समाचारं

अमेरिका, रूस इत्यादयः सप्तदेशाः "शीतयुद्धात् परं बृहत्तमं कैदीविनिमयं" प्राप्तवन्तः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] अगस्तमासस्य प्रथमे दिने, स्थानीयसमये, चत्वारः अमेरिकीनागरिकाः रूसदेशात् मुक्ताः भूत्वा देशं प्रत्यागतवन्तः, अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन तेषां पुनरागमनस्य स्वागतं कृत्वा अमेरिकी-इतिहासस्य बृहत्तमं जटिलतमं च इति उक्तम् आदान-प्रदान-सञ्चालनम्।

अमेरिकी पोलिटिको न्यूज नेटवर्क् इत्यस्य अनुसारं बाइडेन् तस्मिन् सायंकाले व्हाइट हाउस् बाल्रूम इत्यत्र भाषणे अवदत् यत् "अधुना यदा तेषां क्रूरः कष्टः समाप्तः अस्ति तदा ते स्वतन्त्राः सन्ति। एतत् अविश्वसनीयं राहतं च अस्ति तथा च एते जनाः मुक्ताः अभवन् बन्दिनः बाइडेन्-नगरस्य उभयतः स्थितवन्तः ।

मुक्तानाम् अमेरिकनजनानाम् अन्तर्गतं वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​संवाददाता इवान् गेर्श्कोविच्, पूर्वः अमेरिकी-सैनिकः पौल् व्हेलन् च आसन् । गेर्श्कोविच् रूसदेशे जासूसी-आरोपेण एकवर्षात् अधिकं कालात् कारागारं गतः अस्ति, अद्यैव च १६ वर्षाणां कारावासस्य दण्डः दत्तः, यदा तु व्हेलन् २०१८ तमे वर्षे गुप्तचर-आरोपेण गृहीतः

रायटर् इत्यनेन पूर्वं प्रकटितं यत् अस्मिन् "कारागारविनिमयः" केवलं अमेरिका-रूसयोः अपेक्षया अधिकं सम्मिलितः अस्ति तथा च अन्ये बहवः अमेरिकनमाध्यमाः उक्तवन्तः यत् कुलम् सप्तदेशाः २४ कैदिनः च "रूसः टुडे" (RT) इत्यनेन उक्तं यत् कुलम् २६ कैदिनः अत्र सम्मिलिताः आसन्, येषु दम्पत्योः नाबालिगौ बालकौ अपि आसन् । अमेरिकादेशेन यत् "शीतयुद्धात् परं बृहत्तमं कैदीविनिमयकार्यक्रमम्" इति वर्णितं तदर्थं बाइडेन् अपि अनेकेषां मित्रराष्ट्रानां सहभागितायाः साहाय्यस्य च कृते कृतज्ञतां प्रकटितवान्

प्रतिवेदने मन्यते यत् बाइडेनस्य कृते एषः निर्णायकः क्षणः अस्ति यत् सः पदं त्यक्तुं षड्मासाभ्यः न्यूनकालं यावत् प्रमुखाणि कूटनीतिकसाधनानि कूटनीतिकविरासतां च प्राप्तुं शक्नोति। अमेरिकीराष्ट्रपतिनिर्वाचनस्य मतदानदिनपर्यन्तं शतदिनात् न्यूनं समयः अस्ति, अतः "कारागारविनिमयः" अपि अभियानं प्रभावितं कृतवान् ।

अगस्तमासस्य प्रथमे दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् अमेरिका-रूसयोः मध्ये "कारागारस्य आदानप्रदानस्य" विषये व्हाइट हाउस्-मध्ये भाषणं कृतवान् ।एसोसिएटेड प्रेस

सीएनएन इत्यनेन उक्तं यत् अमेरिका-रूसयोः मध्ये कैदीनां आदान-प्रदानस्य विषयः केवलं तासु बहुविध-विदेशनीति-दुविधासु अन्यतमः अस्ति यत् बाइडेन्-महोदयस्य राष्ट्रपतिपदं व्यापादितवान् तदतिरिक्तं रूस-युक्रेन-सङ्घर्षस्य, प्यालेस्टाइन-देशस्य च "उष्ण-आलू"-द्वयम् अपि अन्तर्भवति -इजरायल संघर्ष। तथा च यदा अन्ततः बाइडेन् गतमासे दौडतः निवृत्तिम् अकुर्वत्, उपराष्ट्रपतिस्य हैरिस् इत्यस्य उम्मीदवारीयाः समर्थनं च घोषितवान् तदा सः स्वस्य कार्यकालस्य अवशिष्टेषु षड्मासेषु एतेषु सर्वेषु विषयेषु कार्यं निरन्तरं कर्तुं प्रतिज्ञातवान्। एतानि टिप्पण्यानि कृत्वा बाइडेन् इत्यस्य प्रथमा प्रमुखा विदेशनीतिकार्या एषा "बन्दीविनिमयः" अस्ति ।

