समाचारं

हैटोङ्ग सिक्योरिटीजस्य मूलव्यक्तिः जियांग् चेङ्गजुन् गतवर्षे तस्य वेतनं ३३.८ लक्षं आसीत् सः अद्यापि १० दिवसपूर्वं अखण्डतायाः विषये वदति स्म।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के जियांग् चेङ्गजुन् हैटोङ्ग सिक्योरिटीजस्य “अखण्डता संस्कृतिकार्यप्रदर्शने” भाषणं कृतवान् ।चित्रस्य स्रोतः : Haitong Securities Party Building

लेखक |

सम्पादक |

निर्मित |

३१ जुलै दिनाङ्के हैटोङ्ग् सिक्योरिटीज् इत्यनेन घोषणा कृता यत् उपमहाप्रबन्धकः जियाङ्ग चेङ्गजुन् "व्यक्तिगतकारणात् कम्पनीतः राजीनामा दातुं आवेदनं कृतवान्", राजीनामा दत्तस्य अनन्तरं सः कम्पनीयां किमपि पदं न धारयिष्यति इति

हैटोङ्ग सिक्योरिटीज इत्यनेन जारीकृतस्य पूर्वकार्यकारीत्यागस्य घोषणायाः विपरीतम्, एषा घोषणा सरला अस्ति, तत्र प्रस्थानकार्यकारिणीं प्रति सामान्यं दीर्घकालं यावत् श्रद्धांजलिः न समाविष्टा।

१० दिवसाभ्यः अधिकं पूर्वं १८ जुलै दिनाङ्के जियांग् चेङ्गजुन् इत्यनेन हैटोङ्ग सिक्योरिटीज इत्यनेन आयोजिते "अखण्डता संस्कृतिकार्यप्रदर्शने" अपि भाषणं कृतम् यत् "प्रतिभूति-उद्योगे अखण्डता महत्त्वपूर्णा व्यावसायिक-नैतिक-आवश्यकता अस्ति" इति

अगस्तमासस्य प्रथमे दिने आर्थिकपर्यवेक्षकेन ज्ञापितं यत् गतसप्ताहे एव अनुशासननिरीक्षणनिरीक्षणविभागेन जियाङ्ग चेङ्गजुन् अपहृतम्। अन्तिमे ३० जुलै दिनाङ्के हैटोङ्ग् सिक्योरिटीज कम्पनी इत्यनेन ज्ञातं यत् सा जियाङ्ग चेङ्गजुन् इत्यनेन सह सम्पर्कं कर्तुं न शक्नोति इति । जियांग् चेङ्गजुन् इत्यस्य अतिरिक्तं हैटोङ्ग सिक्योरिटीज कम्पनी इत्यस्य व्यक्तिगतविभागप्रमुखाः अपि अन्वेषणस्य सहकार्यं कुर्वन्ति ।

२०२३ तमे वर्षे उपमहाप्रबन्धकपदे पदोन्नतिः भविष्यति

२०२३ तमे वर्षे हाङ्गकाङ्ग-शेयर-बजारात् विदेशीय-संस्थायाः हैटोङ्ग-इण्टरनेशनल् (०६६५.एचके, हैटोङ्ग्-इण्टरनेशनल्-सिक्युरिटीज-ग्रुप्-कम्पनी, लिमिटेड्) इत्यस्य सूचीविच्छेदनम् इत्यादिभिः कारकैः प्रभावितः हैटोङ्ग-प्रतिभूति-सङ्घस्य शुद्धलाभः ३११ मिलियन-रूप्यकाणां प्लवमानहानिः अभवत् युआन् ।

अस्याः शताब्द्याः आरम्भात् प्रथमवारं शङ्घाई-नगरस्य अस्याः दीर्घकालीन-प्रतिभूति-संस्थायाः शुद्धलाभहानिः अभवत् । यदि मूलकम्पनीं प्रति आरोपितभागधारकाणां कैलिबरस्य आधारेण गणना क्रियते तर्हि २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते गैर-आश्रितलाभानां कटौतीं कृत्वा हैटोङ्ग् सिक्योरिटीजस्य शुद्धलाभः सकारात्मकः अस्ति, परन्तु २००७ तमे वर्षे आईपीओ-कृतेः अनन्तरं २७ कोटियुआन् इत्यस्य आकङ्क्षा अद्यापि न्यूनतमा अस्ति .

