समाचारं

खरब डॉलरस्य दिग्गजः कार्यवाही करोति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार वू जुआनजुआन

अमेरिकी-सम्पत्त्याः प्रबन्धन-विशालकायः खरब-डॉलर्-मूल्यकं कैपिटल-समूहः अद्यैव स्वस्य अनेक-प्रमुख-निधिषु द्वितीय-त्रिमासिक-धारणानां विषये प्रकटितवान् । तथ्याङ्कानि दर्शयन्ति यत् "विदेशेषु मौटाई प्रमुख" राजधानीसमूहस्य अन्तर्गतं बहवः निधयः क्वेइचौ मौताई इत्यत्र स्वस्थानं वर्धितवन्तः । स्टॉकमूल्यानां सुधारणेऽपि केचन दीर्घकालीननिधिः स्वस्थानेषु परिवर्तनं कुर्वन्ति ।

पदस्य अधिकतमवृद्धिः ४९% अस्ति ।

२०२४ तमे वर्षे द्वितीयत्रिमासे अन्ते अमेरिकी खरब-डॉलर-मूल्यकं सम्पत्ति-प्रबन्धन-विशालकायस्य कैपिटल-समूहस्य "यूरोपीय-प्रशान्त-वृद्धि-कोषस्य" (यूरोपीय-प्रशान्त-वृद्धि-कोषस्य) नवीनतमः आकारः १३६.०४ अब्ज-अमेरिकीय-डॉलर् आसीत् कोषसूचनाप्रकटीकरणसामग्रीषु ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कोषे क्वेइचौ मौटाई इत्यस्य ५.२३२२ मिलियनं भागाः आसन् । २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते यावत् कोषे क्वेइचौ मौतै इत्यस्य ४९०९७८ मिलियनं भागाः आसन् । द्वितीयत्रिमासे क्वेइचौ मौटाई इत्यत्र कोषस्य स्थितिः वर्धिता ।

द्वितीयत्रिमासे निधिषु क्वेइचो मौटाई इत्यस्य ५.२३२२ मिलियनं भागाः आसन्


स्रोतः - राजधानीसमूहस्य आधिकारिकजालस्थलम्।

यूरो प्रशांतवृद्धिकोषः सक्रियरूपेण प्रबन्धितसार्वजनिकनिधिउत्पादानाम् एकः अस्ति यस्य विश्वे सर्वाधिकसंख्यायां क्वेइचौ मौटाई इत्यस्य भागाः सन्ति । यूरोपीयप्रशान्तवृद्धिकोषस्य अतिरिक्तं राजधानीसमूहस्य अन्तर्गतं बहवः निधिः "माओताई प्रमुखनिवेशकाः" इति अपि वक्तुं शक्यन्ते । यथा, "अमेरिकन फण्ड्स्-न्यू वर्ल्ड फण्ड्" इत्यस्य नवीनतमः आकारः ६०.३७५ अब्ज अमेरिकीडॉलर् अस्ति । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य क्वेइचौ मौटाई इत्यस्य ३.३०८९ मिलियनं भागाः आसन् । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं क्वेइचो-मौटाई-इत्यस्य २,२११,८०१ भागाः अस्य कोषे आसन् । मे-जून-मासेषु कोषेण क्वेइचो-मौटाई-इत्यस्य धारणा ४९.६०% वर्धिता ।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कैपिटल-समूहस्य म्युचुअल् फण्ड् (सार्वजनिकनिधिषु ईटीएफ-सङ्ख्या न भवति) क्वेइचौ मौटाई इत्यस्य कुलम् १०.१०६६ मिलियनं भागं धारयति स्म । तेषु क्वेइचौ मौटाई इत्यस्य बृहत्तमानि होल्डिङ्ग्स् येषु त्रयः कोषाः सन्ति ते "यूरोपैसिफिक ग्रोथ् फण्ड्", "नव वर्ल्ड फण्ड्" तथा "कैपिटल वर्ल्ड ग्रोथ् एण्ड् इनकम फण्ड्" इति तेषां क्वैचौ मौटाई इत्यस्य क्रमशः ५.२३२२४८ भागाः, ३.३०८९ मिलियनं भागाः, १.२८४४ मिलियनं भागाः च सन्ति ।

कैपिटल ग्रुप् इत्यस्य निधिषु क्वेइचौ मौटाई इत्यस्य धारणा


स्रोतः - राजधानीसमूहस्य आधिकारिकजालस्थलम्।

तेषु "राजधानीविश्ववृद्धिआयकोषस्य" नवीनतमः आकारः १२३.७७४ अरब अमेरिकीडॉलर् अस्ति । द्वितीयत्रिमासिकस्य अन्ते यावत् कोषे क्वेइचौ मौतै इत्यस्य १२८४४ मिलियनं भागाः आसन् ।

कैपिटल ग्रुप् इत्यनेन जूनमासस्य आरम्भे एकस्मिन् शोधप्रतिवेदने उक्तं यत् निवेशदलस्य केचन सदस्याः मन्यन्ते यत् चीनस्य शेयरबजारे विगतकेषु वर्षेषु सुधारः अभवत्। एतेन चयनात्मकनिवेशस्य अवसराः सृज्यन्ते । ऐतिहासिकमूल्य-उपार्जन-अनुपातात् न्याय्यं चेत् चीनीय-समूहस्य मूल्याङ्कनं सम्प्रति अतीव न्यूनम् अस्ति, तथा च सर्वकारः कम्पनीभ्यः स्टॉक-पुनर्क्रयणं लाभांशं च वर्धयितुं धक्कायति कैपिटल ग्रुप् इत्यस्य अन्तर्राष्ट्रीय-अथवा उदयमान-बाजार-रणनीतिषु पोर्टफोलियो-प्रबन्धकाः सशक्त-नगद-प्रवाह-युक्तानां, विपण्य-प्रभुत्वस्य च कम्पनीनां चयनं कुर्वन्ति, येषु बृहत्-प्रौद्योगिकी-दिग्गजाः, औद्योगिक-स्वचालन-प्रतिनिधि-कम्पनयः, पर्यटन-सम्बद्धाः च कम्पनयः सन्ति

