद्धानां निवारणाय संघर्षं कुर्वन् अस्ति निर्वाचनवर्षे प्रहसनम्, अस्य विग्रहस्य परिहाराय वा नियन्त्रयितुं वा ऊर्जा न स्यात्। विशेषतः इजरायलस्य "पृष्ठच्छेदस्य" अन्तर्गतं पूर्वं न सूचितम् इति दावान् कृत्वा अमेरिकादेशः मध्यपूर्वस्य स्थितिं नियन्त्रयितुं स्वस्य क्षमता नष्टा इति प्रकाशितवान्

प्रतिवेदनानुसारं विगतमासेषु केचन विदेशीयाः कूटनीतिज्ञाः विश्लेषकाः च चिन्तयन्ति स्म यत् अस्मिन् सन्दर्भे यदा अमेरिकादेशः दीर्घकालीनराजनैतिक-अशान्ति-आन्तरिक-अराजकतायां च निमग्नः भवति तदा चीन-रूस-उत्तरकोरिया-इत्यादीः देशाः अवसरं गृह्णन्ति इति अग्रे कार्याणि कर्तुं ।

"किन्तु अमेरिकादेशस्य मित्रपक्षः एतत् करिष्यति इति कश्चन न चिन्तितवान्" इति जॉन्स् हॉप्किन्स् विश्वविद्यालयस्य अन्तर्राष्ट्रीयकार्याणां प्राध्यापिका वाली आर to have no control capability, , तत् न साधु वस्तु” इति ।

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये इरान्देशे राजधानी तेहराननगरे हमासनेताहनीयेहस्य स्मरणसभा, अन्त्येष्टिशोभायात्रा च आयोजिता ।दृश्य चीन

३१ जुलै दिनाङ्के स्थानीयसमये हमासस्य राजनैतिकब्यूरो इत्यस्य नेता "नम्बर वन" च इस्माइल हनीयेहः इराणस्य राजधानी तेहराननगरे आक्रमणे मृतः । यद्यपि इजरायल-सर्वकारेण एतावता अस्य विषयस्य प्रतिक्रिया न दत्ता, यतः इजरायल्-देशेन हनीयेह-आदि-हमास-नेतृणां वधस्य प्रतिज्ञा कृता, तथापि सामान्यतया बहिः जगतः शङ्का अस्ति यत् इजरायल्-देशेन एव हत्या कृता इति

इजरायल-माध्यमेषु अपि इजरायल-गुप्तचर-सुरक्षा-सेवानां स्रोतः प्रकाशितवान् यत् इजरायल्-देशः इराणस्य लज्जाजनक-स्थितौ स्थापयितुं तेहरान-नगरे हनीयेह-हत्यां कर्तुं जानी-बुझकर एव चयनं कृतवान् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं राष्ट्रपति-पेझेचियान्-महोदयस्य उद्घाटन-समारोहे उपस्थितः हनियेहः इरान्-देशे मारितः, येन तेहरान-देशः "अतिथिनां रक्षणाय असमर्थः" इति दर्शयति

"एषः ईरानीजनानाम् अपमानस्य प्रयासः अस्ति...एतत् अन्यत् समयं चिह्नयति यदा इजरायल् बहुरेखाः अतिक्रान्तवान्" इति डैनियल लेवी अवदत्। सः लण्डन्-नगरे न्यूयॉर्क-नगरे च स्थितस्य शोध-सङ्गठनस्य US/Middle East Project इत्यस्य निदेशकः अस्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​विश्लेषकानाम् उद्धृत्य उक्तं यत् इजरायल्-देशः एतावत् "साहसिकः" इति कारणं एकतः इजरायल्-देशः इरान्-देशस्य परमाणु-कार्यक्रमं अधिकं नियन्त्रयितुं पश्चिमस्य असफलतायाः विषये असन्तुष्टः अस्ति, ते च उपद्रवम् उत्पन्नं कर्तुम् इच्छन्ति, अवसरं च ग्रहीतुं इच्छन्ति | इराणस्य परमाणुसुविधासु आक्रमणं कर्तुं अन्यतरे इजरायल् तथापि इजरायल्-देशः अवलोकितवान् यत् अमेरिकादेशे आन्तरिकराजनैतिक-अराजकता अतीव व्यस्ता अस्ति, तस्य मतं च यत् एषः कार्यवाही-करणस्य अवसरः अस्ति

प्रतिवेदने उल्लेखितम् अस्ति यत् गतसप्ताहे इजरायलस्य प्रधानमन्त्री नेतन्याहू भाषणं दातुं अमेरिकादेशं गतः यद्यपि दर्जनशः डेमोक्रेट्-दलस्य बहिष्कारः कृतः तथापि बाइडेन्-स्थाने नूतनः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः इति रूपेण स्थापितः हैरिस् अपि अधिकानि शब्दानि प्रयुक्तवान् यत् सा व्यक्तवती गाजादेशे निर्दोषनागरिकाणां कृते वक्तुं तस्याः मनोवृत्तिः, परन्तु नेतन्याहू "न भयभीतः" इव आसीत् तस्य स्थाने सः अत्यन्तं राजनैतिक-अशान्तियुक्तं देशं स्वनेत्रेण दृष्टवान्

विश्लेषकाः मन्यन्ते यत् नेतन्याहू अमेरिकीराजनीतेः गहनः पर्यवेक्षकः अस्ति तथा च अमेरिकीराजनीतिषु अशान्तिषु हमासस्य तस्य समर्थकस्य इरान् च विरुद्धं कार्यवाही कर्तुं अवसरान् पश्यति। "कदाचित् सः मन्यते यत् वाशिङ्गटननगरे वास्तविकं शक्तिशून्यता अस्ति, अतः इदानीं कार्यं कर्तुं समयः अस्ति" इति नस्रः अवदत्।