२०२१ तमे वर्षे हैटोङ्ग सिक्योरिटीजस्य शुद्धलाभः अद्यापि १३.७ अरब युआन् यावत् भविष्यति, तथा च अ-अपेक्षितलाभानां कटौतीं कृत्वा शुद्धलाभः अद्यापि १२.४ अरब युआन् यावत् भविष्यति २०२३ तमे वर्षे तस्य वर्षस्य अंशात् न्यूनं प्रदर्शनं भविष्यति ।

वर्षद्वये दशकोटिस्तरीयलाभक्षयस्य अवधारणा का अस्ति ? भवन्तः जानन्ति, २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य आँकडान् दृष्ट्वा,सीआईसीसीप्लस्शेन वानहोंगयुआन्द्वयोः प्रतिभूतिसंस्थायोः शुद्धलाभस्य योगः, अ-विशेषणशुद्धलाभस्य कटौतीं कृत्वा, केवलं १०.६ अरब युआन् अस्ति ।

प्रदर्शनस्य तूफानस्य अनन्तरं २०२३ तमे वर्षे हैटोङ्ग सिक्योरिटीजस्य पूर्वउपमहाप्रबन्धकः रेन् पेङ्गः, पूर्वसहायकमहाप्रबन्धकः लिन् योङ्गः, पूर्वमुख्यजोखिमपदाधिकारी ली जियाङ्गुओ, पूर्वउपमहाप्रबन्धकः अनुपालननिदेशकः च ली हैचाओ च राजीनामा दत्तवन्तः तस्मिन् एव काले बहवः कार्यकर्तारः पदोन्नतिं प्राप्तवन्तः, मूलतः ते सर्वे "लाओ हैटोङ्ग" आसन् ।

त्रयः दिग्गजाः मूलव्यापारस्य प्रभारी उपमहाप्रबन्धकरूपेण पदोन्नतिं प्राप्तवन्तः पूर्वसहायकमहाप्रबन्धकस्य निदेशकमण्डलस्य पूर्वसचिवस्य च जियांग चेङ्गजुन् इत्यस्य अतिरिक्तं पूर्वसहायकमहाप्रबन्धकः पान गुआङ्गताओ वर्तमानवित्तीयनिदेशकः च झाङ्ग झिन्जुन् च सन्ति तेषु त्रयः २० वर्षाणाम् अधिकं यावत् हैटोङ्ग सिक्योरिटीज इत्यत्र कार्यं कृतवन्तः, क्रमशः निवेशबैङ्किंग्, स्वसञ्चालनम्, वित्तीयरेखासु च वर्धिताः सन्ति जियांग् चेङ्गजुन् अगस्त २००० तमे वर्षे हैटोङ्ग सिक्योरिटीजस्य निवेशबैङ्कविभागस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान् ।

ज्ञातव्यं यत् जियाङ्ग चेङ्गजुन् इत्यस्य निदेशकमण्डलस्य सचिवपदं निवर्तमानेन उपमहाप्रबन्धकेन पेई चाङ्गजियाङ्ग इत्यनेन गृहीतम्। एप्रिल-मासस्य १२ दिनाङ्के प्रदर्शन-समारोहस्य आतिथ्यं पेई चाङ्गजियाङ्ग-इत्यनेन कृतम् । पेई चाङ्गजियाङ्गस्य जन्म १९६५ तमे वर्षे अभवत् ।सः २००३ तमे वर्षे हुआबाओ औद्योगिककोषस्य प्रथममहाप्रबन्धकरूपेण कार्यं कृतवान् तथा च "प्रथमपीढीयाः" सार्वजनिकप्रस्तावकोषस्य प्रमुखः आसीत् अस्मिन् समये जियाङ्ग चेङ्गजुन् इत्यनेन सह स्वैपः "एकस्य मुख्याधिकारिणः त्रयः उपाधिकारिणः च" कृते मार्गं कल्पयितुं भवति ।

