समाचारं

अद्यैव व्यापारः पुनः आरभ्यते! केन्द्रस्वामित्वयुक्तः विद्युत्विशालकायः महतीं चालनं कुर्वन् अस्ति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

अगस्तमासस्य प्रथमदिनाङ्के सायंकाले हुआडियन इन्टरनेशनल् इत्यनेन घोषितं यत् कम्पनी ए शेयर्स् निर्गमनद्वारा भुगतानस्य च माध्यमेन नियन्त्रणशीलस्य भागधारकस्य चाइना हुआडियन ग्रुप् कम्पनी लिमिटेड् (अतः हुआडियन ग्रुप् इति उच्यते) इत्यादीनां सम्बन्धिनां पक्षानां सम्पत्तिं प्राप्तुं योजनां कृतवती अस्ति नगदस्य, तथा च समर्थननिधिसङ्ग्रहार्थम्।

हुआडियन इन्टरनेशनल् इत्यस्य प्रस्तावितस्य अधिग्रहणलक्ष्यस्य मुख्यव्यापारः "मुख्यतया तापविद्युत् उत्पादनपरियोजनानां निवेशे, विकासे, संचालने, संचालने च प्रबन्धने च संलग्नः अस्ति", यस्मिन् पूर्वं अनुमानं कृतवत् नवीन ऊर्जासम्पत्तयः न सन्ति

पञ्चानां प्रमुखानां विद्युत् उत्पादनसमूहानां मुख्यं मञ्चं हुआडियान् इन्टरनेशनल् अस्ति ।पारम्परिकविद्युत्प्रदायैः सुसज्जितानि सर्वाणि स्थापितानि यन्त्राणि युक्ताः एकमात्रः कम्पनी .Huadian International इत्यनेन घोषितं यत् अस्य व्यवहारस्य कृते कम्पनीयाः अभिप्रायः अस्तिचीन Huadian इत्यस्य प्रमुखं पारम्परिक ऊर्जा सूचीकृतं कम्पनीं निर्मायताम्

अगस्तमासस्य प्रथमे दिने व्यापारस्य समाप्तिपर्यन्तं हुआडियन इन्टरनेशनल् इत्यस्य कुलविपण्यमूल्यं ६०.६५ अरब युआन् आसीत् । हुआडियान् इन्टरनेशनल् इत्यनेन घोषितं यत् अगस्तमासस्य द्वितीये दिने कम्पनीयाः शेयर्स् इत्यस्य व्यापारः पुनः आरभ्यते।


चीन Huadian इत्यस्य प्रमुखं पारम्परिक ऊर्जा सूचीकृतं कम्पनीं निर्मायताम्

व्यवहारयोजना दर्शयति यत् हुआडियान् इन्टरनेशनल् त्रयाणां सम्बन्धितसंस्थानां सम्पत्तिं क्रेतुं योजनां करोति।

प्रथमं, Huadian International योजनां करोति यत् Huadian Jiangsu Energy Co., Ltd. (अतः Jiangsu Company इति उच्यते) इत्यस्मिन् 80% भागं चीन Huadian इत्यस्मात् शेयरनिर्गमनद्वारा अथवा शेयरनिर्गमनद्वारा नकदस्य भुक्तिद्वारा च क्रेतुं शक्नोति।

द्वितीयं, Huadian International इत्यस्य योजना अस्ति यत् Fujian इत्यस्मात् शंघाई Huadian Fuxin Energy Co., Ltd. इत्यस्य 51% इक्विटी, Shanghai Huadian Minhang Energy Co., Ltd. इत्यस्य 100% इक्विटी, तथा च Guangzhou University Town Huadian New Energy Co., Ltd Huadian Furui ऊर्जा विकास कं, लिमिटेड % इक्विटी, Huadian Fuxin Guangzhou ऊर्जा कं, लिमिटेड के 55% इक्विटी, Huadian Fuxin Jiangmen ऊर्जा कं, लिमिटेड के 70% इक्विटी, और Huadian Fuxin Qingyuan ऊर्जा कं के 100% इक्विटी ., लि.

अन्ते, Huadian International चीन Huadian समूहस्य Guigang विद्युत् उत्पादन कं, लिमिटेडस्य 100% इक्विटी अधिग्रहणस्य योजनां चीन Huadian समूह विद्युत् उत्पादन संचालन कं, लिमिटेड.


