समाचारं

Canon Suzhou responds to pensions and compensation N 12/2N 12: मिथ्यावार्ता, कम्पनी कर्मचारिणः परिच्छेदं न करोति अपितु जनान् पुनः नियोजयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमे दिने आईटी हाउस्-समाचारस्य अनुसारं केचन नेटिजनाः अद्यैव वार्ताम् अङ्गीकृतवन्तः यत् सुझोउ-कैनन्-संस्थायाः परिच्छेदस्य नूतनः समूहः आरब्धः, यस्मिन् सहस्राणि जनाः सम्मिलिताः सन्ति, तथा च क्षतिपूर्तिः "विदेशीयकम्पनीनां कृते परिच्छेदस्य सीमां ताजगीं करोति" - कोऽपि निश्चितः अनुबन्धकालः नास्ति N+12 or 2N+ 12. IT House इत्यनेन अद्य पूर्वमेव एषा वार्ता ज्ञापिता, यया मित्रेषु उष्णविमर्शः जातः।

पश्चात् सुझोउ कैनन् आधिकारिकजालस्थले संचालकः मीडियापृच्छासु प्रतिक्रियां दत्त्वा अवदत् यत् क्षतिपूर्तिः एन+१२ अथवा २एन+१२ अस्ति इति।कूटकरण,गोष्ठी"न तु परिच्छेदः, पुनः रोजगारः एव", अर्थात् "भवन्तः स्वयमेव चयनं कर्तुं शक्नुवन्ति, यदि भवन्तः मानकानि पूरयन्ति तर्हि भवन्तः क्षतिपूर्तिं प्राप्नुयुः", परन्तु मानकाः किम् इति "अस्पष्टम्" ।

Canon (Suzhou) Co., Ltd. एकः पूर्णतया जापानी-स्वामित्वयुक्तः उद्यमः अस्ति यः Canon Co., Ltd. द्वारा 2001 तमे वर्षे Suzhou New District इत्यस्मिन् पञ्जीकृतः स्थापितः च। कुलनिवेशः १८५.५ मिलियन अमेरिकीडॉलर्, ३२०,००० वर्गमीटर् क्षेत्रफलं, ३,००० तः अधिकाः कर्मचारिणः च सन्ति, एतत् विदेशेषु जापानकैननस्य महत्त्वपूर्णेषु बृहत्तमेषु च कार्यालयसाधननिर्माणाधारेषु अन्यतमम् अस्ति

अस्य मुख्याः उत्पादाः रङ्ग-डिजिटल-कम्पोजिट्-यन्त्राणि, प्रतिलिपि-यंत्राणि, मुद्रकाः, परिधीय-उपकरणाः च सन्ति

पूर्वं निवेदितम्