परन्तु सम्प्रति क्वेइचौ मौटाई इत्यस्य विषये विपण्यां महत् अन्तरम् अस्ति । स्टॉकमूल्यानां समायोजनेन सह केचन धनराशिः निष्कासिताः । यथा, उत्तरदिशि गच्छन्तीनां निधिभिः धारितस्य क्वेइचौ मौटाई इत्यस्य अनुपातः परिसञ्चारित-ए-शेयरेषु मे-मासात् न्यूनः अभवत् ।

ए-शेयर-प्रसारणे उत्तरदिशि निधिभिः धारितः क्वेइचौ मौटाई इत्यस्य हाले एव अनुपातः


स्रोतः - वायुः ।

यूबीएस : मद्यकम्पनीनां मूल्याङ्कनं उचितम् अस्ति

अधुना एव चीनीय-उपभोगविषये गहनं शोधं कृत्वा यूबीएस-संस्थायाः केषाञ्चन उच्चस्तरीयमद्यानां रेटिंग् समायोजितं, येन विपण्यस्य ध्यानं आकर्षितम् ।

प्रतिवेदने यूबीएस इत्यनेन केषाञ्चन उच्चस्तरीयानाम् चीनीयमद्यानाम् रेटिंग् तटस्थरूपेण समायोजितम् । तस्य भविष्यवाणी अस्ति यत् चीनस्य मद्यउद्योगे प्रतिशेयर-आर्जनस्य (EPS) चक्रवृद्धि-वार्षिक-वृद्धेः दरः २०२३ तः २०२५ पर्यन्तं ८% यावत् मन्दः भवितुम् अर्हति अग्रिमेषु १२ मासेषु चीनस्य मद्यउद्योगस्य अग्रे पी/ई अनुपातः १७ गुणा अस्ति

यूबीएस इत्यनेन अपि दर्शितं यत् उपभोक्तृवस्तूनाम् आपूर्तिः, माङ्गं च शेयरमूल्यानां दीर्घकालीनप्रवृत्तिनिर्धारणे प्रमुखं कारकम् अस्ति । आपूर्तिपक्षे, स्टॉकमूल्यानां प्रारम्भिकवृद्धेः समये केचन उच्चस्तरीयमद्याः सामाजिकसूचीनां बृहत् परिमाणं सञ्चितवन्तः । केषाञ्चन सूचीनां वहनव्ययः वर्तमानमद्यमूल्यानां अपेक्षया न्यूनः भवति । अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते षट् प्रमुखानां उच्चस्तरीयमद्यानाम् उत्पादनक्षमता २०२३ तमस्य वर्षस्य अन्ते ३७% विस्तारिता भविष्यति । अस्याः पृष्ठभूमितः यदि निर्मातारः आपूर्तिं न नियन्त्रयन्ति तर्हि २०२५ तमस्य वर्षस्य अन्ते उच्चस्तरीयमद्यस्य मूल्यं अधिकं दबावं प्राप्स्यति इति अपेक्षा अस्ति एकतः इन्वेण्ट्री मूल्येषु दबावं जनयति । अपरं तु स्थावरजङ्गमस्य दबावः भवति, निवासिनः “धनस्य भावः” प्रभावितः भवति । एतेन तेषां सेवनव्यवहारः प्रभावितः भविष्यति, क्रमेण तेषां मद्यस्य आग्रहः अपि प्रभावितः भविष्यति । इति

यूबीएस-संस्थायाः ग्रेटर-चीन-देशस्य उपभोक्तृवस्तूनाम् उद्योगस्य प्रमुखः पेङ्ग यान्यान् इत्यनेन उक्तं यत् मद्यः उच्च-उत्साह-चक्रस्य लाभार्थी अस्ति । विगतत्रिमासे उपभोगः मन्दः अभवत् । अस्मिन् वर्षे आगामिवर्षे च यूबीएस इत्यस्य अपेक्षा अस्ति यत् तया आच्छादितानां मद्यकम्पनीनां औसतं अर्जनवृद्धिः ८% भविष्यति, यत् १७ गुणानां मूल्याङ्कनस्य अनुरूपम् अस्ति मूल्याङ्कनं युक्तियुक्तपरिधिमध्ये भवति । अतः यूबीएस इत्यनेन केषाञ्चन उच्चस्तरीयमद्यानाम् "तटस्थ" रेटिंग् दत्तम् ।

कस्मैचित् स्टोक् इत्यस्य तटस्थं रेटिंग् दत्तस्य अर्थः अस्ति यत् यूबीएस इत्यस्य मतं यत् आगामिषु १२ मासेषु स्टॉकस्य मूल्ये निश्चितपरिधिमध्ये उतार-चढावः भवितुम् अर्हति । पेङ्ग यान्यान् इत्यनेन उक्तं यत् सा शीतलपेयम्, पर्यटनम्, क्रीडा, पालतूपजीविनः इत्यादीनां खण्डित-उपभोग-पट्टिकानां विषये आशावादी अस्ति । तदतिरिक्तं येषां उपभोक्तृवस्तूनाम् कम्पनयः स्वव्ययस्य औद्योगिकशृङ्खलालाभानां च आधारेण विदेशविपण्यविस्तारं सफलतया कृतवन्तः ताः अपि अनुकूलाः सन्ति ।

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)