समाचारं

सक्रिय ईटीएफ |.

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वस्मिन् लेखे वयं ज्ञातवन्तः यत् ईटीएफ-उत्पादाः ये निधि-प्रबन्धकैः सक्रियरूपेण प्रबन्धिताः भवन्ति, अतिरिक्त-प्रतिफलं प्राप्तुं च उद्दिश्यन्ते, ते सक्रिय-ईटीएफ-रूपेण भवन्ति अतः सक्रिय-ईटीएफ-समूहाः के सन्ति?

वयं सम्पत्तिवर्गः, निवेशरणनीतिः, पारदर्शिता इत्यादिभिः भिन्नदृष्टिकोणैः वर्गीकरणं कर्तुं शक्नुमः ।

सम्पत्तिवर्गानुसारं सक्रिय ईटीएफ इक्विटी, बाण्ड्, कमोडिटी, मुद्रा, वैकल्पिकप्रकार इत्यादिषु विभक्तुं शक्यते ।

यथा नाम सूचयति, सामान्यनिधिवर्गीकरणस्य इव इक्विटी-प्रकारस्य सक्रिय-ईटीएफ मुख्यतया स्टॉक्-मध्ये निवेशं करोति, बाण्ड्-प्रकारस्य सक्रिय-ईटीएफ मुख्यतया बाण्ड्-मध्ये निवेशं करोति इत्यादि वर्तमान समये वैश्विकसक्रिय ईटीएफ मुख्यतया इक्विटी तथा बाण्ड् प्रकाराः सन्ति, यत्र इक्विटी प्रकाराः ५०% अधिकं, बाण्ड् प्रकाराः च प्रायः ४०% भागं धारयन्ति


रणनीत्याः उपक्रमस्य अनुसारं सक्रिय-ईटीएफ-इत्येतत् सूचकाङ्क-वर्धित-ईटीएफ-इत्येतयोः पूर्णतया सक्रिय-प्रबन्धित-ईटीएफ-इत्येतयोः अपि विभक्तुं शक्यते ।

विदेशेषु सक्रिय ईटीएफ-बाजारस्य विकासस्य आरम्भात् एव सूचकाङ्क-वर्धित-ईटीएफ-इत्येतत् मुख्यं केन्द्रं भवति, सम्प्रति मम देशे सर्वे सक्रिय-ईटीएफ-इत्येतत् सूचकाङ्क-वर्धित-ईटीएफ-इत्येतत् अस्ति । एषः प्रकारः उत्पादः निष्क्रियसूचकाङ्क-ईटीएफ-प्रबन्धने सक्रिय-प्रबन्धन-रणनीतयः एकीकृत्य, सूचकाङ्क-प्रतिफलस्य अनुसरणस्य आधारेण अतिरिक्त-प्रतिफलं प्राप्तुं निवेश-प्रतिफलं वर्धयितुं च प्रयतते पश्चात् उत्पादानाम् निरन्तरविकासेन सह निवेशरणनीतयः निवेशव्याप्तिश्च क्रमेण विस्तारिताः, पूर्णतया सक्रियरूपेण प्रबन्धिताः ईटीएफ-संस्थाः अपि प्रादुर्भूताः, यथा सक्रियरूपेण प्रबन्धिताः स्टॉक-निधिः, बाण्ड्-निधिः इत्यादयः वयं सामान्यतया पश्यामः ते केवलं ईटीएफ-उत्पादसंरचनायाः सह कार्यं कुर्वन्ति तथा च can गौणविपण्ये लचीला व्यापारः।

पारदर्शितायाः विशिष्टाः सक्रिय-ईटीएफ-मध्ये पारदर्शी, अर्धपारदर्शी, अपारदर्शी च इति त्रयः वर्गाः अपि सन्ति ।

पारदर्शी सक्रिय ईटीएफ अन्येषां साधारण ईटीएफ इव ते दैनिकसार्वजनिक ईटीएफ सदस्यतायाः मोचनसूचिकायाः ​​माध्यमेन स्वस्थानानां रचनां प्रकटयिष्यन्ति। अर्धपारदर्शकाः अपारदर्शकाः च सक्रिय ईटीएफ मुख्यतया एतस्य समस्यायाः समाधानार्थं भवन्ति यत् रणनीतयः विश्लेषिताः, प्रतिलिपिताः, "मुक्त-सवारी" च भवितुम् अर्हन्ति ।

विशेषतया, अर्धपारदर्शी सक्रिय ईटीएफ दैनिकरूपेण प्रॉक्सी पोर्टफोलियो तथा वास्तविक पोर्टफोलियो सह तेषां ओवरलैपं प्रकटयिष्यन्ति, तथा च मासिकरूपेण अथवा त्रैमासिकरूपेण पूर्णतया वास्तविकस्थानानि प्रकटयिष्यन्ति। इदं प्रॉक्सी निवेशविभागं वास्तविकस्थानेषु आधारितं भवति, स्टॉकभारं यादृच्छिकरूपेण मिश्रयितुं एल्गोरिदमस्य उपयोगेन, केचन काल्पनिकस्थानानि योजयित्वा, वास्तविकस्थानानि धुन्धलं कर्तुं भारस्य भागस्य स्थाने ईटीएफ-नगदस्य च उपयोगः इत्यादिषु भवति सरलतया वक्तुं शक्यते यत् एतत् उत्पादं आंशिकरूपेण सत्यानि धारणानि प्रकटयति, आंशिकरूपेण च गोपयति, अतः अर्धपारदर्शी सक्रियः ईटीएफ इति कथ्यते ।

अपारदर्शी सक्रिय ईटीएफ कृते केवलं निर्दिष्टाः प्रतिनिधिसंस्थाः एव सदस्यता-मोचनसेवाः प्रदातुं शक्नुवन्ति ग्राहकाः प्रतिनिधिसंस्थायाः माध्यमेन नगदरूपेण मोचनार्थं आवेदनं कुर्वन्ति, तथा च कोषः प्रतित्रिमासे सार्वजनिकरूपेण स्वस्य यथार्थस्थानानि प्रकटयति, अतः एतत् "अपारदर्शक" इति कथ्यते "सक्रिय ईटीएफ।"

सक्रिय ईटीएफ किम् अस्ति, के श्रेणयः सन्ति इति अवगत्य अग्रिमे चरणे वयं मम देशे सक्रिय-ईटीएफ-विकासस्य गहनं परिचयं वर्तमान-मुख्यधारा-उत्पाद-सूचकाङ्क-वर्धितानां ईटीएफ-विशेषतानां च गहनं परिचयं दास्यामः |.

नोटः- प्रासंगिकसामग्री केवलं सन्दर्भार्थं भवति तथा च निधिप्रवर्धनं वा निवेशसल्लाहं वा न भवति।