आक्रमणे हनीयेहस्य मृत्योः अनन्तरं ईरानीविदेशमन्त्रालयेन इजरायलस्य "आतङ्कवादीकार्येषु अमेरिकादेशः अपि सहभागी" इति आरोपस्य निन्दा कृता । तथा च तेभ्यः हामा-सङ्घस्य सूचना पूर्वमेव न प्राप्ता इति श्रीलङ्का-देशस्य नेतारः इरान्-देशे तेषां उपरि आक्रमणं भविष्यति इति चेतवन्तः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​विशेषज्ञानाम् उद्धृत्य उक्तं यत् एतेन ज्ञायते यत् "अमेरिका-देशस्य मनोवृत्तयः, मताः च बहु भूमिकां न निर्वहन्ति" इति ।

समाचारानुसारं एतानि हत्याकाण्डानि क्षेत्रीयतनावानि वर्धयन्ति, यस्य अर्थः अस्ति यत् अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन इजरायल्-हमास-देशयोः मध्ये बन्धकान् मुक्तुं सम्झौतेः दलाली कर्तुं प्रयत्नः कृतः, तत् सर्वथा व्यर्थम् अस्ति, अमेरिकादेशः च इरान्-देशेन सह प्रत्यक्षविग्रहं परिहरितुं स्वस्य सामान्यप्रयत्नेषु अद्यापि पतति स्यात्।

यत्र हनियायाः हत्या इति कथितं तस्य भवनस्य चित्रं सामाजिकमाध्यमेषु प्रसारितम्।सामाजिकमाध्यमम्

"द न्यूयॉर्क टाइम्स्" इति वृत्तपत्रे उक्तं यत्, अस्य हत्यायाः कारणात् अमेरिकादेशः पेजेचियान् इत्यस्य नूतनकूटनीतिकसाझेदारत्वेन अपि हानिः भवितुम् अर्हति । यद्यपि इराणस्य नूतनः राष्ट्रपतिः मध्यमपक्षीयः सुधारवादी इति दृश्यते तथापि एतादृशस्य "चीकी" आक्रमणस्य अनन्तरं पश्चिमैः सह किमपि कूटनीतिकसम्पर्कं कर्तुं तस्य कृते कठिनम् अस्ति

परन्तु लेखः विशेषज्ञानाम् उद्धृत्य स्वस्य सान्त्वनाम् अयच्छत् यत् इराणस्य सर्वोच्चनेता अद्यापि खामेनी इति विचार्य राष्ट्रपतिः इराणस्य द्वितीयपदस्य राजनैतिकव्यक्तिः इति गण्यते, तस्य वास्तविकरूपेण इराणस्य आन्तरिकविदेशीयकार्येषु निर्णयशक्तिः नास्ति सर्वोच्चनेता प्रतिबन्धितः अस्ति पेजेश्चियानस्य महत्त्वं अवश्यमेव रियायत।

वाशिङ्गटननगरस्य कार्नेगी एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इति चिन्तनसमूहस्य इराणविशेषज्ञः करीम सद्जादपुरः अमेरिकादेशं आश्वासयितुं प्रयतितवान् यत् पेजेशचियान् "राष्ट्रपतित्वेन प्रथमदिने स्वस्य सापेक्षिकं अक्षमतां उजागरितवान् , परन्तु बहिः जगत् न करोति" इति need to think that इराणः हनीयेहस्य हत्यायाः कारणात् पूर्णपरिमाणेन युद्धं प्रारभ्यते इति जोखिमं प्राप्स्यति अन्ततः यदा अमेरिकादेशेन २०२० तमे वर्षे ईरानीक्रांतिकारीरक्षककुद्स्सेनायाः सेनापतिं सोलेमानीं हत्यां कृतम्।

“इजरायलः प्रायः इरान्देशे उच्चस्तरीयलक्ष्याणां हत्यां कृत्वा अस्य देशस्य अपमानं करोति, परन्तु इराणस्य प्रतिकारेण इजरायलस्य भविष्यस्य कार्याणि कदापि न निरुद्धानि।” शासनम्” इति ।

प्रतिवेदने एतदपि उक्तं यत्, तस्मिन् एव काले यूरोपीयसहयोगिनः सामान्यतया मध्यपूर्वे अमेरिकादेशस्य प्रभावं नष्टं भवति इति चिन्तिताः सन्ति, परन्तु तेषां कृते इदानीं अधिकानि कष्टप्रदानि वस्तूनि सन्ति - फ्रान्स्, जर्मनी इत्यादीनां यूरोपीयदेशानां नेतारः व्यवहारे व्यस्ताः सन्ति घरेलु दक्षिणपक्षीयबलानाम् उदयः।

विगतमासेषु इजरायलनीतेः विषये अमेरिकादेशेन सह तालाबन्दीम् अकुर्वन् यूनाइटेड् किङ्ग्डम् अपि लेबरस्टार्मर-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं बाइडेन्-प्रशासनात् दूरीभवितुं आरब्धवान् investigation of Netanyahu and Israel रक्षामन्त्री गिरफ्तारीपत्रं जारीकृतवान्, इजरायलदेशं प्रति शस्त्रप्रवाहं स्थगयितुं चर्चा अपि कार्यसूचौ स्थापिता अस्ति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मतं यत् अमेरिकी-निर्वाचनात् पूर्वं शतदिनात् न्यूनाः अवशिष्टाः सन्ति, मध्यपूर्वे ये संकट-मालाः प्रवृत्ताः, ते अधिकाधिकं दर्शयन्ति यत् अमेरिका-देशः अस्य द्वन्द्वस्य परिहाराय असमर्थः अस्ति, तस्य निवारणस्य विषये अपि वदति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।