"पोलिटिशियन न्यूज नेटवर्क्" इत्यनेन उक्तं यत् बाइडेन् इत्यस्य अधिकांशकालं यावत् अमेरिका-रूसयोः मध्ये वार्ता चालू, निष्क्रियता च आसीत्, एतेषां अमेरिकनजनानाम् मुक्तिं कर्तुं बाइडेन् सफलः न अभवत् अधुना बाइडेन् इत्यनेन प्रकाशितं यत् एतेषु "कैदीविनिमयसम्झौतेषु" भागं गृहीत्वा अनेके मित्रराष्ट्राः अन्ते अभवन् ।

"एतत् सर्वं सम्भवं कृतवान् सम्झौता कूटनीतिस्य मैत्रीयाः च पराक्रमः आसीत्" इति बाइडेन् पूर्वराष्ट्रपतिः ट्रम्पः अन्ये च एकान्तवादस्य वकालतम् अकरोत् इति निर्लज्जतया आक्रमणं कृतवान् "यः कोऽपि प्रश्नं करोति यत् मित्रराष्ट्राणि महत्त्वपूर्णानि सन्ति वा, ते कुर्वन्ति।"

आदानप्रदानं कृतवन्तः २४ (अथवा २६) कैदिनः पञ्चसु देशेषु स्थापिताः आसन्, येषु जर्मनीदेशः पूर्वबन्दी वाडिम् क्रासिकोवस्य मुक्तिं कर्तुं "मुख्यनिर्णयः" कृतवान् इति मन्यते स्म

अगस्तमासस्य प्रथमे दिने भाषणं कुर्वन् बाइडेन् अमेरिकीसहयोगिनां प्रशंसाम् अकरोत् ये सम्झौतां प्राप्तुं साहाय्यं कृतवन्तः सः स्वीकृतवान् यत् जर्मनीदेशेन "महत्त्वपूर्णाः रियायताः" कृताः, रूसदेशे कारागारं गतानां ४ अमेरिकनजनानाम् १२ जर्मनीजनानां च मुक्तिं कर्तुं आवश्यकाः प्रयासाः कृताः अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् पत्रकारैः सह उक्तवान् यत् तस्मिन् दिने बाइडेन् जर्मनी, पोलैण्ड्, स्लोवेनिया, नॉर्वे, तुर्की इत्यादीनां नेतारणाम् अपि व्यक्तिगतरूपेण धन्यवादं दास्यति।

"वाल स्ट्रीट् जर्नल्" मास्को ब्यूरो रिपोर्टरः गेर्श्कोविच् "सैन्यगुप्तं प्राप्तुं प्रयतते" इति शङ्कितः रायटर्

बाइडेन् स्वीकृतवान् यत् अमेरिकादेशः "बन्दीविनिमयसम्झौते" भागरूपेण केचन "मूल्यानि" दत्तवान्, यस्मिन् क्रासिकोवं विहाय सप्तरूसीजनानाम् मुक्तिः अपि अन्तर्भवति तदतिरिक्तं यदा सः सम्झौतेन अमेरिकी-रूसी-सम्बन्धेषु सुधारः भविष्यति इति आशां प्रकटितवान्, तदा अमेरिकी-रूस-सम्बन्धेषु सुधारः भवेत् इति अल्पानि संकेतानि दत्तवान् ।

"मम पुटिन् इत्यनेन सह वार्तालापस्य आवश्यकता नास्ति" इति पृष्टः यत् सः इदानीं रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह प्रत्यक्षतया वक्तुं इच्छुकः भविष्यति वा इति पृष्टः बाइडेन् इत्यनेन अपि उक्तं यत् अधिकस्य आवश्यकतां परिहरितुं तस्य प्रशासनं जनान् कतिपयेषु देशेषु न गन्तुं सल्लाहं दास्यति इति "आदान-प्रदानं करोति।"