२०२४ तमस्य वर्षस्य जनवरीमासे पेई चाङ्गजियाङ्गः हैटोङ्ग् एसेट् मैनेजमेण्ट् (शंघाई हैटोङ्ग् सिक्योरिटीज एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड्) इत्यस्य अध्यक्षपदं दत्तवान् ।परन्तु अधुना यावत् सः अद्यापि वेल्स फार्गो फंडस्य निदेशकः अस्ति (हैटोङ्ग् सिक्योरिटीजः बृहत्तमः भागधारकः अस्ति) ।चांघेकानूनी प्रतिनिधि।

मुख्यजोखिमपदाधिकारीरूपेण यः व्यक्तिः कार्यं स्वीकृतवान् सः हैटोङ्ग सिक्योरिटीजस्य लेखापरीक्षाविभागस्य प्रमुखः शि जू आसीत् सः १९९९ तमे वर्षे हैटोङ्ग सिक्योरिटीज इत्यत्र सम्मिलितः अभवत्, क्रमेण विभागस्य महाप्रबन्धकत्वेन कार्यं कृतवान्

नवीनः अनुपालननिदेशकः झाओ हुइवेन् इत्यस्य नियामकपृष्ठभूमिः अस्ति तथा च चीनप्रतिभूतिनियामकआयोगस्य निरीक्षणब्यूरो इत्यस्य संवर्गः, उपनिदेशकः, निदेशकः, निर्गमनपर्यवेक्षणविभागस्य निदेशकः, प्रतिभूतिकोषस्य संस्थागतपर्यवेक्षणस्य निदेशकः च इति कार्यं कृतवान् विभागः।हैटोङ्ग सिक्योरिटीज इत्यत्र सम्मिलितुं पूर्वं कोऽपि...डोंगक्सिंग प्रतिभूतिउप महाप्रबन्धक, मुख्य जोखिम अधिकारी, अनुपालन निदेशक।

पान् गुआङ्गताओ, झाङ्ग सिन्जुन्, शि जू, झाओ हुइवेन् च सर्वे १९७० तमे दशके जन्म प्राप्नुवन् । तेषु अधिकांशः ५० वर्षाणाम् अधिकः अस्ति चेदपि तेषां नियुक्तिः हैटोङ्ग सिक्योरिटीजस्य कार्यकर्तारः कायाकल्पयितुं सुधारस्य कदमः इति विपण्यां मन्यते

अवश्यं, २०२३ तमे वर्षे एतेषां व्यावसायिककार्यकर्तृणां वेतनं सर्वं कोटिषु अस्ति: जियाङ्ग चेङ्गजुन् १.९७७४ मिलियन युआन् (अन्यः आस्थगितः वेतनः १.४०२७ मिलियन युआन्), पान गुआङ्गताओ १.९७२६ मिलियन युआन् (अन्यः आस्थगितः वेतनः १.२६१५ मिलियन युआन्), झाङ्ग सिन्जुन् १.८५५१ मिलियन युआन् (अन्यः आस्थगितः वेतनः १.२६१५ मिलियन युआन्) अत्र १.२६५२ मिलियन युआन् आस्थगितवेतनः, शि जू १.१५१८ मिलियन युआन् (अन्यः आस्थगितः वेतनः ४०६,७०० युआन्), झाओ हुइवेन् ९५६,३०० युआन् च अस्ति