हुआडियन इन्टरनेशनल् इत्यनेन उक्तं यत् उपर्युक्तः लेनदेनः कम्पनीयाः होल्डिंग् स्थापितक्षमतापरिमाणं तथा च मार्केट् प्रतिस्पर्धां वर्धयितुं, चीन हुआडियनस्य प्रमुखस्य पारम्परिक ऊर्जासूचीकृतकम्पनीं निर्मातुं, राष्ट्रिय ऊर्जासुरक्षारणनीत्याः उत्तमसेवायां च सहायकः भविष्यति।


चीन हुआडियान् हुआडियन इन्टरनेशनल् इत्यत्र यत् अन्तर्निहितसम्पत्तौ प्रविष्टुं इच्छति, तेषु जियांग्सू, गुआंगडोङ्ग, शङ्घाई, गुआंगक्सी इत्यत्र कुलस्थापितक्षमता प्रायः १५.९७२८ मिलियन किलोवाट् इत्येव पारम्परिक ऊर्जासम्पत्तयः सन्ति एतानि १५.९७२८ मिलियन किलोवाट् पारम्परिक ऊर्जासम्पत्तयः हुआडियन इन्टरनेशनल् इत्यस्य विद्यमानस्य ५८.४४९८ मिलियन किलोवाट् क्षमतायाः २७.३३% भागं भवन्ति उपर्युक्तसम्पत्त्याः इन्जेक्शनस्य अनन्तरं हुआडियन इन्टरनेशनल् होल्डिङ्ग्स् इत्यस्य स्थापिता क्षमता ७४.४२२६ मिलियन किलोवाट् यावत् वर्धते ।

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् पञ्चानां प्रमुखानां विद्युत् उत्पादनसमूहानां अन्येषां मञ्चानां तुलने, यद्यपि हुआडियान् अन्तर्राष्ट्रीयः तापविद्युत्क्षेत्रे राष्ट्रियः अग्रणी अस्ति, तथापि तस्य स्थापितक्षमतावितरणं अत्यन्तं केन्द्रितम् अस्ति सम्प्रति, शाण्डोङ्गः अद्यापि कोयलाशक्तिः कृते तस्य मुख्यः परिचालनक्षेत्रः अस्ति, यस्य लेखा तस्य स्थापितानां क्षमतायाः ४% अधिकं भवति ।

हुआयुआन सिक्योरिटीज इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् यदि एतत् सम्पत्ति-इञ्जेक्शन् सम्पन्नं भवति तर्हि जियांग्सु-नगरे हुआयुआन-इण्टरनेशनल्-संस्थायाः जनरेटिंग्-इकायिकाः २०% अधिकं भागं धारयिष्यन्ति, येन तस्य द्वितीयः बृहत्तमः परिचालनक्षेत्रः भविष्यति, यत् तस्य व्यावसायिकक्षेत्रस्य विस्ताराय अनुकूलं भविष्यति

जियांग्सु कम्पनी जियांग्सू प्रान्ते चीन हुआडियनस्य मूलसहायककम्पनी अस्ति तथा च जियांग्सू प्रान्ते मुख्यविद्युत् उत्पादनं तापनकम्पनी अस्ति वर्तमानकाले अस्याः ६.२९ मिलियन किलोवाट् कोयला टरबाइनस्य स्थापिता क्षमता अस्ति तथा च ६.२५२ मिलियन किलोवाट् गैस टरबाइनस्य स्थापना अपि अस्ति जियांग्सु प्रान्ते उन्नत उपकरणानि कोयला-आधारित-उत्पादन-इकायिकाः कोटि-कोटिः स्थापिताः ।


तापशक्तिसम्पत्त्याः इन्जेक्शनं कर्तुं समीचीनः समयः

हुआडियन इन्टरनेशनल् इत्यस्य दृष्ट्या तापशक्तिसम्पत्त्याः एषः योजनाकृतः इन्जेक्शनः एव समीचीनः समयः अस्ति ।

प्रथमं, राष्ट्रियनीतिसमर्थनं सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च कृते उत्तमं वातावरणं प्रदाति ।मार्चमासे चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां पर्यवेक्षणस्य सुदृढीकरणस्य विषये रायाः (परीक्षण)" जारीकृताः यत्र विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन सूचीकृतकम्पनीनां निवेशमूल्यं वर्धयितुं समर्थनं कर्तुं प्रस्तावः कृतः, तथा च सूचीबद्धकम्पनीनां व्यापकरूपेण शेयरानाम् अन्येषां च उपयोगं कर्तुं प्रोत्साहयितुं च प्रस्तावः कृतः विलयम्, अधिग्रहणं, पुनर्गठनं च कार्यान्वितुं उच्चगुणवत्तायुक्तानि सम्पत्तिः च प्रविष्टुं साधनानि।

