समाचारं

बृहत् फेरबदलः !देशस्य शीर्ष १० नगराणि पुनः परिवर्तनं कर्तुं प्रवृत्ताः सन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ|कैफेंग

शीर्षदशनगरेषु परिवर्तनं सर्वदा बहु ध्यानं आकर्षितवान् अस्ति ।

यतः नानजिंग् २०२० तमे वर्षे तियानजिन् इत्यस्मै अतिक्रान्तवान् तथा च सुधारस्य उद्घाटनस्य च अनन्तरं प्रथमवारं सकलराष्ट्रीयउत्पादस्य १० स्थानं प्राप्तवान्, तस्मात् "गोलकीपरस्य" पदं कोऽपि दृढतया धारयितुं शक्नोति, क्षेत्रीय अर्थव्यवस्थायां बृहत्तमेषु विषयेषु अन्यतमः अभवत्

परन्तु १० तमे नगरस्य युद्धे सर्वाधिकं आव्हानं पुरातनं नगरपालिका तियानजिन् न, अपितु पूर्वचीनस्य नवीनक्षेत्रे द्वौ नूतनौ कृष्णाश्वौ: निङ्गबो, किङ्ग्डाओ च सन्ति

भविष्ये १० नगरस्य पदं कः धारयितुं शक्नोति ?

01

१० तमे नगरस्य युद्धं नूतनानि चराः आनयति ।

कतिपयदिनानि पूर्वं प्रमुखनगरैः २०२४ तमस्य वर्षस्य प्रथमार्धस्य सकलराष्ट्रीयउत्पादस्य आँकडानां घोषणा कृता अस्ति ।गुआङ्गझौ-चोङ्गकिङ्ग्-योः मध्ये चतुर्थ-नगरस्य विषये सस्पेन्सः पुनः सजीवः अभवत्, वुहान-हाङ्गझौ-योः मध्ये स्पर्धा च तीव्रा अस्ति

शीर्षदशनगरानां "गोलकीपरः" इति नान्जिङ्ग्-नगरं नूतनानां अनुयायिनां सामना अपि करोति ।

प्रथमःनिङ्गबो तियानजिन् इत्यस्य कृते क्रमशः द्वौ क्वार्टर् यावत् गृह्णाति, नानजिङ्गेन सह निरन्तरं अन्तरं संकुचितं, ततःकिङ्ग्डाओग्रहीतुं परिश्रमं कुर्वन् तियानजिन् इत्यनेन सह अन्तरं पुनः संकुचितं जातम्, खड्गः च दर्शयति स्मउत्तरे द्वितीयं नगरम्स्थितिः।

प्रथमं निङ्गबो-नगरं पश्यामः ।

अस्मिन् वर्षे प्रथमार्धे निङ्गबो इत्यस्य सकलराष्ट्रीयउत्पादः ८२०.७९ अरब युआन् यावत् अभवत्, यत् तियानजिन् इत्यस्य ८१९.१२ अरब युआन् इत्यस्य स्तरं प्राप्तवान् ।

वस्तुतः गतवर्षस्य प्रथमत्रिमासे एकदा निङ्गबो तियानजिन् इत्यस्मै अतिक्रान्तवान्, परन्तु वर्षस्य प्रथमार्धे पुनः तियानजिन् इत्यस्मै अतिक्रान्तवान् यत् अस्मिन् समये निङ्गबो सम्पूर्णवर्षं यावत् तियानजिन् इत्यस्मै अतिक्रान्तवान् वा इति।

तस्मिन् एव काले निङ्गबो-नगरे वर्षे वर्षे ५.४% वृद्धिः अभवत्, नानजिङ्ग्-नगरे च ४.४% वृद्धिः अभवत्गतवर्षस्य तस्मिन् एव काले ५७.१ अब्ज युआन् यावत् संकुचितः अभवत् ।

पूर्णवर्षस्य आँकडाभ्यः न्याय्यं चेत्, द्वयोः नगरयोः मध्ये समग्रं सकलराष्ट्रीयउत्पादस्य अन्तरं चरमसमये २०० अरबाधिकं भवति स्म, गतवर्षे १०० अरबतः न्यूनं भवति स्म, अस्मिन् वर्षे अपि संकुचितं भविष्यति इति अपेक्षा अस्ति

पुनः किङ्ग्डाओ-नगरं पश्यन् उत्तरदिशि द्वितीयनगरात् कियत् दूरम् अस्ति ?