उल्लेखनीयं यत् अस्मिन् वर्षे मेमासे अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः अवदत् यत् सः रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह स्वस्य सम्बन्धस्य उपयोगं कृत्वा अमेरिकीनागरिकः वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​संवाददाता च गेर्श्कोविच् रूसीकारागारात् मुक्तः भविष्यति इति

"वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​संवाददाता इवान् गेर्श्कोविच्, यः रूस-देशेन निरुद्धः अस्ति, सः (नवम्बर् ५ दिनाङ्के अमेरिकी-राष्ट्रपतिपदस्य) निर्वाचनस्य अनन्तरं तत्क्षणमेव मुक्तः भविष्यति, परन्तु निश्चितरूपेण मम कार्यभारग्रहणात् पूर्वम्। सः सुरक्षिततया स्वपरिवारस्य समीपं गृहं प्रत्यागमिष्यति Together। रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अपि मुक्तः भविष्यति मम कृते एतत् कुरुत, परन्तु अन्यस्य कृते न, अस्माकं कृते कोऽपि व्ययः न भविष्यति!" इति तस्मिन् समये ट्रम्पः सामाजिकमाध्यमेषु लिखितवान्।

सीएनएन इत्यस्य मतं यत् एतेन "कारागारविनिमयः" बाइडेन् (यद्यपि सः निर्वाचनात् निवृत्तः) तथा हैरिस् इत्येतयोः राष्ट्रपतिपदप्रचारयोः नूतनं गतिं प्रविष्टवान् व्हाइट हाउसस्य एकः अधिकारी अपि सीएनएन-सञ्चारमाध्यमेन अवदत् यत् जर्मनीदेशं कैदीविनिमये भागं ग्रहीतुं कूटनीतिकप्रयत्नेषु हैरिस् महत्त्वपूर्णां भूमिकां निर्वहति। अस्मिन् वर्षे फेब्रुवरीमासे म्यूनिखसुरक्षासम्मेलने भागं गृह्णन्ती हैरिस् जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन सह मिलित्वा कक्षं त्यक्त्वा गन्तुं पृष्टवती इति कथ्यते, ततः परं निजवार्तालापेन क्रासिकोवस्य मुक्तिः कर्तव्या इति च बोधितवती सम्झौता" इति रूसः इच्छति "बृहत्तमः मत्स्यः" अस्ति ।

"मम प्रशासनेन ७० तः अधिकाः अमेरिकनजनाः गृहं नीतवन्तः ये विदेशेषु गलत्रूपेण निरुद्धाः अथवा बन्धकरूपेण गृहीताः आसन्, येषु बहवः मम कार्यभारग्रहणात् पूर्वं निरुद्धाः आसन्" इति बाइडेन् डींगं मारितवान्

ट्रम्पः पूर्वं दावान् अकरोत् यत् सः "किमपि न त्यक्त्वा" कैदिनां मुक्तिं सुनिश्चितं करिष्यति इति । पश्चात् यदा पृष्टः यत् अस्य वचनस्य विषये किं चिन्तितम् इति तदा बाइडेन् पृष्टवान् यत् - "तर्हि सः राष्ट्रपतित्वे किमर्थम् एतत् न कृतवान्?"

२०२४ तमे वर्षे अगस्तमासस्य प्रथमे दिने स्थानीयसमये तुर्कीदेशस्य अङ्कारानगरे तुर्कीदेशस्य राष्ट्रियगुप्तचरसंस्थायाः कैदीविनिमयकार्यक्रमस्य आयोजनं कृतम् ।ThePaper Image

रायटर्, आरआईए नोवोस्टी, आरटी इत्यादिमाध्यमेभ्यः ३१ जुलै दिनाङ्के स्थानीयसमये प्राप्तानां समाचारानुसारं पूर्वमेव अनेके संकेताः आसन् यत् तस्मिन् समये रूस-यूरोप-अमेरिका-देशयोः मध्ये बृहत्-प्रमाणेन कैदी-आदान-प्रदानं प्रचलति स्म २०२२ तमे वर्षे रूस-अमेरिका-देशयोः मध्ये कैदी-आदान-प्रदानार्थं प्रयुक्तानां विमानानाम् स्वरूपं ज्ञातवन्तः विमान-अनुसरण-अनुप्रयोगाः समाविष्टाः, अमेरिका-रूसयोः उभयतः केचन निरुद्धाः अचानकं स्थानान्तरणं कर्तुं, अथवा कारागारस्य आँकडाधार-प्रणाल्याः सहसा अन्तर्धानं कर्तुं कथिताः इत्यादि।

