समाचारं

दीर्घकालं यावत् समानं क्रीडां क्रीडित्वा भवन्तः अवश्यमेव बोरं प्राप्नुवन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालं यावत् एकमेव क्रीडां क्रीडनेन जनानां बोरः अवश्यं भविष्यति । एतस्याः स्थितिः न भवतु इति कृते बहवः बृहत्-स्तरीयाः क्रीडाः क्रीडायां केचन विशेषाणि वस्तूनि स्थापयिष्यन्ति, ये ईस्टर-अण्डानि सन्ति । ईस्टर-अण्डानां आविष्कारः प्रायः भिन्नप्रकारस्य मजां जनयति, अनेके क्रीडकाः अपि क्रीडायां गुप्तगुप्तं ज्ञात्वा प्रसन्नाः भवन्ति । अस्मिन् अंके Xinyoujiang सर्वेषां कृते क्रीडायां केषाञ्चन प्रसिद्धानां ईस्टर-अण्डानां वृत्तान्तं करिष्यति

"GTA4: Chapter of Liberty City": स्वतन्त्रतायाः हृदयम्

"GTA4 (Grand Theft Auto 4)" एकः मुक्त-अन्तः एक्शन-साहसिक-क्रीडा अस्ति यस्य अपराध-विषयः रॉकस्टार गेम्स् द्वारा विमोचितः अस्ति मुख्यदृश्यं संयुक्तराज्यस्य न्यूयॉर्क-नगरस्य आधारेण डिजाइनं कृतम् अस्ति, यत् यथार्थतया अधिकांशं विशेषतां पुनः स्थापयति न्यूयोर्क। क्रीडायां आनन्दस्य प्रतिमां सर्वे अवश्यं जानन्ति, परन्तु आनन्दस्य प्रतिमायाः अन्तः किमस्ति इति भवन्तः जानन्ति वा?


क्रीडायां यत्र आनन्दस्य प्रतिमा अस्ति सः द्वीपः लिबर्टी-नगरस्य स्वतन्त्रः द्वीपः अस्ति, क्रीडकाः नौकायानेन तत्र गन्तुं शक्नुवन्ति । द्वीपं प्राप्त्वा क्रीडकाः हेलिकॉप्टरेण वा साहाय्येन वा देवीप्रतिमायाः उपरि स्थातुं शक्नुवन्ति चत्वारि पिहितद्वाराणि सन्ति, परन्तु तेषु एकं भित्तिद्वारा स्वेच्छया प्रवेशं कर्तुं शक्यते द्वारे प्रवेशानन्तरं क्रीडकाः अतीव दीर्घं सीढिं आरोहयितुं शक्नुवन्ति, उपरि च एकं रक्तं वस्तु अस्ति यत् ताडयति एव, यत् अत्यन्तं भयङ्करं दृश्यते यत् एतत् आनन्दस्य प्रतिमायां स्वतन्त्रतायाः हृदयम् अस्ति रॉकस्टारस्य अस्य दृश्यस्य निर्माणस्य अर्थः अतीव प्रबलः अस्ति यद्यपि वयम् अस्मिन् आभासीजगति अतीव स्वतन्त्राः स्मः तथापि वयं विविधैः नियमैः प्रतिबन्धिताः स्मः, जीवनस्य सर्वेषां वर्गानां दबावं जनमतं च सहितुं आवश्यकता वर्तते।


बैटमैनः : आर्खम् आश्रयः : आर्कहम-नगरस्य खाका

"बैटमैन्: आर्खम् असिलम्" इति ग्राण्ट् मॉरिसनस्य समाननाम्ना हास्यपुस्तकस्य आधारेण रॉकस्टेडी स्टूडियो इत्यनेन अनुकूलितः क्रीडा इतिहासस्य अन्धकारमयः बैटमैन् क्रीडा इति वक्तुं शक्यते । आर्खम् असिलम् अपराधिभिः परिपूर्णम् अस्ति येषां बैटमैन् व्यक्तिगतरूपेण गृहीतवान् अस्ति क्रीडायां बैटमैन् न केवलं हत्याराणां रोगिणां विषये सावधानः भवितुम् अर्हति, अपितु स्वस्य मानसिकदशा अपि अव्यवस्थायाः कगारे अस्ति ।


"आर्खम् सिटी" इत्यस्य खाका सम्भवतः क्रीडायां प्रसिद्धतमं ईस्टर-अण्डम् अस्ति । प्रसिद्धं यतोहि डिजाइनरः एतावत् सम्यक् निगूढवान् यत् प्रायः कोऽपि तत् न प्राप्नोत्, न च सूचकः अपि न लब्धः । आर्खम् असिलम् इति क्रीडां पुनः पुनः क्रीडित्वा अपि, १०० इति क्रीडास्कोरेण सह, क्रीडकाः अद्यापि वार्डेन् शार्प् इत्यस्य कार्यालये लघुगुप्तकक्षं न प्राप्नुवन्ति । नक्शे तस्य विषये कोऽपि सूचकः नास्ति, तथा च बैटमैनस्य जासूसीनेत्राणां उपयोगेन क्षीणभित्तिः न दृश्यते, यत् केवलं तत् विस्फोटयित्वा एव आविष्कर्तुं शक्यते