तेषु झाओ हुइवेन् एकमात्रः अस्ति यस्य दशलाखात् न्यूनं भवति, परन्तु सः केवलं आधिकारिकतया २०२३ तमस्य वर्षस्य जुलै-मासस्य अन्ते अनुपालननिदेशकः अभवत्, यत् पूर्वमेव तस्य पूर्ववर्ती ली हैचाओ इत्यस्य वार्षिकवेतनस्य अपेक्षया बहु अधिकम् अस्ति (तस्य पृष्ठभूमिः समाना अस्ति चीन प्रतिभूति नियामक आयोग) २०२२ तमे वर्षे ७९२,००० इत्येव ।

कार्मिकेषु विशालपरिवर्तनेन एकः सामान्यः नियमः सत्यापितः अस्ति यत् यदा कम्पनीयाः कार्यप्रदर्शने उतार-चढावः भवति तदा प्रायः कार्मिकविन्यासस्य नोड् भवति - परिवर्तनस्य प्रतिरोधः न्यूनः भवति अस्मिन् समये तकनीकीकार्यकर्तारः कार्यप्रदर्शनस्य सौदेबाजीचिप्स् आनेतुं न शक्नुवन्ति, तथा च "वृद्धाः जनाः" सहजतया त्यक्तुम् इच्छन्ति प्रबन्धनम् अपि नूतनानां प्रचारार्थं "सुधारस्य" उपयोगं कर्तुं शक्नोति ।

आईपीओ व्यावसायिकजोखिमस्य भूखः तुल्यकालिकरूपेण अधिका अस्ति, पर्यवेक्षणेन च जियाङ्ग चेङ्गजुन् इति नामकरणं कृतम् अस्ति

निवेशबैङ्किंगव्यापारः हैटोङ्ग सिक्योरिटीजस्य शक्तिक्षेत्रम् अस्ति । विशेषतः २०२३ तमे वर्षे आईपीओ-व्यापारः उत्तमं प्रदर्शनं करिष्यति । संग्रहितस्य धनस्य राशिः इति दृष्ट्या तस्मिन् वर्षे हैटोङ्ग् सिक्योरिटीज इत्यनेन २२ ए-शेयर आईपीओ-पत्राणि लिखितानि, यत्र सञ्चितपरिमाणं ४६.६१५ अरब युआन् आसीत् ।एतत् सम्पूर्णे विपण्ये द्वितीयं श्रेष्ठं परिणामं यद्यपि न तावत् उत्तमम्सिटिक प्रतिभूति५०.०३३ अरब युआन् इत्यस्य, परन्तु तृतीयस्थानस्य अपेक्षया न्यूनम्सिटिक निर्माण निवेश३९.४०२ अरब युआन् इत्यपि बहु अधिकम् अस्ति ।

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले आईपीओ-इत्यस्य लाभाः अधिकं प्रमुखाः सन्ति । २०२३ तमे वर्षे हैटोङ्ग सिक्योरिटीजद्वारा सम्पन्नानां २२ ए-शेयर-आईपीओ-मध्ये १० विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृताः, येन कुलम् ३७.९७ अरब-युआन्-रूप्यकाणि संग्रहितानि, येन मार्केट्-मध्ये प्रथमस्थानं प्राप्तम्, द्वितीय- placed CICC Outlay of 16.461 अरब युआन।

परन्तु एतादृशं प्रदर्शनं मूल्येन आगच्छति। विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले तस्य व्यावसायिकलाभस्य अन्यः पक्षः अस्ति यत् हैटोङ्ग-प्रतिभूति-संस्थायाः निवेश-बैङ्क-व्यापारक्षेत्रे अपेक्षाकृतं उच्च-जोखिम-भूखः अस्ति, सः किमपि कर्तुं साहसं करोति च एतेन अधिकं लाभः अधिकानि परियोजनानि च आनेतुं शक्यन्ते, परन्तु एतत् नियामक-लालरेखाः अपि बहुवारं स्पृशति ।