सुधारस्य उद्घाटनस्य च अनन्तरं बीजिंग-नगरं उत्तरे बृहत्तमं आर्थिकनगरं स्थानं प्राप्तवान्, यदा तु तियानजिन्-नगरं यथार्थतया उत्तरे द्वितीयं नगरम् अस्ति ।

अधुना किङ्ग्डाओ सर्वं मार्गं अनुसृत्य गच्छति,तियानजिन्-नगरात् केवलं एकं पदं दूरम् अस्ति, नान्जिन्-नगरेण सह अन्तरं क्रमेण संकुचितं भवति ।

अस्मिन् वर्षे प्रथमार्धे किङ्ग्डाओ-नगरस्य सकलराष्ट्रीयउत्पादः ७९७.८६७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ५.८% वृद्धिः अभवत्, नाममात्रस्य विकासस्य दरः ६.३% यावत् अभवत्, उत्तरस्य शीर्षनगरेषु स्थानं प्राप्तवान्

किङ्ग्डाओ-तियान्जिन्-योः मध्ये अर्धवर्षस्य सकलराष्ट्रीयउत्पादस्य अन्तरं गतवर्षस्य समानकालस्य ३३.४ अरब युआन्-पर्यन्तं २१.२ अरब-युआन्-पर्यन्तं न्यूनीकृतम्, यदा तु गतवर्षस्य सम्पूर्णवर्षस्य अन्तरं १०० अरब-युआन्-तः न्यूनम् आसीत्

न केवलं किङ्ग्डाओ, नान्जिङ्ग् च अधुना प्राप्यतायां बहिः न सन्ति । गतवर्षे द्वयोः नगरयोः सकलराष्ट्रीयउत्पादस्य अन्तरं अद्यापि प्रायः १६० अरब युआन् आसीत्, अस्मिन् वर्षे प्रथमार्धे केवलं ६२.८ अरब युआन् आसीत् ।

निङ्गबो-किङ्ग्डाओ-नगरयोः नानजिङ्ग्-तिआन्जिन्-योः मध्ये स्पर्धा केवलं अधिकाधिकं तीव्रा भविष्यति ।

02

निङ्गबो, किङ्ग्डाओ च किमर्थम् एतावत् उग्रौ स्तः ?

निङ्गबो-किङ्ग्डाओ-नगरयोः द्रुतगत्या अनुसरणं तेषां नगरानां स्तरेन प्रकृत्या च निकटतया सम्बद्धम् अस्ति, तथैव तेषां बन्दरगाहस्थानेन आनयितसहायतायाः च

प्रथमं, निङ्गबो, किङ्ग्डाओ च साधारणनगराणि न सन्ति, तेषां नगरीय ऊर्जास्तरः साधारणनगरेभ्यः अपेक्षया बहु अधिकः अस्ति ।

"चीनस्य महान् नगरपरिवर्तनः" इति पुस्तकस्य अनुसारं मम देशे १५ उपप्रान्तीयनगराणि सन्ति, येषु पृथक् राज्ययोजनायुक्ताः ५ नगराणि सन्ति : शेन्झेन्, निङ्गबो, किङ्ग्डाओ, ज़ियामेन्, डालियान् च

तत्सत्यम्, शेन्झेन् इव,निङ्गबो, किङ्ग्डाओ च पृथक् राज्यनियोजनाधीनानि उपप्रान्तीयनगराणि नगराणि च सन्ति ।, पृथक् पृथक् वित्तरेखानां लाभं लभते, स्वस्वप्रान्तेषु प्रान्तीयराजधानीनां प्रतिद्वन्द्वी च भवति ।

चीनदेशे उच्चतरप्रशासनिकस्तरस्य अधिकविशेषसंस्थागतव्यवस्थानां च अर्थः किम् इति स्वयमेव स्पष्टम्।

उपप्रान्तीयनगरस्य अर्थः उच्चतरप्रशासनिकस्तरः, सामान्यप्रान्तस्तरीयनगरस्य अथवा साधारणप्रान्तीयराजधानीतः अपि दूरम् अतिक्रम्य, यदा तु पृथक् राज्यनियोजनाधीनः नगरस्य अर्थः उच्चतरवित्तीयनियन्त्रणशक्तिः भवति तथा च किञ्चित् प्रान्तीयस्तरीयं आर्थिकसामाजिकं च आनन्दं लभते प्रबन्धन प्राधिकरण।

