समाचारं

एकस्मिन् रात्रौ द्वौ परिवारौ, प्रकरणस्य दाखिलीकरणस्य प्रगतिः!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

अगस्तमासस्य प्रथमदिनाङ्के सायं ए-शेयरसूचीकृतौ कम्पनीद्वयं पूर्वं अन्वेषितविषयेषु महत्त्वपूर्णप्रगतिः कृता इति घोषितवन्तौ ।

सर्वप्रथमं एसटी क्षियाचुआङ्ग इत्यनेन झेजियांग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन जारीकृतः "प्रशासनिकदण्डनिर्णयः" प्राप्तः, यस्मिन् दर्शितं यत् तस्य २०१८ तमस्य वर्षस्य वार्षिकप्रतिवेदने २०१९ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने च मिथ्या अभिलेखाः सन्ति

द्वितीयं, जियायुन् प्रौद्योगिकी गुआंगडोङ्ग प्रतिभूति नियामक ब्यूरो द्वारा जारी "प्रशासनिकदण्डस्य पूर्वसूचना" प्राप्तवती, यस्मिन् दर्शितं यत् तस्याः सहायककम्पनी शेन्झेन् जियाजी संस्कृति मीडिया कं, लिमिटेड (अतः जिजी संस्कृति इति उच्यते) २०२१ तमे वर्षे प्रमुखहानिः अभवत्, परन्तु तया सूचनाप्रकटने विलम्बः जातः।

आवधिकप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति

पश्चात् पश्यन् एसटी क्षियाचुआङ्गः चीनप्रतिभूतिनियामकआयोगेन 21 नवम्बर् 2023 दिनाङ्के जारीकृतं "प्रकरणीयदण्डनिर्णयः" तथा च अवैधशङ्कायाः ​​कारणात् झेजियांगप्रतिभूतिनियामकब्यूरोद्वारा 1 अगस्त 2024 दिनाङ्के जारीकृतः "प्रशासनिकदण्डनिर्णयः" प्राप्तवान् सूचना प्रकटीकरण।


मे २०१८ तमे वर्षे एसटी क्षियाचुआङ्ग् इत्यस्य कृते गुड् डाक्टर् मेडिकल टेक्नोलॉजी कम्पनी लिमिटेड् (अतः गुड डाक्टर् इति उच्यते) इत्यस्य मतदानाधिकारस्य कुलम् ५०% भागः आसीत् तथा च गुड् डाक्टर्स् इत्यस्मिन् निर्दिष्टेषु निदेशकमण्डले त्रयाणां सीटानां मध्ये द्वौ आसनौ आस्ताम् संघस्य नियमाः । अस्मिन् क्षणे एसटी क्षियाचुआङ्ग् इत्यनेन गुड डाक्टर् फ्रेण्ड्स् इत्यस्य वास्तविकं नियन्त्रणं प्राप्तम् अस्ति तथा च उत्तरं समेकितवक्तव्यस्य व्याप्तेः अन्तः समाविष्टम् अस्ति ।

"प्रशासनिकदण्डनिर्णयः" दर्शयति यत् 2018 तः 2019 पर्यन्तं व्यावसायिक-आयस्य परिमाणस्य विस्तारार्थं गुड-डॉक्टर फ्रेण्ड् काल्पनिक-अथवा फुल्लित-परामर्श-परामर्श-सेवानां माध्यमेन व्यावसायिक-आयस्य महतीं कृतवान्, तथा च Xiamen Cultural Media Co., Ltd. , a Xiamen Information Technology Co., Ltd. तथा अन्ये तृतीयपक्षीयसंस्थाः निष्क्रियनिधिभिः सह सहकार्यं कुर्वन्ति।

गुड डाक्टर फ्रेण्ड्स् द्वारा काल्पनिक अथवा फुल्लितपरामर्शप्रतिवेदनानां विशिष्टरूपेषु अन्तर्भवति: प्रथमं, रोगिणां कृते परामर्शस्य परामर्शस्य च सेवानां संख्यां वर्धयितुं, तृतीयं च, परामर्शस्य परामर्शस्य च सेवानां स्तरं वर्धयितुं यथा सामान्यदरेण रोगिणां कृते उपहाराः सेवाः राजस्वं स्वीकुर्वन्ति।

झेजियांग प्रतिभूति नियामक ब्यूरो इत्यनेन सूचितं यत् गुड डाक्टर फ्रेण्ड् इत्यस्य उपर्युक्तव्यवहारस्य कारणेन एसटी क्षियाचुआङ्ग इत्यनेन २०१८ तमस्य वर्षस्य वार्षिकप्रतिवेदने स्वस्य परिचालन-आयस्य ७५.३३६९ मिलियन-युआन्-रूप्यकाणां वृद्धिः कृता, यत् वर्तमानकालस्य १२.४९% भागः अस्ति 2019 तमे वर्षे अर्धवार्षिकप्रतिवेदने, तया परिचालन-आयः 47.1227 मिलियन-युआन्-रूप्यकेण फुल्लितः, यत् चालू-कालखण्डे प्रकटितस्य राशिस्य 12.49% भागः अस्ति ।