केवलं शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः जून-२०२३ तमे वर्षे जनवरी-मासे २०२४ तमे वर्षे च हैटोङ्ग-प्रतिभूति-विरुद्धं द्विवारं नियामकपत्राणि जारीकृतानि । जून २०२३ तमे वर्षे नियामकपत्रे स्पष्टतया उक्तं यत् हैटोङ्ग सिक्योरिटीजस्य त्रयाणां परियोजनानां हुइकियाङ्ग न्यू मटेरियल्स्, मिंगफेङ्ग मेडिकल, ज़िझेन् शेयर्स् इत्येतयोः अनुशंसा सत्यापनकार्यं च स्थाने नासीत्

२०२४ जनवरीमासे नियामकपत्रे प्रत्यक्षतया हैटोङ्ग सिक्योरिटीजस्य निवेशबैङ्कस्य मूलव्यक्तिः जियांग् चेङ्गजुन् इत्यस्य नाम, हैटोङ्ग सिक्योरिटीजस्य आन्तरिककार्याणां गुणवत्तानियन्त्रणस्य च प्रमुखद्वयं च कृतम् न केवलं उपर्युक्तत्रयाणां व्यक्तिनां नियामकचेतावनी प्राप्ता, अपितु तेषां स्पष्टतया "हैटोङ्ग सिक्योरिटीजस्य प्रभारी मुख्यव्यक्तिः नियामकसाक्षात्कारार्थं स्वस्य वैधपरिचयदस्तावेजान् एक्स्चेन्जं प्रति आनेतुं" अपि आवश्यकम् आसीत्

बाओदाई इत्यस्य नाम बहुधा भवति स्म । २०२४ तमस्य वर्षस्य जनवरीमासे एव हैटोङ्ग् सिक्योरिटीजस्य चत्वारः बीमा एजेण्ट् चेन् चेङ्ग्, जिंग् याङ्ग्, यान् यिंग्, ज़ी दान च इति शेन्झेन्, शङ्घाई-स्टॉक-एक्सचेंजयोः सूचनाः, आलोचना च कृता यस्मिन् वातावरणे नियमनस्य दीर्घदन्ताः कण्टकाः च सन्ति, तस्मिन् वातावरणे निवेशबैङ्कव्यापारस्य विकासः अधिकं कठिनः भवति । परन्तु अधिकः दबावः आईपीओ-सङ्ख्यायाः न्यूनतायाः कारणेन आगच्छति ।

२०२३ तमे वर्षे "८२७ नवीनसौदानां" अनन्तरं "आईपीओ-गतिं यथोचितरूपेण ग्रहणं पुनर्वित्तपोषणं च" तथा च "आईपीओ-गतिस्य चरणबद्ध-कठिनीकरणं" मुख्यधारायां जातम् २०२४ तमस्य वर्षस्य आरम्भे नियामकप्रधिकारिभिः प्रतिभूतिकम्पनीनां आईपीओ-अण्डरराइटिंग्-प्रायोजक-परियोजनानां शुल्कस्य "अत्यन्तं तत्कालम्" अन्वेषणं कृतम्, निवेशबैङ्कशुल्क-कमीकरणस्य विषये चर्चा अपि अधिका आसीत् वसन्तमहोत्सवात् पूर्वं चीनप्रतिभूतिनियामकआयोगेन "स्वनेतृत्वं परिवर्तितम्" तथा च २०२४ तमे वर्षे समग्ररूपेण आईपीओ-विपण्यं कठिनं भविष्यति ।

अस्मिन् समये निवेशबैङ्कस्य मूलव्यक्तिः जियांग् चेङ्गजुन् इत्यस्य प्रस्थानेन हैटोङ्ग सिक्योरिटीजः निर्वाणस्य आरम्भं कर्तुं शक्नोति।