समाचारं

विदेशीयमाध्यमाः : हमास-पोलिट्ब्यूरो-नेता हनीयेहः आक्रमणे मारितः, बाइडेन् इत्यनेन उक्तं यत् युद्धविराम-वार्तायां एतत् "अनुकूलं नास्ति" इति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] रायटर्, सीएनएन इत्यादिमाध्यमानां समाचारानाम् आधारेण, इरान्देशे प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल हनीयेहस्य हत्यायाः विषये, अमेरिका-राष्ट्रपतिः बाइडेन् अगस्त-मासस्य प्रथमे दिने स्थानीयसमये पत्रकारैः अवदत् यत् एतत् गाजापट्ट्यां युद्धविरामसम्झौतेः वार्तायां "अनुकूलः नासीत्" ।

रायटर्-पत्रिकायाः ​​अनुसारं यदा पृष्टं यत् “हनियेहस्य हत्यायाः कारणात् युद्धविरामसम्झौतेः सम्भावना नष्टा” इति तदा बाइडेन् अगस्तमासस्य प्रथमे दिनाङ्के पत्रकारैः सह उक्तवान् यत्, “एतत् न उत्तमम्” इति प्रतिवेदनानुसारं बाइडेन् इत्यनेन अपि उक्तं यत् तस्मिन् दिने पूर्वं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह तस्य दूरभाषः अभवत्।

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये बाइडेन् मीडियासमूहेभ्यः भाषणं कृतवान् ।स्रोतः - अमेरिकीमाध्यमाः

सीएनएन-पत्रिकायाः ​​समाचारः अस्ति यत् बाइडेन् अवदत् यत्, "अद्य (इजरायली) प्रधानमन्त्रिणा सह मया अतीव प्रत्यक्षं वार्तालापः कृतः... अस्माकं समीपे युद्धविरामस्य आधारः अस्ति। सः एतत् निरन्तरं धक्कायितुं अर्हति, ते च इदानीं एतत् निरन्तरं धक्कायितुं अर्हन्ति।

अगस्तमासस्य प्रथमे दिने व्हाइट हाउसस्य जालपुटे प्रकाशितस्य वक्तव्यस्य अनुसारं तस्मिन् दिने बाइडेन् नेतन्याहू इत्यनेन सह दूरभाषं कृत्वा इजरायलस्य रक्षाक्षमतायाः समर्थनस्य अन्यविषयाणां च विषये चर्चां कृतवान् बाइडेन् अपि आह्वानस्य समये इजरायल्-देशस्य प्रति सुरक्षाप्रतिबद्धतां पुनः अवदत् ।

अमेरिकी "वाशिंग्टन पोस्ट्", ब्रिटिश "गार्डियन" इत्यादीनां माध्यमानां समाचारानाम् आधारेण हमास-संस्थायाः ३१ जुलै दिनाङ्के विज्ञप्तौ उक्तं यत् तेहरान-नगरे ईरानी-राष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा स्वनिवासस्थाने आक्रमणे हनीयेहः मारितः। हमास-सङ्घः इजरायल्-देशेन एव हत्या कृता इति दावान् कृत्वा प्रतिशोधस्य प्रतिज्ञां कृतवान् । इदानीं इजरायलसैन्यः हनीयेहस्य मृत्योः विषये किमपि वक्तुं अनागतवान् । अमेरिकी-"न्यूयॉर्क-टाइम्स्"-पत्रिकायाः ​​३१ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा पृष्टः यत् "इजरायल-देशेन हनियेह-हत्या कृता वा, अमेरिका-देशाय अस्य कार्यस्य विषये पूर्वमेव सूचितम्" इति अमेरिकी-रक्षा-सचिवः ऑस्टिन्-महोदयः अवदत् यत्, "एतस्य विषये" इति matter, I No comment."