तस्य विपरीतम्, भवेत् तत् सुझौ, सशक्ततमं प्रान्तस्तरीयं नगरं, अथवा वुक्सी, फोशान्, डोङ्गगुआन् च, ये शीर्षदश औद्योगिकनगरेषु सन्ति, ते केवलं साधारणाः प्रान्तस्तरीयाः नगराः एव सन्ति

द्वितीयं, निङ्गबो-किङ्ग्डाओ-योः सुपर-लार्ज-बन्दरगाहत्वस्य स्वाभाविक-लाभाः सन्ति, ते च प्रमुख-भू-राजनैतिक-परिवर्तनानां अस्य दौरस्य लाभार्थिनः सन्ति

वैश्वीकरणस्य युगे यः कोऽपि बन्दरगाहस्य समीपे अस्ति सः अन्तर्राष्ट्रीयविपण्यस्य समीपे अस्ति, यस्य एकं पदं पुरतः भवितुं लाभः अस्ति, यस्य कृते सम्बन्धितनिर्माण-उद्योगानाम् विस्तारस्य अवसरः अस्ति |.

निंगबो-झोउशन बन्दरगाहमालवाहकप्रवाहस्य दृष्ट्या चीनदेशस्य बृहत्तमं बन्दरगाहं, कंटेनरप्रवाहस्य दृष्ट्या च द्वितीयं बृहत्तमं बन्दरगाहम् अस्ति ।

किङ्ग्डाओ बन्दरगाहउत्तरदिशि एतत् नूतनं बृहत्तमं बन्दरगाहम् अस्ति ।, मालवाहनस्य प्रवाहः, पात्रप्रवाहः च देशे चतुर्थस्थाने अस्ति, पात्रप्रवाहः च तस्य मार्गं गृहीतवान्ग्वांगझौ बन्दरगाह, शेन्झेन्-बन्दरगाहतः केवलं एकं पदं दूरम् अस्ति ।

एकतः पूर्वोत्तर एशियायाः अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन स्थितिः, अपरतः च एससीओ प्रदर्शनक्षेत्रस्य संस्थागतलाभांशः

"समुद्र-रेल-संयुक्तपरिवहनेन" निर्मितस्य अन्तर्देशीयपरिवहनजालस्य साहाय्येन किङ्ग्डाओ-बन्दरगाहः झेङ्गझौ, क्षियान्, उरुम्की इत्यादिषु अधिकक्षेत्रेषु विकिरणं कर्तुं शक्नोति

तृतीयम्, निङ्गबो, किङ्ग्डाओ च द्वौ अपि प्रमुखौ निर्माणनगरौ स्तः, उद्योगः च अस्य स्थिरस्य आर्थिकवृद्धेः दौरस्य बृहत्तमः चालकशक्तिः अस्ति ।

कस्यचित् स्थानस्य निर्माणशक्तिं मापनार्थं औद्योगिकनिर्गममूल्यानां औद्योगिकसमूहानां च अतिरिक्तं RMB १०० अरबमूल्यानां औद्योगिकसमूहानां अतिरिक्तं यत् अधिकं महत्त्वपूर्णं तत् नूतनप्रौद्योगिकीषु विशेषज्ञतां प्राप्तानां “लघुदिग्गजानां” संख्या तथा च विनिर्माणउद्योगे “एकलविजेता” इति

लघु विशालकाय, २.विशेषज्ञतायाः, परिष्कारस्य, विशिष्टतायाः, नवीनतायाः च कृते प्रसिद्धस्य निङ्गबो-नगरस्य कुलम् ३५२ कम्पनयः शॉर्टलिस्ट्-कृताः सन्ति, ये देशे पञ्चमस्थाने सन्ति;

"व्यक्तिगतविजेता" २.एकस्य उत्पादस्य विपण्यभागः विश्वस्य शीर्षस्थाने अस्ति तथा च "गुप्तविजेता" इति नाम्ना प्रसिद्धः अस्ति, यत्र कुलम् १०८ कम्पनयः शॉर्टलिस्ट् कृताः सन्ति, ये शङ्घाई, शेन्झेन्, सूझोउ च अतिक्रम्य देशे प्रथमस्थाने सन्ति, यदा तु किङ्ग्डाओ इत्यस्य ३७ कम्पनयः सन्ति कम्पनीषु, देशे सप्तमस्थाने।