द्वितीयं, तापविद्युत्स्य लाभप्रदता पुनः स्थापिता अस्ति, सूचीकृतकम्पनीनां स्थायिलाभप्रदतां वर्धयितुं तापविद्युत्सम्पत्त्याः इन्जेक्शनस्य समयः अस्ति।

व्ययदृष्ट्या २०२३ तमे वर्षात् अङ्गारस्य प्राकृतिकवायुस्य च मूल्येषु न्यूनता अभवत् । यथा यथा मम देशः अङ्गारस्य प्राकृतिकवायुस्य च आपूर्तिस्रोतान् स्थिरं करोति तथा च अन्तर्राष्ट्रीयपर्यावरणं परिवर्तयति तथा अङ्गारस्य प्राकृतिकवायुस्य च मूल्येषु न्यूनतायाः स्थानं अद्यापि वर्तते |.

माङ्गपक्षतः चीनस्य विद्युत्प्रदायसंरचने अद्यापि तापशक्तिः महत्त्वपूर्णां भूमिकां निर्वहति, माङ्गं च अत्यन्तं लचीला अस्ति ।

नीतिदृष्ट्या मम देशः २०२१ तमस्य वर्षस्य अन्ते यावत् सर्वाणि अङ्गार-आधारित-विद्युत्-उत्पादनं विद्युत्-विपण्ये प्रवेशार्थं प्रवर्धयिष्यति, तथा च स्वस्य लेनदेन-मूल्यानां प्लवमान-परिधिं सिद्धान्ततः २०%-तः अधिकं न यावत् विस्तारयिष्यति, येन ताप-विद्युत्-कम्पनीभ्यः सुगमतां प्राप्तुं साहाय्यं भविष्यति | विद्युत् उत्पादनव्ययः।

मूल्यपक्षे, माङ्गपक्षे, नीतिपक्षे च त्रिगुणसुधारैः सह तापविद्युत्कम्पनीनां लाभप्रदतायां अन्तिमेषु वर्षेषु महती उन्नतिः अभवत्हुआडियन इन्टरनेशनल् उदाहरणरूपेण गृहीत्वा २०२१ तः २०२३ पर्यन्तं मूलकम्पनीयाः कारणीभूतस्य कम्पनीयाः शुद्धलाभः क्रमशः -४.९६५ अरब युआन्, ९९.८११ मिलियन युआन्, ४.५२२ अरब युआन् च अस्ति


हुआडियन इन्टरनेशनल् इत्यनेन उक्तं यत् अधुना कम्पनीयाः कृते तापविद्युत्सम्पत्त्याः इन्जेक्शन् कर्तुं समीचीनः समयः अस्ति, यत् पूंजीबाजारस्य मूल्याविष्कारतन्त्रस्य माध्यमेन तापशक्तिस्य उच्चगुणवत्तायुक्तविकासं च निरन्तरं लाभप्रदतां सुधारयितुम् सहायकं भविष्यति।

केचन प्रतिभूतिकम्पनयः शोधप्रतिवेदनानि जारीकृतवन्तः येषु सूचितं यत् निवेशदृष्ट्या अङ्गारस्य विद्युत्स्य च प्रतिस्पर्धायाः मुख्यरेखाद्वयं वर्तते वर्तमानकाले अङ्गारस्य विद्युत्क्षेत्रस्य च कार्यप्रदर्शनस्य पुनर्प्राप्तिः मूलतः सम्पन्नः अस्ति, तथा च अनुवर्तनस्य कुञ्जी तस्य लाभप्रदतायाः स्थिरतायाः विषये ध्यानं दातुं भवति।

हुआयुआन सिक्योरिटीज इत्यनेन एकं शोधप्रतिवेदनं जारीकृतं यत् अङ्गारस्य विद्युत्क्षेत्रस्य च वर्तमानलाभमार्जिनं मूलतः ऐतिहासिकदृष्ट्या उचितपरिधिं प्रति प्रत्यागतम्, तथा च इग्निशनप्रसारस्य अधिकविस्तारस्य सीमितस्थानं वर्तते। भविष्ये अङ्गारस्य विद्युत्क्षेत्रस्य च अग्रे प्रदर्शनार्थं चक्रीय-सञ्चयात् वास्तविक-स्थिर-आय-उपयोगिता-भण्डारं प्रति परिवर्तनस्य आवश्यकता भविष्यति ।

सम्पादकः : Xiaomo

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)