अस्मिन् विषये एसटी क्षिया चुआङ्ग इत्यनेन पूर्ववृत्तेन २०१८ तमस्य वर्षस्य वार्षिकवित्तीयप्रतिवेदनस्य ३० अप्रैल २०२० दिनाङ्के पुनः उक्तं, २०१९ तमस्य वर्षस्य अर्धवार्षिकवित्तीयप्रतिवेदनस्य सम्यक्कृतानि आँकडानि २० मे २०२० दिनाङ्के प्रकटितानि च

झेजियांग प्रतिभूति नियामक ब्यूरो मन्यते यत् एसटी क्षियाचुआङ्गस्य उपरि उल्लिखितः व्यवहारः अवैधसूचनाप्रकटीकरणस्य गठनं करोति यथा २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य १९३ इत्यस्य अनुच्छेदः १ उल्लिखितः अस्ति, तथा च एसटी जिचुआङ्ग इत्यस्य सुधारं कर्तुं, चेतावनी दातुं, दण्डं दातुं च आदेशं दातुं निर्णयः कृतः ६,००,००० आरएमबी-रूप्यकाणां आरोपः कृतः ।

महत्त्वपूर्णहानिविलम्बितप्रकाशनम्

पश्चात् पश्यन् जियायुन् प्रौद्योगिक्याः अवैधसूचनाप्रकटीकरणस्य शङ्कायाः ​​कारणेन चीनप्रतिभूतिनियामकआयोगेन १७ मे २०२४ दिनाङ्के जारीकृतं "प्रकरणीयसूचना" प्राप्तवती, तथा च ३१ जुलै दिनाङ्के ग्वाङ्गडोङ्गप्रतिभूतिनियामकब्यूरोद्वारा जारीकृता "प्रशासनिकसूचना" प्राप्तवती , 2024. "दण्डस्य पूर्वसूचना"।

"प्रशासनिकदण्डस्य अग्रिमसूचना" दर्शयति यत् जियाजी संस्कृतिः २०२१ तमे वर्षे C-LOUD Music Carnival परियोजनायाः आयोजनं कृतवती, आयोजितवती च, येन तस्याः महती हानिः अभवत्


२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के जियायुन्-प्रौद्योगिक्याः पुष्टिः अभवत् यत् अक्टोबर् २०२१ तमे वर्षे जियाजी-संस्कृतेः ६८.२४८ मिलियन-युआन्-रूप्यकाणां हानिः अभवत्, अक्टोबर्-मासस्य अन्ते च सञ्चित-हानिः ७०.६३२४ मिलियन-युआन्-पर्यन्तं अभवत्, यत् जियायुन्-प्रौद्योगिक्याः २०२० तमे वर्षे लेखापरीक्षितशुद्धलाभस्य (-३.६१ अरबं) भागः अभवत् ) निरपेक्षमूल्यस्य १९.५६% ।

"प्रशासनिकदण्डस्य पूर्वसूचना" इत्यत्र उक्तं यत् "चीनगणराज्यस्य प्रतिभूतिकानूनम्" (अतः परं "प्रतिभूतिकानूनम्" इति उच्यते) तथा "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं " (CSRC Order No. 182), Jiayun Technology शीघ्रं उपर्युक्तं महत्त्वपूर्णं हानिं प्रकटयिष्यति।"

परन्तु जियायुन् टेक्नोलॉजी इत्यनेन २०२१ तमस्य वर्षस्य वार्षिकप्रतिवेदने २०२२ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्कपर्यन्तं तस्य प्रकाशनं न कृतम् ।


गुआंगडोङ्ग प्रतिभूति नियामक ब्यूरो मन्यते यत् जियायुन प्रौद्योगिक्याः उपर्युक्तव्यवहारः प्रतिभूतिकायदस्य अनुच्छेद 78, अनुच्छेद 1, अनुच्छेद 80, अनुच्छेद 1, अनुच्छेद 2, मद 5 च प्रावधानानाम् उल्लङ्घनस्य शङ्का अस्ति, तथा च तस्य अनुच्छेद 1 इत्यस्य गठनं करोति प्रतिभूति कानूनम् ।

यस्मिन् काले जियायुन प्रौद्योगिकी प्रकरणे सम्मिलितम् आसीत्, तस्मिन् काले सम्बन्धितनिदेशकैः वरिष्ठप्रबन्धकैः च प्रतिभूतिकानूनस्य अनुच्छेदस्य ८२, अनुच्छेदस्य ३, प्रावधानानाम् उल्लङ्घनस्य शङ्का आसीत्, यत् अनुच्छेद १९७, अनुच्छेदः १, 2019 मध्ये उल्लिखितस्य "प्रत्यक्षदायित्वस्य" गठनं कृतवान् । प्रतिभूतिविधेः पर्यवेक्षकाः अन्ये च प्रत्यक्षतया उत्तरदायी कर्मचारिणः।”

प्रतिभूति कानूनस्य अनुच्छेद 197, अनुच्छेद 1, प्रावधानानाम् अनुसारं, गुआंगडोंग प्रतिभूति नियामक ब्यूरो जियायुन प्रौद्योगिकी तथा प्रासंगिकनिदेशकान् वरिष्ठप्रबन्धकान् च चेतयितुं निर्णयं कर्तुं योजनां करोति, तथा च क्रमशः तदनुरूपं दण्डं आरोपयति।

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)