परन्तु एतादृशाः कैदीनां आदानप्रदानं प्रायः गोपनीयं भवति ।

अतः पूर्वं शीतयुद्धात् परं बृहत्तमः बन्दीविनिमयः २०१० तमे वर्षे अभवत् इति कथ्यते, यत्र कुलम् १४ जनाः सम्मिलिताः आसन् । अन्तिमवारं अमेरिका-रूसयोः कैदीनां आदानप्रदानं २०२२ तमस्य वर्षस्य डिसेम्बरमासे अभवत् यदा रूसदेशेन रूसदेशे मादकद्रव्यस्य तस्करीशङ्के गृहीतस्य अमेरिकनमहिलाबास्केटबॉलक्रीडकस्य ब्रिट्नी ग्रीनर् (ब्रिट्नी ग्रीनर्) इत्यस्याः रूसीव्यापारिणः विनिमयरूपेण अमेरिकादेशेन सह आदानप्रदानं कृतम् विक्टर बाउट् ।

आरटी-अनुसारं अमेरिका-रूस-देशयोः कुलम् २६ कैदिनां आदान-प्रदानं कृतम्, आधुनिक-इतिहासस्य एतादृशः बृहत्तमः कैदी-आदान-प्रदानः "कारागारस्य आदान-प्रदानम्" स्थानीयसमये अगस्त-मासस्य प्रथमे दिने अपराह्णे अभवत् तुर्की।

तेषु "वाल स्ट्रीट् जर्नल्" इति संवाददाता गेर्श्कोविच्, रूसीगुप्तचरपदाधिकारी क्रासिकोव् च "कारागारविनिमयसूचौ" प्रमुखौ नामौ स्तः । रूसदेशे दश जनाः मुक्ताः, अन्ये १६ जनाः पश्चिमदेशं, १२ जर्मनीदेशं, चत्वारः अमेरिकादेशं च प्रत्यागतवन्तः ।

समाचारानुसारं अस्मिन् "कैदीविनिमय"-कार्यक्रमे अमेरिका-रूसयोः मध्ये अन्तिम-कारागार-आदान-प्रदानात् बहु अधिका संख्या आसीत्, तथा च १९८५ तमे वर्षे "कैदी-आदान-प्रदानस्य" संख्यायाः तुल्यम् अपि आसीत्

१९८५ तमे वर्षे शीतयुद्धकाले बृहत्प्रमाणेन गुप्तचरविनिमयः अभवत् तस्मिन् समये पूर्वजर्मनी-पोलैण्ड्-देशयोः कार्यं कर्तुं आरोपितानां २५ अमेरिकन-गुप्तचरानाम् मुक्तिः अभवत् तथा त्रयः सोवियतगुप्तचराः। शीतयुद्धकाले एतत् अपि बृहत्तमेषु गुप्तचरविनिमयस्थानेषु अन्यतमम् आसीत् । इति

रूसदेशात् मुक्ताः पाश्चात्त्यजनाः

1. वालस्ट्रीट् जर्नल् पत्रिकायाः ​​संवाददाता इवान् गेर्श्कोविच् जुलैमासस्य आरम्भे जासूसीकार्यस्य दोषी इति ज्ञात्वा 16 वर्षाणां कारावासस्य दण्डः दत्तः। ३२ वर्षीयः अयं पुरुषः गतवर्षस्य मार्चमासे येकाटेरिन्बर्ग्-नगरे रूसस्य मुख्य-टङ्क-बख्र-वाहन-निर्मातृसंस्थायाः उराल्वागोन्जावोड्-इत्यस्मात् गोपनीयसूचनाः संग्रहयन् "लालहस्तेन गृहीतः" आसीत्

2. अमेरिकी पूर्वसैनिकः पौल व्हेलन् रूसीसङ्घीयसुरक्षासेवाद्वारा (FSB) मास्कोनगरस्य मेट्रोपोलिटनहोटेले 2018 तमस्य वर्षस्य दिसम्बरमासे गृहीतः। २०२० तमे वर्षे १६ वर्षाणां कारावासस्य दण्डः प्राप्तः । अमेरिका-ब्रिटेन-आयर्लैण्ड्-कनाडा-देशयोः ५४ वर्षीयः नागरिकः अद्यैव वाशिङ्गटनेन आग्रहं कृतवान् यत् सः स्वस्य मुक्तिं सुनिश्चित्य "गुआनामो-खाते रूसी-अधिकारिभिः पूरयित्वा रूसी-गुप्तचरानाम् ग्रहणं करोतु" इति

