समाचारं

"फ्लिन्ट् गन" इत्यस्य विमोचनानन्तरं सप्ताहद्वये ५ लक्षं खिलाडयः अतिक्रान्ताः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लाइट् सोल्" एक्शन् रोल-प्लेइंग् गेम "फ्लिन्ट्गन: सीज् आफ् डॉन्" इति १८ जुलै दिनाङ्के प्रारब्धः, केवलं सप्ताहद्वये एव ५,००,००० तः अधिकाः खिलाडयः आकर्षिताः अस्य विकासकः A44 Games इति संस्था ट्विट्टरे खिलाडिभ्यः कृतज्ञतां प्रकटितवान् यत् "धन्यवादः, Sapper! भवतः सहभागिता अस्माकं कृते महत्त्वपूर्णा अस्ति!"


अस्मिन् क्रीडने क्रीडकाः भयानकदेवानाम्, तेषां अमृतसेनायाः च विरुद्धं युद्धं कर्तुं नोएलस्य अभिजातस्य अभियंतायाः तस्याः रहस्यमयशृगालसदृशस्य सहभागिनः एन्जी इत्यस्य च भूमिकां निर्वहन्ति न्यूजीलैण्ड्-देशस्य स्टूडियोरूपेण ए४४ गेम्स् इत्यनेन स्थानीयदृश्यानां मेसोपोटामिया-पौराणिककथानां च आधारेण सांस्कृतिकविरासतां पूर्णानि दृश्यानि परिवेशानि च बहूनि निर्मिताः, येन खिलाडयः काल्पनिकतत्त्वैः पूर्णस्य प्रतिशोधस्य महाकाव्यस्य अध्याये नेतुम्


ज्ञातव्यं यत् यद्यपि एतत् क्रीडा एसबीआइ इत्यस्य साहाय्येन निर्मितम् इति चर्चा आसीत् तथापि निर्माणदलेन उक्तं यत् २०२२ तमस्य वर्षस्य एप्रिलमासात् पूर्वं स्वीट् बेबी इन्क इत्यनेन सह सहकार्यं समाप्तम् अभवत्, विकासदलेन च एसबीआई इत्यनेन निर्मितं पटलं न स्वीकृतम् । विषयः।