समाचारं

न तु वायुप्रहारः अपितु विस्फोटः ?स्रोतः- हमास-नेतुः निवासस्थानं दूरतः विस्फोटितम्, विस्फोटकं च २ मासाः पूर्वं आगतं

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन ३१ जुलै दिनाङ्के स्थानीयसमये पुष्टिः कृता यत् तस्मिन् दिने इराणस्य राजधानी तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-नेता इस्माइलहनीयेहस्य हत्या अभवत् हमास-सङ्घः ३१ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तेहरान-नगरे इजरायल-वायु-आक्रमणेन हनियेः मृतः इति । परन्तु बहुभिः अन्तःस्थैः ज्ञातं यत् हनीयस्य हत्या वस्तुतः तस्य निवासस्थाने स्थापितेन विस्फोटकयन्त्रेण अभवत् ।

अन्ये पञ्च मध्यपूर्वस्य अधिकारिणः अवदन् यत् विस्फोटकं प्रायः मासद्वयपूर्वं गुप्तरूपेण हनियायाः निवासस्थाने परिवहनं कृतम् आसीत्। अधिकारिणः अवदन् यत् हनीयेहः निवासस्य कक्षे प्रविष्टवान् इति पुष्टिः कृता ततः परं दूरस्थरूपेण विस्फोटकं विस्फोटितम्। एते मध्यपूर्वस्य अधिकारिणः अवदन् यत् हत्यायाः योजनायां मासाः यावत् समयः भवितुं शक्नोति, तस्य पृष्ठतः आयोजकानाम् आवासस्य तस्य परिसरस्य च सर्वदा निरीक्षणस्य आवश्यकता भविष्यति। मध्यपूर्वस्य द्वौ अधिकारिणौ अवदताम् यत् तेषां अपि कल्पना नास्ति यत् विस्फोटकं कथं परिवहनं कृतम् इति। ज्ञातव्यं यत् हनिया यत्र निवसति स्म तत् निवासस्थानं इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य रक्षणे अस्ति ।

केचन विश्लेषकाः मन्यन्ते यत् हत्यायाः साजिशकारिणः इराणस्य रक्षाव्यवस्थायां अन्यं लूपहोल् गृहीतवन्तः स्यात् यत् विस्फोटकं मासद्वयं यावत् गोपनीयं न भवति।

ईरानी-अधिकारिणः द्वे प्रकटितवन्तौ यत् प्यालेस्टिनी-इस्लामिक-जिहाद्-नेता जियाद-अल्-नहारा-इत्यस्य कक्षः हनीयेहस्य पार्श्वे अस्ति, परन्तु पूर्वस्य कक्षस्य गम्भीररूपेण क्षतिः न अभवत्, येन ज्ञायते यत् हनीयेह-विरुद्धं कक्षं आसीत् The assassination plan was carefully planned. ईरानी-अधिकारिद्वयम् अपि अवदन् यत् सम्प्रति हनिया-विरुद्धस्य हत्या-योजनायाः परिष्कारः २०२० तमे वर्षे इराणस्य "परमाणुशक्तेः पिता" मोहसिन्-फख्रिजदेह-विरुद्धस्य हत्यायोजनायाः तुलनीयः अस्ति तस्मिन् समये इरान्-देशः दावान् अकरोत् यत् इजरायल्-देशः निर्वासितः ईरानी-विपक्षसमूहः च संयुक्तरूपेण उपग्रह-नियन्त्रित-शस्त्राणां उपयोगं कृत्वा मुख-परिचय-कृत्रिम-गुप्तचर-प्रणालीभिः सह मिलित्वा इराणस्य परमाणु-परियोजनायाः "शिरः" क्रूररूपेण मारयन्ति इति

रेड स्टार न्यूजस्य संवाददाता ली जिन्रुई इत्यनेन सिन्हुआ न्यूज एजेन्सी तथा पीपुल्स वीकली (हुआङ्ग पेइझाओ) इत्यस्य संश्लेषणं कृतम् ।

सम्पादक पान ली मुख्य सम्पादक डेंग झाओगुआंग