समाचारं

शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकं डोङ्ग् गुओकुन् इत्ययं निवेशकसंरक्षणस्य प्रभारं ग्रहीतुं दूरं नीतः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मासत्रयस्य निरीक्षणस्य किञ्चित्कालानन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य ५९ वर्षीयः उपमहाप्रबन्धकः डोङ्ग गुओकुन्, यः सेवानिवृत्ति-वयोः समीपं गच्छति स्म, सः अन्वेषणार्थं नीतः

सार्वजनिकसूचनाः दर्शयन्ति यत् डोङ्ग गुओकुन् इत्यस्य जन्म १९६५ तमे वर्षे मेमासे अभवत्, सः व्यापारप्रशासने स्नातकोत्तरपदवीं प्राप्तवान्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति । एकदा सः उपनिदेशकः, निदेशकः, अनुशासननिरीक्षणआयोगस्य सदस्यः, शङ्घाई-स्टॉक-एक्सचेंजस्य मार्केट्-विकास-सेवा-व्यावसायिक-समितेः उपाध्यक्षः च अभवत् सः सम्प्रति शङ्घाई-स्टॉक-एक्सचेंजस्य पार्टी-समितेः सदस्यः, उप-महाप्रबन्धकः च अस्ति, शङ्घाई-स्टॉक-एक्सचेंजस्य निदेशकमण्डलस्य निवेशक-शिक्षा-संरक्षण-विशेष-समितेः सह-अध्यक्षः च अस्ति

"पेङ्ग यूक्वान्" इत्यनेन ज्ञातं यत् २९ जुलै दिनाङ्के कार्यसमये डोङ्ग गुओकुन् अपहृतः आसीत् ।तस्मिन् एव काले शाङ्घाईनगरस्य बृहत्तमः प्रतिभूतिसंस्थाहैटोंग प्रतिभूति निवेशबैङ्कस्य प्रमुखः उपमहाप्रबन्धकः च जियाङ्ग चेङ्गजुन् इत्यस्य अन्वेषणे सहायता कृता । ३१ जुलै दिनाङ्के अपराह्णे हैटोङ्ग् सिक्योरिटीज इत्यनेन घोषणा कृता यत् निदेशकमण्डलाय जियाङ्ग चेङ्गजुन् इत्यस्य त्यागपत्रस्य प्रतिवेदनं प्राप्तम्, यः व्यक्तिगतकारणात् कम्पनीयाः उपमहाप्रबन्धकपदात् राजीनामा दातुं आवेदनं कृतवान्

पारम्परिक त्यागपत्रघोषणानां विपरीतम् हैटोङ्ग सिक्योरिटीज इत्यनेन बहुवर्षेभ्यः सेवां कृत्वा जियांग् चेङ्गजुन् इत्यस्य कृते कृतज्ञतां न प्रकटितम्।

पूर्वं एप्रिलमासे चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः अष्टमनिरीक्षणदलेन शङ्घाई-स्टॉक-एक्सचेंजस्य दलसमितेः त्रिमासात्मकं निरीक्षणं कृतम् निरीक्षणकार्यस्य नियमानाम् अनुसारं केन्द्रीयनिरीक्षणदलः मुख्यतया पत्राणि, आह्वानं, भ्रमणं च स्वीकुर्वति ये शङ्घाई-स्टॉक-एक्सचेंज-पार्टी-समित्याः नेतृत्वदलस्य समस्यां प्रतिबिम्बयन्ति तथा च तस्य सदस्याः, निम्नस्तरीय-दल-सङ्गठनानां मुख्य-नेतारः, प्रमुख-पदेषु स्थिताः कर्मचारिणः च, केन्द्रीकृत्य राजनैतिकविषयाणां संगठनात्मकविषयाणां च उल्लङ्घनेषु , अखण्डता अनुशासनं, जनअनुशासनं, कार्यानुशासनं जीवनानुशासनं च प्रतिवेदनस्य चिन्तनस्य च अन्यपक्षेषु।