अन्तरं तु एतत् यत् निङ्गबो हरितपेट्रोकेमिकलेषु, उच्चस्तरीयसाधनेषु, ऑटोपार्ट्स् इत्यादिषु उद्योगेषु उत्तमः अस्ति, यदा तु किङ्ग्डाओ इत्यत्र स्मार्टगृहउपकरणानाम्, परिवहनसाधनानाम्, हरितपेट्रोकेमिकलस्य इत्यादीनां वर्चस्वं वर्तते

परन्तु द्वौ प्रमुखौ नगरौ प्रमुखौ औद्योगिकनगरौ अपि च प्रमुखौ विदेशीयव्यापारनगरौ स्तः ते उत्पादनक्षमताचक्रेण अन्तर्राष्ट्रीयआर्थिकव्यापारस्थित्या च सहजतया प्रभावितौ भवतः।

03

नानजिङ्ग् १० तमे नगरस्य रक्षणं कथं कर्तुं शक्नोति ?

नानजिङ्ग्-नगरं अन्तिमेषु वर्षेषु चर्चायां वर्तते प्रथमं तियानजिन्-नगरं अतिक्रम्य १० तमे नगरं प्रति अगच्छत् ।

परन्तु अर्थव्यवस्थायाः जनसंख्यायाः च महत्त्वपूर्णयोः पटलयोः नानजिङ्ग्-नगरस्य सम्मुखं "अग्रे गतिनिर्धारकाः सन्ति, पृष्ठतः अनुसरणकर्तारः च सन्ति" इति ।

१४ तमे पञ्चवर्षीययोजनायाः पूर्वमेव नानजिङ्ग्-नगरे महत्त्वाकांक्षिणः लक्ष्याः निर्धारिताः आसन् -२०२५ तमे वर्षे स्थायीजनसंख्या एककोटिभ्यः अधिका भविष्यति, कुलम् आर्थिकं उत्पादनं २ खरब युआन् अधिकं भविष्यति, तस्य पदोन्नतिः च मेगानगरं भविष्यति ।

अधुना यथा यथा २०२५ वर्षं समीपं गच्छति तथा तथा स्पष्टतया नानजिङ्ग-नगरे एतत् लक्ष्यं प्राप्तुं निश्चितः दबावः वर्तते ।

प्रथमं अर्थव्यवस्थां पश्यामः।

याङ्गत्से-नद्याः डेल्टा-देशस्य विभिन्ननगरेषु आर्थिकप्रवृत्तयः

अस्मिन् वर्षे प्रथमार्धे नानजिङ्ग्-नगरस्य अर्थव्यवस्थायां सर्वाधिकं कर्षणं निवेशः आसीत् ।, मुख्यतया अचलसम्पत्निवेशस्य कारणम्।

तेषु जनवरीतः मेपर्यन्तं नानजिङ्ग्-नगरे स्थिर-सम्पत्त्याः निवेशस्य वृद्धि-दरः १४.२% नकारात्मकः आसीत्, यदा तु कुलस्य आर्धं भागं कृत्वा अचल-सम्पत्त्याः निवेशः १९.९% इत्येव तीव्ररूपेण न्यूनः अभवत्

विगतकेषु वर्षेषु नानजिंग् देशस्य उष्णतमेषु नगरेषु अन्यतमम् आसीत् यत्र आवासस्य मूल्यं गुआंगझौ-नगरं गृह्णाति स्म अतः भूमिविक्रयात् आयस्य च उपरि निर्भरता तुल्यकालिकरूपेण अधिका आसीत् अचलसम्पत्विपण्ये उतार-चढावः स्पष्टः अस्ति ।

पुनः जनसंख्यां पश्यन् .नानजिङ्ग्-नगरं "एककोटिजनसंख्याक्लबस्य" द्वारे भ्रमति स्म, परन्तु तस्य जनसंख्यावृद्धिः हेफेइ-नगरात् पश्चात् अस्ति, यत् सर्वदा सिफन्-इत्येतत् बहिः कृतम् अस्ति

