समाचारं

शिक्षाविदः विशेषज्ञाः च इन्स्ट्रुमेंटेशनक्षेत्रे नवीनतायाः विकासस्य च चर्चां कुर्वन्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन, बीजिंग, अगस्त २ (रिपोर्टर झाओ झुकिङ्ग्) चीन इन्स्ट्रुमेण्ट् एण्ड् कण्ट्रोल् सोसाइटी इत्यस्य २०२४ शैक्षणिकवार्षिकसम्मेलनं चेङ्गडुनगरे २९ तः ३१ जुलैपर्यन्तं आयोजितम्। चीनदेशे इन्स्ट्रुमेंटेशनक्षेत्रे वार्षिककार्यक्रमरूपेण चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः यू झेङ्ग्, झुआङ्ग सोङ्गलिन्, झोउ लिवेइ इत्यादयः १२ शिक्षाविदः, विश्वविद्यालयानाम्, शोधसंस्थानां, उद्यमानाम् च प्रतिनिधिभिः सह एयरोस्पेस् बुद्धिमान्-परिचये केन्द्रीकृताः , अन्तरिक्ष अन्वेषणं, आदानप्रदानं च यन्त्राणि, कृत्रिमबुद्धिः, यन्त्राणि च इत्यादिषु विविधक्षेत्रेषु कृतम् ।

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, चीनीय-यन्त्र-सङ्घस्य अध्यक्षः, हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य अध्यक्षः च यू झेङ्गः अवदत् यत् वैज्ञानिक-संशोधनस्य "अग्रणीः" औद्योगिक-उत्पादनस्य "गुणकः" च इति रूपेण उपकरण-निर्माणम् अस्ति वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रवर्धने नूतन-उत्पादकता-संवर्धने च एकः प्रमुखः तत्त्वः । समाजः उपकरणीकरणस्य क्षेत्रे विकासस्य आवश्यकतासु केन्द्रीभूतः भविष्यति, प्रमुखयन्त्रीकरणप्रौद्योगिकीनां अड़चनं भङ्गयितुं मिलित्वा कार्यं करिष्यति, उपकरणीकरणे स्वतन्त्रनवाचारक्षमतां एकीकृत्य प्रवर्धयिष्यति, प्रतिभाप्रशिक्षणस्य स्रोतः निर्मास्यति, पार-अनुशासनात्मकं एकीकरणं प्रवर्धयिष्यति, संवर्धयिष्यति तथा च मूलप्रतिस्पर्धां निर्माति, तथा च नूतनगुणवत्तायुक्तं उत्पादकताविकासं निर्माति।

चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य अध्यक्षः हू जुन् इत्यनेन उक्तं यत् आधुनिकविज्ञानस्य प्रौद्योगिक्याः च औद्योगिकविकासस्य महत्त्वपूर्णः आधारशिलारूपेण उपकरणीकरणं देशस्य वैज्ञानिकप्रौद्योगिकीस्तरस्य महत्त्वपूर्णं प्रतीकं, महत्त्वपूर्णं समर्थनं गारण्टी च अस्ति वैज्ञानिकसंशोधनस्य, बुद्धिमान् निर्माणस्य, सूचनायाः, जनानां आजीविकायाः ​​च क्षेत्रेषु प्रमुखराष्ट्रीयरणनीतयः कृते .

चीनी विज्ञान-अकादमीयाः शिक्षाविदः, बीजिंग-विश्वविद्यालयस्य वायुयान-अन्तरिक्ष-विज्ञानस्य प्राध्यापकः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, चीनीय-यन्त्र-सङ्घस्य भूवैज्ञानिक-उपकरण-शाखायाः अध्यक्षः, जिलिन्-विश्वविद्यालयस्य प्राध्यापकः च लिन-जुन्, the Chinese Academy of Engineering, Lanzhou Institute of Space Technology Physics Li Detian, चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः, Tongji विश्वविद्यालयस्य उपाध्यक्षः Tong Xiaohua तथा अन्ये शिक्षाविदः विशेषज्ञाः च "यौगिकनेत्रस्य स्वायत्तनेविगेशन अनुकरणम् - एल्गोरिदम प्रणालीतः... व्यवहारः", "उच्चस्तरीयवैज्ञानिकप्रौद्योगिकी-आत्मनिर्भरतां प्राप्तुं पृथिवी-अन्वेषण-उपकरणानाम् विकासः", "एरोस्पेस-मापनविज्ञानस्य तथा परीक्षण-प्रौद्योगिक्याः विकासः सम्भावनाश्च", तथा च "गहन-अन्तरिक्ष-अन्वेषणे, मानचित्रणं तथा दूरसंवेदन-विषये शोध-प्रगतिः". तथा सम्भावनाः " नवीनतमं अत्याधुनिकपरिणामान् साझां कर्तुं भविष्यस्य विकासप्रवृत्तीनां प्रतीक्षां कर्तुं च।"

अस्याः वार्षिकसभायाः आतिथ्यं चीनीययन्त्र-नियन्त्रण-सङ्घः, राज्यपरिषदः शैक्षणिक-उपाधि-समितेः साधन-विज्ञान-प्रौद्योगिकी-अनुशासन-मूल्यांकन-समूहः, शिक्षा-मन्त्रालयस्य उच्च-शिक्षा-संस्थानां साधन-प्रमुख-शिक्षण-सञ्चालन-समित्या च भवति