समाचारं

किशिदा फुमियो बहिः वदति स्म तदा मञ्चे बुलेटप्रूफ् काचः स्थापितः आसीत्!विस्फोटकं क्षिपन् केनचित् आक्रमितः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जापानदेशस्य मी प्रान्ते आयोजिते बहिः पत्रकारसम्मेलने जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यस्य मञ्चस्य परितः गोलीरोधककाचः स्थापितः, येन सर्वेषां पक्षानां ध्यानं आकर्षितम्। अगस्तमासस्य प्रथमदिनाङ्के जापानदेशस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन उक्तं यत् अमेरिकादेशे पूर्वराष्ट्रपति ट्रम्पविरुद्धं गोलीकाण्डस्य घटनां दृष्ट्वा जापानसर्वकारेण स्थानीयपुलिसः गोलीरोधकसाधनानाम् लचीला उपयोगः करणीयः इति। नन्दुः पूर्वं ज्ञापितवान् यत् २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के जापानदेशस्य वाकायामा-नगरे यस्मिन् स्थाने जापान-प्रधानमन्त्री फुमियो किशिडा-महोदयः भाषणं दातुं निश्चितः आसीत् तस्मिन् स्थाने अकस्मात् विस्फोटः श्रूयते स्म, तदा सः संकटं परिहरितुं समर्थः अभवत् .

यदा जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा बहिः पत्रकारसम्मेलने भागं गृहीतवान् तदा तस्य मञ्चे गोलीरोधककाचः स्थापितः ।

अनेकजापानीमाध्यमानां समाचारानुसारं यदा फुमियो किशिडा ३१ जुलै दिनाङ्के अपराह्णे मिए प्रान्ते बहिः पत्रकारसम्मेलनं कृतवान् तदा तस्य रक्षणार्थं तस्य मञ्चस्य पुरतः वामदक्षिणयोः पार्श्वे च गोलीरोधककाचः स्थापितः नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् मञ्चस्य अग्रे पार्श्वे च गोलिकारोधककाचः स्थापितः यत् वक्तुः त्रिभ्यः सुरक्षायाः रक्षणं भवति ।

अगस्तमासस्य प्रथमे दिने जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी फाङ्गझेङ्गः पत्रकारसम्मेलने अवदत् यत् एतत् कदमः “अमेरिकादेशे पूर्वराष्ट्रपति ट्रम्पविरुद्धं गोलीकाण्डस्य घटनां दृष्ट्वा (जापानसर्वकारेण) पुलिसाय निर्देशाः जारीकृताः यत् ते लचीलं उपयोगं कुर्वन्तु गोलीरोधक उपकरणम्” इति ।

नन्दुः पूर्वं ज्ञापितवान् यत् जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-नगरे प्रचारसभायां भाषणं कुर्वन् अमेरिकी-राष्ट्रपतिः ट्रम्पः बन्दुकधारिणा हतः, तस्य दक्षिणकर्णः घातितः रक्तस्रावः च अभवत्

तदतिरिक्तं जापानदेशे राजनेतृणां उपरि आक्रमणानि बहुधा अभवन् । २०२२ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्के नारा-नगरे भाषणं कुर्वन् जापानदेशस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य गोलिकापातेन मृतः । गोलीकाण्डस्य शङ्कितः तोरु यमामा इत्ययं स्थले एव पुलिसैः गृहीतः।

किशिदा फुमिओ इत्यस्याः अपि २०२३ तमस्य वर्षस्य एप्रिलमासे विस्फोटकाः क्षिप्ताः । तस्मिन् समये किशिदा फुमिओ मूलतः वाकायामा-नगरस्य ज़ागासाकी-मत्स्य-बन्दरे निरीक्षणं सम्पन्नं कृत्वा निर्वाचनभाषणं दातुं योजनां कृतवती, परन्तु भाषण-स्थलात् सहसा विशालः विस्फोटः, श्वेतधूमः च आगतः एकः साक्षी अवदत् यत् शङ्कितः रजतस्य नलिकां क्षिप्तवान्, ततः परं ज्वालामुखी, उच्चैः शब्दः च अभवत् । प्रकरणस्य संदिग्धः २४ वर्षीयः किमुरा र्युजी इत्ययं स्थले एव गृहीतः यदा पुलिसैः तं गृहीतम् तदा तेषां ज्ञातं यत् सः विस्फोटकं वहितुं अतिरिक्तं १३ सेन्टिमीटर् व्यासस्य फलस्य छूरी अपि आनयत्।

उपर्युक्तघटनानां आधारेण अस्मिन् वर्षे जुलैमासस्य १४ दिनाङ्के जापानीयानां राष्ट्रियपुलिससंस्थायाः सम्पूर्णे जापानदेशे पुलिसविभागानाम् निर्देशः दत्तः यत् ते आन्तरिकराजनैतिकव्यक्तिनां सुरक्षापरिपाटनानि अधिकं सुदृढां कुर्वन्तु। राष्ट्रीयपुलिस एजेन्सी अनुरोधं कृतवती यत् व्याख्यानस्थलस्य परितः सुरक्षा पूर्णतया सुदृढा भवतु, यत्र रैलीप्रतिभागिनां क्षेत्रस्य बहिः अपि अस्ति। तदतिरिक्तं राष्ट्रियपुलिससंस्थायाः रक्षकलक्ष्यस्य सुरक्षायाः रक्षणार्थं गोलीप्रूफभित्तिषु, सुरक्षागृहेषु च इत्यादीनां उपकरणानां उपयोगः अपि आवश्यकः अस्ति, तथा च भाषणं कुर्वतां राजनेतानां परितः पुलिसैः पारदर्शकं शरीरकवचं धारयितुं विचारयति।

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता यांग लिङ्ग्यान