3. जर्मनीदेशस्य नागरिकः रिको क्रिगेर् नामकः पाश्चात्यदेशीयः यस्य बेलारूसदेशे मृत्युदण्डः दत्तः, तस्य स्थानीयसमये ३० जुलै दिनाङ्के बेलारूसदेशस्य राष्ट्रपतिना लुकाशेन्को इत्यनेन क्षमा कृता। जुलैमासस्य आरम्भे मिन्स्क-न्यायालयेन युक्रेन-गुप्तचरसेवानां कृते रेलमार्गेषु विस्फोटकं विस्फोटयितुं २९ वर्षीयः पुरुषः "भाडेकर्तृक्रियाकलापः" "आतङ्कवादीकार्याणि" च सहितं षट् आपराधिक-आरोपेषु दोषी इति निर्णीतः

4. व्लादिमीर् कारा-मुर्जा रूसस्य यूनाइटेड् किङ्ग्डम्-देशस्य च द्वयनागरिकतां धारयति । २०२३ तमे वर्षे देशद्रोहादि-आरोपेषु अधिकतम-सुरक्षा-कारागारे २५ वर्षाणां दण्डः दत्तः । कारा-मुर्जा रूसीसैनिकानाम् उपरि युक्रेनदेशे युद्धापराधं कर्तुं आरोपं करोति तथा च मास्कोनगरे "शासनपरिवर्तनं" प्रवर्धयितुं समर्पिते वाशिङ्गटन-नगरस्य, अमेरिकी-वित्तपोषितस्य संस्थायाः उपाध्यक्षत्वेन कार्यं करोति सः रूसीविपक्षस्य स्वर्गीयराजनेतुः बोरिस् नेम्त्सोवस्य आरक्षितः अस्ति तथा च निर्वासितस्य पूर्वस्य कुलीनवर्गस्य मिखाइल खोदोर्कोव्स्की इत्यस्य निकटसहचरः अस्ति ।

5. मास्कोनगरस्य पूर्वपार्षदः इल्या याशिन् रूसीसैन्यस्य विषये मिथ्यासूचनाः प्रसारितवान् इति कारणेन 2022 तमे वर्षे विदेशीय एजेण्टः इति निर्दिष्टः, 8.5 वर्षाणां कारावासस्य दण्डः च दत्तः।

6. केविन् लीक् रूसदेशे देशद्रोहस्य दोषी इति कनिष्ठतमः व्यक्तिः अस्ति। १९ वर्षीयः जर्मन-रूसी-द्वय-राष्ट्रियः गतवर्षस्य डिसेम्बरमासे चतुर्वर्षस्य कारावासस्य दण्डं प्राप्नोत् । ३० जुलै दिनाङ्के स्थानीयसमये तस्य माता मीडियामाध्यमेभ्यः अवदत् यत् तया प्रेषितं भोजनं यत्र तस्याः पुत्रः अस्ति तत्र कारागारे वितरितुं न शक्यते यतोहि कारागारे "अधुना एषः बन्दी नास्ति" इति

7. रूसीविपक्षस्य स्वर्गीयस्य कार्यकर्ता अलेक्सी नवल्नी इत्यस्य अलाभकारीसंस्थायाः पूर्वकर्मचारिणी क्सेनिया फाडेयेवा।

8. रूसीविपक्षीयकार्यकर्तृणां स्वर्गीयस्य अलेक्सी नवल्नी इत्यस्य अलाभकारीसंस्थायाः पूर्वकर्मचारिणी लिलिया चनिशेवा।

9. नवल्नी-संस्थायाः एकस्याः शाखायाः पूर्वप्रमुखः वादिम ओस्तानिन् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे गृहीतः, चरमपंथी-सङ्गठनस्य संचालनस्य आरोपः च कृतः । गतवर्षस्य जुलैमासे सः नववर्षकारावासस्य दण्डं प्राप्नोत् ।