धातु गियर ठोस 3: सर्पभक्षक: गाइ सैवेज गेम्स

"Metal Gear Solid 3: Snake Eater" इति जापानस्य कोनामी इत्यनेन PS2, PS3, XBox 360, Nintendo 3DS तथा PS Vita इति मञ्चेषु विमोचितः सामरिकः एक्शन् गेमः अस्ति अस्य कथा, परिचालनप्रदर्शनं च पूर्वकार्यद्वयं अतिक्रमयति, तथा च एतत् वक्तुं शक्यते मेटल गियर सॉलिड् ।


क्रीडायाः कथायाः विकासस्य अनन्तरं यत्र सर्पः गृहीतः कारागारे च भवति, ततः परं सर्वे जानन्ति यत् अग्रे किं भवति - सुविधातः पलायनं कृत्वा कथावस्तुं प्रवर्तयति। परन्तु यदि खिलाडी अस्मिन् समये क्रीडां रक्षति, ततः क्रीडायाः बहिः गच्छति, ततः प्रगतिम् पठति तर्हि सः "Guy Savage" इति कोडनामकं मसि-टोनयुक्तं स्वप्नस्तरं प्रविशति । अस्मिन् स्तरे भवतः समीपे यथासंभवं शत्रून् मारयितुं ५ निमेषाः सन्ति । रोचकं तत् अस्ति यत् अयं स्तरः वस्तुतः बजटस्य विषयाः भवितुं पूर्वं स्वतन्त्रः क्रीडा इति अभिप्रेतः आसीत् । हिदेओ कोजिमा इत्यस्य मूलविचारः आसीत् यत् सः स्वस्य "सालोमनस्नेक्" इत्येतत् "मेटल् गियर सॉलिड ३" इत्यत्र गुप्तस्तररूपेण योजयितुं शक्नोति ।


हिटमैनः अनुबन्धः श्वेतभूतः

"हिटमैन्" त्रयीश्रृङ्खला सर्वदा एव एक्शन्-नाटकक्रीडायोः मापदण्डः अस्ति, अद्यपर्यन्तं च बहवः आगच्छन्तः सन्ति । श्रृङ्खलायाः तृतीये कार्ये "हिटमैन्: अनुबन्धः" इति खिलाडयः इतिहासस्य उत्कृष्टतमानां परमहत्याराणां मध्ये एकः "एजेण्ट् ४७" इति क्रीडन्ति । क्रीडायाः कथा पेरिस्-नगरे आरभ्यते, यत्र ४७ गम्भीररूपेण आहतः, संकटे च भवति ।


"हिटमैन्: अनुबन्धः" इत्यस्य सप्तमे अध्याये नायकः बम्बं चोरयितुं होटेले लुब्धतया प्रविष्टुं प्रार्थयिष्यते, आरम्भात् पूर्वं खिलाडी स्वं निगूढं कर्तुं पुलिस-वर्दीं चोरयितुं प्रवृत्तः भविष्यति । यदा वयं १०८ कक्षस्य गलियारे आगमिष्यामः तदा रक्तनेत्रं श्वेतवर्णीयं ऊर्ध्वशरीरं च भूतं पश्यामः । स्नानगृहं प्रति गलियारेण गच्छन्, दर्पणस्य सम्मुखे सति, क्रीडकः पुनः भूतं द्रष्टुं शक्नोति, अत्यन्तं स्पष्टं च अस्ति यत् अस्मिन् होटेले केचन अज्ञाताः रहस्याः घटिताः सन्ति।


वोल्फेन्स्टीन् : द न्यू ऑर्डर् : बी जे ब्लाज्कोविच् इत्यस्य शय्यागृहम्

"Wolfenstein: The New Order" इति प्रथमव्यक्तिशूटिंग्-क्रीडा मशीनगेम्स्-संस्थायाः निर्मितं, बेथेस्डा-संस्थायाः प्रकाशितं च "वॉल्फेन्स्टीन्"-श्रृङ्खलायां नवमः क्रीडा अपि अस्ति । अयं अण्डररेटेड् शूटरः अद्यत्वे अपि क्रीडितुं मजेयः क्रीडा अस्ति। यद्यपि दलस्य महत् बजटं नास्ति तथापि एतेन तेषां कृते क्रीडकानां कृते अनुभवस्य आविष्कारार्थं समृद्ध्यर्थं च केचन गुप्ताः ईस्टर-अण्डानि क्रीडायां योजयितुं न निवारिताः भवन्ति


क्रीडायां एतत् ईस्टर-अण्डं खिलाडी कार्याणां श्रृङ्खलायाः अनन्तरं अग्रिमकार्यस्य विषये चिन्तनं त्यक्त्वा चरित्रस्य नियन्त्रणं पुनः आरभ्य, बी.जे. एतेन सहसा सम्पूर्णस्य क्रीडायाः शैली परिवर्तनं भविष्यति तथा च अत्यन्तं मौलिकं "Wolfenstein" क्रीडाजगति आगमिष्यति। एषः उपायः "Metal Gear Solid 4" इत्यस्मिन् Hideo Kojima इत्यस्य दृष्टिकोणस्य अनुसरणं करोति, यत् अस्मान् अस्याः क्रीडाश्रृङ्खलायाः इतिहासं अवगन्तुं शक्नोति तथा च मूलक्रीडा नवीनतमक्रीडायाः अपेक्षया कियत् भिन्नः इति तुलनां कर्तुं शक्नोति अस्मिन् स्तरे वयम् अद्यापि पात्रस्य चालनार्थं नवीनतमपद्धतीनां उपयोगं कर्तुं शक्नुमः, परन्तु परितः दृश्यानि शत्रवः च पूर्णतया मूलशैल्यां प्रत्यागताः सन्ति ।