विगतपञ्चवर्षेषु नानजिंग्-नगरस्य स्थायीजनसंख्या ९.२४ मिलियनतः ९.५४७ मिलियनं यावत् वर्धिता, केवलं ३,००,००० जनानां वृद्धिः, यदा तु तस्मिन् एव काले हेफेई-नगरस्य जनसंख्या ८.९३२ मिलियनतः ९.८५ मिलियनपर्यन्तं वर्धिता, १० लक्षाधिकासु महती वृद्धिः जनाः।

अस्याः प्रवृत्तेः अनुसारं हेफेई आगामिषु एककोटिजनसंख्यायुक्तं नगरं भवितुम् अर्हति, नानजिङ्ग्-नगरं तु २०३० तमस्य वर्षस्य समीपे प्रतीक्षितुम् अर्हति

समग्रविकासस्य दृष्ट्या नानजिङ्ग-नगरे इस्पातः, पेट्रोकेमिकलः, वाहनानि, इलेक्ट्रॉनिक्सः च पारम्परिकस्तम्भ-उद्योगाः सन्ति

परन्तु उदयमानानाम् उद्योगानां संवर्धनस्य दृष्ट्या नानजिंग्...सॉफ्टवेयर तथा...सूचनासेवाःउद्योगचीनदेशे प्रथमः स्तरः भूत्वा खरबस्तरीयं उद्योगं प्रति गच्छन्तु।नवीनविद्युत् (स्मार्ट ग्रिड्) २.उद्योगः राष्ट्रिय उन्नतनिर्माणदलसमूहे चयनितः अस्ति, तस्य व्यावसायिकराजस्वं च ४०० अरबस्तरं प्राप्तवान् ।

ज्ञातव्यं यत् प्रान्तीयराजधानी इति नाम्ना परन्तु "बल्क प्रान्ते" स्थिता नानजिंग् मध्यपश्चिमप्रदेशयोः इव उन्नतिं कर्तुं न शक्नोति ।“सशक्त प्रान्तीयराजधानी” रणनीति

परितः औद्योगिकदृष्ट्या सशक्ताः बहवः नगराः सन्ति, अतः नानजिङ्ग्-नगरं अद्वितीयं औद्योगिककेन्द्रं न भवितुम् अर्हति, सर्वेभ्यः पक्षेभ्यः आकर्षणानां सामनां करोति च ।

किन्तु,नानजिङ्ग्-नगरस्य एतादृशाः लाभाः सन्ति ये अन्यनगरेषु नास्ति : १.

एकं जियाङ्गसु-अन्हुइ-प्रान्तद्वये पारम् अस्तिनानजिंग महानगरीय क्षेत्र, प्रभावक्षेत्रस्य विस्तारः अनहुई-नगरस्य अन्तःभागं यावत् अभवत् ।

द्वितीयं बलवान् भवितव्यम्उच्चशिक्षातथा च अनुसंधानविकासलाभाः, द्विगुणप्रथमश्रेणीविश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च सामर्थ्यं बीजिंग-शङ्घाई-नगरयोः इव प्रसिद्धम् अस्ति

तृतीया इतिनूतन औद्योगिकविन्यासः जलवायुः अभवत् . नवीनशक्तिः, नवीनविद्युत्, कृत्रिमबुद्धिः, एकीकृतपरिपथाः, नवीनप्रदर्शनानि च इत्यादीनां उद्योगानां परिवर्तनं निरन्तरं अग्रे गच्छति

अवश्यं १० नगरस्य युद्धे कस्यचित् आधिपत्यं कर्तुं अग्रता नास्ति, न च तत्सदृशानि नगराणि दीर्घकालं यावत् मर्दयितुं आत्मविश्वासः अस्ति

भवन्तः अवश्यं ज्ञातव्यं यत् महाशक्तीनां क्रीडायाः कारणेन उत्पन्नाः आघाततरङ्गाः, भूराजनीतिकपरिवर्तनानां कारणेन भवन्ति तरङ्गाः, वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः नूतन-चक्रस्य कारणेन उत्पन्नाः प्रमुखाः पुनर्स्थापनाः, उच्चवृद्ध्या उच्चगुणवत्ता-विकासाय नगरानां परिवर्तनं च अस्ति | महत् अनिश्चितताभिः पूर्णं भविष्यं कृतवान्।

वयं प्रतीक्षामहे, पश्यामः च यत् अन्ते कोऽपि "गोलकीपरः" इति रूपेण दृढतया तिष्ठितुं शक्नोति, एकं पदं च अग्रे गन्तुं शक्नोति।