10. सेण्ट् पीटर्स्बर्ग्-नगरस्य कलाकारा अलेक्जेण्ड्रा स्कोचिलेन्को इत्यस्याः रूसीसैन्यस्य विषये मिथ्यासूचनाः प्रसारयितुं नवम्बर् २०२३ तमे वर्षे दोषी इति ज्ञातम् । सा एकेन नारीवादीसमूहेन सह कार्यं कृतवती यत् सुपरमार्केटमूल्यानां स्थाने रूसदेशं "फासिस्टराज्यम्" इति आरोपं कृत्वा "युक्रेनदेशे नागरिकानां उपरि रूसीबमप्रहारः" इति सन्देशान् प्रतिस्थापयति स्म

11. मानवअधिकारस्य गैरसरकारीसंस्थायाः प्रमुखः 70 वर्षीयः ओलेग् ओर्लोवः। २०२२ तमे वर्षे सः रूस-युक्रेन-सङ्घर्षस्य निन्दां कृत्वा लेखं लिखितवान् यत् रूसदेशः "फासिज्म"-मध्ये पतितः इति आरोपं कृतवान् । अस्मिन् वर्षे फेब्रुवरीमासे ३० मासानां कारावासस्य दण्डः दत्तः ।

12. आन्द्रे पिवोवारोवः, यः २०२१ तमस्य वर्षस्य मेमासे निरोधपर्यन्तं अधुना प्रतिबन्धितस्य ओपन रूस-आन्दोलनस्य नेतृत्वं कृतवान् । २०२२ तमस्य वर्षस्य जुलैमासे चतुर्वर्षकारावासस्य दण्डः दत्तः ।

२०२४ तमे वर्षे अगस्तमासस्य प्रथमे दिने स्थानीयसमये तुर्कीदेशस्य अङ्कारानगरे तुर्कीदेशस्य राष्ट्रियगुप्तचरसंस्थायाः कैदीविनिमयकार्यक्रमस्य आयोजनं कृतम् ।ThePaper Image

13. अक्टोबर् २०२३ तमे वर्षे काजान्-नगरे गृहीतः, अपञ्जीकृत-विदेशीय-एजेण्टः इति आरोपितः च अल्सु-कुर्मशेवा, पश्चात् आरोपाः “रूसी-सैन्यस्य विषये मिथ्या-प्रसारणं” इति सूचनां यावत् विस्तारिताः

14. रूस-जर्मनी-देशयोः द्वयनागरिकः मोयझेस् इति कम्पनीं चालयति यत् जर्मनीदेशं प्रवासं कर्तुम् इच्छन्तीनां रूसीनां सेवां प्रदाति । अस्मिन् वर्षे मेमासे सः गृहीतः, देशद्रोहस्य आरोपः च कृतः ।

15. डायटर 'डेमुरी' वोरोनिन् (डायटर 'डेमुरी' वोरोनिन्), 2021 तमे वर्षे गृहीतः, जर्मन संघीयगुप्तचरसेवायाः (BND) प्रतिनिधित्वस्य शङ्कितः रोस्कोस्मोस् कर्मचारी इवान् सा इवान सफ्रोनोवः सीरियादेशे रूसीसैनिकानाम् विषये गोपनीयसूचनाः प्राप्तवान्। सः जर्मन-रूसी-नागरिकद्वयं धारयति, रूसी-राहत्यपत्रे जॉर्जिया-नामस्य उपयोगं करोति ।

16. जर्मनीदेशस्य ३८ वर्षीयः नागरिकः पैट्रिक् शोबेल् इत्ययं अस्मिन् वर्षे फरवरीमासे सेण्ट् पीटर्स्बर्ग्-नगरे निरोधितः आसीत् यतः तस्य सामानस्य मध्ये खाद्यं गांजा-जलपानं प्राप्तम्। तस्य विरुद्धं मादकद्रव्यव्यापारस्य आरोपः आसीत् ।

पश्चिमदेशात् मुक्ताः रूसीकर्मचारिणः

1. रूसीसङ्घीयसुरक्षासेवायाः गुप्तचरः इति मन्यमानः वाडिम् क्रासिकोवः २०२० तमे वर्षात् जर्मनीदेशे कारागारं गतः अस्ति। गतवर्षे बर्लिन-नगरस्य उद्याने २०१९ तमे वर्षे जॉर्जिया-देशस्य राष्ट्रियतायाः चेचेन्-देशस्य पृथक्तावादीनां वधस्य कारणेन बर्लिन-नगरस्य न्यायालयेन क्रासिकोव्-इत्यस्य आजीवनकारावासस्य दण्डः दत्तः । जर्मनीदेशस्य साप्ताहिकपत्रं Der Spiegel, अमेरिकीसरकारवित्तपोषितजालस्थलं Bellingcat, रूसीविपक्षस्य मीडिया The Insider च क्रासिकोवस्य विरुद्धं केचन प्रमाणानि प्रदत्तवन्तः इति कथ्यते।

