समाचारं

मानव आतिशबाजी के कस्टम चित्रकला︱ऑस्ट्रियाई कलाकार रुडोल्फ अल्फ्रेड हॉग

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



आस्ट्रियादेशस्य कलाकारः रुडोल्फ आल्फ्रेड् होगरः (१२ फरवरी १८७७ - नवम्बर् ७, १९३०) स्वस्य अद्वितीयकलादृष्टिकोणेन, शानदारकौशलेन च दुर्लभः सैलून-शैक्षणिकशैल्याः चित्रकारः अभवत् तस्य कृतीः भूतजगतोः खिडकयः इव सन्ति, येन दर्शकाः १७ तमे १८ शताब्द्याः मध्ये यूरोपदेशस्य ऐतिहासिकदृश्यानां, रीतिरिवाजानां च दर्शनं कर्तुं शक्नुवन्ति ये कालेन धूलिपातं कृतवन्तः, तस्य युगस्य वैभवस्य, मानवीयस्य आतिशबाजीयाः च अनुभवं कर्तुं शक्नुवन्ति



होगरः विविधकलाशैल्याः युगे जीवति स्म, तदानीन्तनस्य यूरोपीयकलाजगतो मुख्यधारारूपेण, तकनीकानां उत्तमतायां, विषयाणां लालित्ये, चित्राणां सामञ्जस्यं, एकतां च बोधयति स्म अस्याः परम्परायाः निष्ठावान् समर्थकः इति नाम्ना होगरः न केवलं सलोन-कलायाः विवरणानां अन्तिम-अनुसन्धानस्य भावनां उत्तराधिकारं प्राप्तवान्, अपितु अस्य आधारेण इतिहासस्य स्वस्य गहन-अवगमनं, भावनात्मक-प्रतिध्वनिं च समावेशितवान् तस्य चित्राणि प्रायः भूतयुगस्य स्नेहपूर्णं दृष्टिपातं भवन्ति, सुकुमार-ब्रश-प्रहारैः दूरं गतानां किन्तु स्मृतौ सदा उत्कीर्णानां दृश्यानां रूपरेखां कृत्वा



होगरस्य लेखनानां अन्तर्गतं १७ शताब्द्याः १८ शताब्द्याः यावत् यूरोपदेशः नूतनजीवनं प्राप्तवान् इव आसीत् । प्रासादस्य विलासः, आर्यजनानाम् शिष्टाचारः, विपण्यस्य चञ्चलता, ग्राम्यक्षेत्रस्य शान्तिः...एते दृश्याः ये कदाचित् केवलं इतिहासपुस्तकेषु प्राचीनचित्रेषु च विद्यमानाः आसन्, ते तस्य कैनवासेषु सजीवरूपेण प्रदर्शिताः सन्ति। सः तान् क्षणान् गृहीतुं कुशलः अस्ति ये कालस्य लक्षणं प्रतिबिम्बयन्ति एतेषां कृतीनां माध्यमेन होगरः न केवलं तस्य युगस्य शैलीं दर्शयति, अपितु ऐतिहासिकसंस्कृतेः सम्मानं, उत्तराधिकारं च प्रसारयति ।



भव्य ऐतिहासिकदृश्यानां अतिरिक्तं होगरः जीवनपूर्णानां रूढिगतदृश्यानां चित्रणं कर्तुं अपि उत्सुकः अस्ति । सः पथविक्रेतृणां, वीथिकलाकारानाम्, बालकानां क्रीडायाः, पारिवारिकसमागमस्य इत्यादीनां विषये यत् दृश्यं लिखति तत् सर्वं जीवने, मानवतावादीनां परिचर्यायां च प्रबलरुचिं प्रकाशयति । एतानि कृतीनि स्वस्य यथार्थभावनाव्यञ्जनेन सुकुमारनिरीक्षणेन च दर्शकान् तस्मिन् दूरयुगे इव अनुभूय काल-अन्तरिक्ष-व्यापीं उष्णतां, अनुनादं च अनुभवन्ति एतेषां विधाचित्रेषु होगरः न केवलं एकस्य युगस्य दैनन्दिनजीवनस्य अभिलेखनं कृतवान्, अपितु मानवजातेः साझेदाराः भावाः मूल्यानि च दर्शितवान् ।















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।