समाचारं

अमेरिकी रक्षाविभागस्य अधिकारिणः दावान् कृतवन्तः यत् चीनदेशः "शस्त्रनियन्त्रणवार्तालापं अङ्गीकुर्वति" इति चीनदेशः पूर्वं खण्डितवान् यत् अस्य विषयस्य उत्तरदायित्वं पूर्णतया अमेरिकादेशस्य अस्ति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] अमेरिकी अधिकारिणः पुनः पुनः आगताः। अमेरिकी-चिन्तन-समूहेन रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रेण (CSIS) स्वस्य आधिकारिक-जालस्थले प्रकाशित-सूचनानुसारं अमेरिकी-अन्तरिक्ष-नीति-रक्षा-विभागस्य कार्यवाहक-सहायक-सचिवः विपिन् नारैन् “परमाणु-शक्तिः” इति विषये चिन्तन-समूहस्य चर्चायां भागं गृहीतवान् । on Thursday (August 1) local time "जोखिमाः शस्त्रनियन्त्रणं च" इति विषये सः अमेरिकनराजनेतृभिः चीनदेशस्य लेपनार्थं प्रयुक्तं दिनचर्याम् अग्रे सारितवान्, चीनदेशः "शस्त्रनियन्त्रणवार्तालापं अङ्गीकुर्वति" इति दावान् कृतवान्, अपि च बेशर्मतया दावान् अकरोत् यत्... अस्मिन् विषये अमेरिकादेशस्य "निष्कपटप्रयत्नाः" चीनेन अङ्गीकृताः । चीन-अमेरिका-सैन्यनियन्त्रणवार्तालापस्य विषये चीनदेशेन गतमासे घोषितं यत् अमेरिकादेशेन सह वार्तायां स्थगितुं, शस्त्रनियन्त्रणस्य अप्रसारपरामर्शस्य च नूतनं दौरं कर्तुं निर्णयः कृतः, अस्याः स्थितिः पूर्णतया उत्तरदायित्वं च संयुक्त राज्य अमेरिका।

उपर्युक्ते आयोजने नालनः दावान् अकरोत् यत् अमेरिकादेशेन चीनदेशेन सह जोखिमानां न्यूनीकरणाय वार्तालापं कर्तुं "निष्कपटप्रयत्नाः" कृता, परन्तु सः अङ्गीकृतः । सः प्रासंगिकदायित्वं चीनदेशं प्रति स्थानान्तरयितुं प्रयतितवान्, स्वभाषणे बहुवारं "इदं बीजिंग-नगरस्य उपरि निर्भरं" इति बोधयन् अतिशयोक्तिं च कृतवान् यत् "शीतयुद्धे शीतयुद्धस्य च तीव्रतमकाले अपि वयं सारभूतशस्त्राणि निर्वहितुं समर्थाः अभवम" इति नियंत्रणं।"

अगस्तमासस्य प्रथमे दिने स्थानीयसमये विपिन् नारङ्गः "परमाणुजोखिमाः शस्त्रनियन्त्रणं च" इति विषये भाषणं कृतवान् तथा च अमेरिकीचिन्तनसमूहे रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रे (CSIS) प्रश्नान् स्वीकृतवान् स्रोतः : CSIS इति आधिकारिकजालस्थले

शस्त्रनियन्त्रणविषये नालनस्य रुखः पूर्वस्य अमेरिकी-अधिकारिणां राजनेतानां च अन्येषां देशानाम् दोषं दत्त्वा स्वस्य उत्तरदायित्वं परिहरितुं निरन्तरं मनोवृत्त्या महत्त्वपूर्णतया भिन्नं नास्ति।

अधुना एव गतमासे चीनदेशेन शस्त्रनियन्त्रणसम्बद्धेषु विषयेषु प्रतिक्रिया दत्ता। चीनस्य विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने जुलैमासस्य १७ दिनाङ्के एकः संवाददाता पृष्टवान् यत् २०२३ तमस्य वर्षस्य नवम्बरमासे चीनदेशः अमेरिका च वाशिङ्गटननगरे शस्त्रनियन्त्रणस्य अप्रसारस्य च परामर्शं कृतवन्तौ किञ्चित्कालं यावत् व्यक्तिगतवरिष्ठाः अमेरिकी-अधिकारिणः चीन-देशेन विभिन्नेषु अवसरेषु आरोपं कुर्वन्ति यत् सः अमेरिका-देशेन सह नूतन-परामर्श-चक्रं कर्तुं नकारयति, प्रासंगिक-अमेरिका-प्रस्तावेषु सारभूत-प्रतिक्रियां न ददाति च अस्मिन् विषये चीनदेशीयानां किं किं मतं वर्तते?

अस्मिन् विषये प्रवक्ता लिन् जियान् अवदत् यत् किञ्चित्कालं यावत् अमेरिकादेशः चीनस्य दृढविरोधस्य पुनः पुनः प्रतिनिधित्वस्य च अवहेलनां कृत्वा ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं कृतवान्, नकारात्मककार्याणां श्रृङ्खलां च कृतवान् यत् चीनस्य मूलहितस्य गम्भीररूपेण हानिम् अकरोत्, मध्ये परस्परविश्वासं क्षीणं कृतवान् पक्षद्वयं, परामर्शस्य राजनैतिकवातावरणं च नियन्त्रयति । अस्य कारणात् चीनदेशेन अमेरिकादेशेन सह वार्तायां स्थगितत्वं कृत्वा शस्त्रनियन्त्रणस्य अप्रसारपरामर्शस्य च नूतनं दौरं कर्तुं निर्णयः कृतः अस्ति अस्याः स्थितिः पूर्णतया अमेरिकादेशस्य एव अस्ति "चीनदेशः परस्परसम्मानस्य, शान्तिपूर्णसहजीवनस्य, विजय-विजय-सहकार्यस्य च आधारेण अन्तर्राष्ट्रीयशस्त्रनियन्त्रणविषयेषु अमेरिकादेशेन सह संचारं स्थापयितुं इच्छति, परन्तु अमेरिकादेशेन चीनस्य मूलहितानाम् आदरः करणीयः, तयोः मध्ये संवादस्य आदानप्रदानस्य च आवश्यकाः परिस्थितयः निर्मातव्याः पक्षद्वयम्" इति लिन् जियान् अवदत् ।