2. Artem Dultsev and Anna Bultsev were traped in Slovenia in 2022. दम्पती "स्लीपर एजेण्ट्" इति आरोपितम् आसीत् तथा च एकस्मिन् अर्जेन्टिना-दम्पतीयां दम्पतीरूपेण पोजं दत्तवान् यः ल्जुब्लजाना-नगरस्य एकं गैलरीं च एकं IT-कम्पनीं च चालितवान् यत् ते स्वगुप्तचर-क्रियाकलापं कवरं कृतवन्तः येन ते स्वगुप्तचर-क्रियाकलापाः सन्ति, तेषां पारं स्वस्य गुप्तचर-क्रियाकलापाः आच्छादिताः सन्ति, ये यूरोपीयसङ्घस्य अपि तयोः नाबालिगयोः बालकयोः आदानप्रदानं कृतम् ।

3. मैक्सिम मार्चेन्को, यः फरवरीमासे अमेरिकीसङ्घीयधनशोधनस्य तस्करीस्य च आरोपं स्वीकृतवान् यत् सः कथितरूपेण “रूसदेशे अन्त्यप्रयोक्तृभ्यः अमेरिकीनिर्मितसैन्यस्तरीयसूक्ष्मविद्युत्प्रदानं कृतवान्” इति। १७ जुलै दिनाङ्के तस्य वर्षत्रयस्य कारावासस्य दण्डः दत्तः ।

4. वादिम कोनोश्चेन्को, २०२३ तमस्य वर्षस्य जुलैमासे अमेरिकी-अधिकारिभिः गृहीतः । ४८ वर्षीयः एस्टोनिया-निवासी "रूसस्य एफएसबी-सम्बद्धः" इति आरोपः अस्ति

5. व्लादिस्लाव क्लुशिन्, २०२१ तमस्य वर्षस्य मार्चमासे स्विट्ज़र्ल्याण्ड्देशे गृहीतः, तस्मिन् वर्षे डिसेम्बरमासे अमेरिकादेशं प्रत्यर्पितः च । बोस्टन्-नगरस्य न्यायालयेन २०२३ तमस्य वर्षस्य जुलैमासे ४२ वर्षीयस्य व्यापारिणः "प्रतिभूति-धोखाधड़ी, तार-धोखाधड़ी, सङ्गणकस्य अनधिकृतप्रवेशः, आपराधिक-षड्यंत्रं च" इति कारणेन नववर्षकारावासस्य दण्डः दत्तः सः कथितं यत् "एकस्मिन् विस्तृते हैकिंग्-व्यापार-योजनायां भागं गृहीतवान् यया अमेरिकी-सङ्गणक-जालतः चोरितानां गोपनीय-निगम-सूचनाः उपयुज्य प्रतिभूति-व्यापारे प्रायः ९३ मिलियन-डॉलर्-रूप्यकाणि प्राप्तानि

6. रोमन सेलेज्नेवः, हैकरः, अमेरिकादेशे बहुभिः सङ्गणक-अपराध-आरोपैः दीर्घकालं यावत् कारावासस्य दण्डं प्राप्नोत् ।

7. मिखाइल मिकुशिन्, रूसस्य कृते गुप्तचर्यायाः शङ्केन २०२२ तमे वर्षे गृहीतः। ४६ वर्षीयः अयं शैक्षणिकः नॉर्वेदेशस्य ट्रोम्सोविश्वविद्यालये अध्यापयति, ब्राजीलदेशस्य पासपोर्टस्य उपयोगं च करोति ।

8. पावेल् रुब्त्सोवः, पाब्लो गोन्जालेज् इति नाम्ना अपि प्रसिद्धः, पोलैण्ड्देशे २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २८ दिनाङ्के गुप्तचर्यायाः शङ्केन गृहीतः । रूसस्य स्पेनस्य च अयं द्वयात्मकः नागरिकः २०१४ तः अनेकेषु स्पेन्-माध्यमेषु स्वतन्त्ररूपेण कार्यं कुर्वन् अस्ति, प्रायः डोन्बास्-क्षेत्रे द्वन्द्वस्य विषये सूचनां ददाति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।