समाचारं

"निन्टेन्डो-इतिहासस्य बृहत्तमं उत्पादनम्" अत्यन्तं प्रत्याशितत्वात् दुर्प्रतिष्ठितं यावत् अभवत् ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ वर्षपूर्वम् अद्य २०२२ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्के एकं कार्यं यस्य कृते अर्धवर्षं यावत् असंख्य-क्रीडकाः आतुरतापूर्वकं प्रतीक्षन्ते स्म, तत् "Xenoblade Chronicles 3" इति ।
"Xenoblade Chronicles 2" इत्यस्य घरेलुक्रीडक आधारस्य धन्यवादेन (भवन्तः अवश्यं जानन्ति यत् अस्य कार्यस्य घरेलुविक्रयः जापानदेशे अपि अतिक्रान्तवान्), एकदा "Xenoblade Chronicles 3" इत्यस्य घोषणा २०२२ तमस्य वर्षस्य फरवरीमासे प्रत्यक्षसमागमे अभवत्, खिलाडयः They couldn'. t निश्चलं उपविशतु।
अस्मिन् च समये न केवलं घरेलुक्रीडकाः उत्साहिताः सन्ति, अपितु विदेशेषु क्रीडकाः विशेषतः यूरोपीय-अमेरिकन-क्रीडकाः अपि उत्साहिताः सन्ति । द्वितीयपीढी तुल्यकालिकरूपेण "जापानी-द्विआयामी" शैल्याः कारणात् अनेके यूरोपीय-अमेरिकन-क्रीडकान् स्थगितवती, तृतीय-पीढी तु प्रथम-पीढीयाः शैल्याः समीपे अस्ति, यस्याः यूरोप-अमेरिका-देशयोः देवत्वेन प्रशंसिताः आसन् एषः क्रीडा इति वक्तुं शक्यते यस्याः कृते विश्वस्य क्रीडकाः प्रतीक्षन्ते |
क्रीडायाः विमोचनस्य पूर्वसंध्यायां यूरोपीय-अमेरिकन-माध्यमेषु क्रीडायाः मूल्याङ्कनेन क्रीडकाः अधिकं कण्डूयन्ते स्म ।
"कथानकम् अतीव उत्तमम्" "युद्धव्यवस्था अतीव गभीरा अस्ति" "शीर्षसङ्गीतनिर्माणम्" "शक्तिशाली मुक्तविश्वसृष्टिः"... एतानि तत्कालीनस्य यूरोपीय-अमेरिकन-माध्यमेन अस्य क्रीडायाः मूल्याङ्कनानि आसन् "Xenoblade Chronicles" "Sword 3" (अतः परं XB3 इति उच्यते) निन्टेन्डो-इतिहासस्य सर्वाधिकं महत्त्वाकांक्षी कार्यम् अस्ति (अन्ततः "Tears of the Kingdom" अद्यापि न प्रकाशितम् आसीत्, XB3 खलु महत्त्वाकांक्षी अस्ति)
भवन्तः अवश्यं जानन्ति यत् बहवः यूरोपीय-अमेरिकन-माध्यमाः खिलाडयः च द्वि-आयामी-चरित्रशैल्याः क्रीडायाः विरुद्धं किञ्चित् पक्षपातं कुर्वन्ति "Xenoblade Chronicles 2" इति अतीव उत्तमं उदाहरणम् अस्ति । एतादृशेषु परिस्थितिषु यदि XB3 अद्यापि एतादृशं मूल्याङ्कनं प्राप्तुं शक्नोति तर्हि निश्चितरूपेण देवः भविष्यति!
अवश्यं, एते सर्वे क्रीडायाः विमोचनात् पूर्वं "महान-अवसराः" सन्ति ।

परन्तु क्रीडायाः आधिकारिकरूपेण विमोचनात् पूर्वं चित्रस्य प्रसारणेन व्यापकविवादः उत्पन्नः ।
यतः क्रीडा अपहृता, समुद्री-चोरी-प्रतिकृतयः च मुक्ताः, क्रीडां सम्पन्नं कृत्वा "पारिवारिक-चित्रम्" शीघ्रमेव वायरल् अभवत् ।तदा एव क्रीडकाः आविष्कृतवन्तः यत् द्वितीयपीढीयाः नायकः लेक्सः "मम रोचते" इति उक्तवान् ।निया च सर्वे" न हास्यं जातम्, येन बहवः क्रीडकाः एतादृशं सेटिंग् स्वीकुर्वितुं असमर्थाः अभवन् ।
परन्तु क्रीडायाः प्रकाशनानन्तरं मुखवाणीयाः न्यूनतायाः तुलने एतत् केवलं लघु वस्तु एव । परवर्तीपदेषु क्रीडायाः अस्पष्टः कथानकः, परिवेशे बहुसंख्याकाः अनवधानाः रहस्याः, तदनन्तरं सरलीकृत-चीनी-अनुवादस्य इत्यादीनां घटनायाः कारणात् अस्य कार्यस्य प्रतिष्ठा अपि अस्य अनन्तरं क्षीणतां प्राप्तवती release, leaving many first-timers उच्चमूल्येन क्रीतवन्तः खिलाडयः दुःखिताः सन्ति...
प्रथमं, "निन्टेन्डो-क्रीडा" इति नाम्ना, यद्यपि शैली तावत् "मनमाना" नास्ति, तथापि श्रृङ्खला गेमप्ले-मध्ये स्वकीयं विशिष्टतां निर्वाहयति ।
युद्धव्यवस्थायाः दृष्ट्या तृतीयपीढी प्रथमपीढीयाः द्वितीयपीढीयाः च कार्याणि संयोजयति यत् इयं अतीव संचालितुं शक्यते तथा च प्रणाल्याः गभीरता सर्वथा ऑनलाइन अस्ति । अवश्यं, एतेन एकः समस्या आनयति यत् आरम्भस्य सीमा उच्चा अस्ति तथा च नव आगन्तुकानां कृते अतीव मैत्रीपूर्णा नास्ति। ये खिलाडयः प्रथमद्वितीयपीढीं क्रीडितवन्तः ते शीघ्रमेव अस्याः एकीकृतप्रणाल्याः अभ्यस्ताः भविष्यन्ति, उद्घोषयिष्यन्ति च nb!
परन्तु तृतीय-पीढीयाः प्रति आकृष्टाः नूतनाः क्रीडकाः केवलं तर्कस्य भिन्न-भिन्न-समूहद्वयं अवगन्तुं अभिभूताः भवन्ति अपि च, तेषां कृते प्रथम-द्वितीय-पीढौ यत् आश्चर्यस्य भावः अनुभवितः, तत् न अनुभवितम्, अतः आरम्भस्य अनुभवः स्वाभाविकतया एव भवति जघन्यः ।

परन्तु आरपीजी इति नाम्ना विशेषतः कथानकनिर्माणे चरित्रनिर्माणे च उत्तमः आरपीजी इति नाम्ना अयं क्रीडायाः कथानके बहवः पश्चातापाः त्यक्ताः, क्रीडायाः नकारात्मकसमीक्षाः मुख्यतया परवर्तीपदेषु खेदं प्रति केन्द्रीभवन्ति
अस्मिन् ग्रन्थे एकं जगत् चित्रितम् अस्ति यस्मिन् प्रथमपीढीयाः द्वितीयपीढीयाः च लोकाः परस्परं विलीनाः अभवन्, परन्तु एकीकरणप्रक्रियायाः समये "निलम्बिताः" आसन्
परन्तु क्रीडायाः सेटिंग्स् प्रथमं क्रीडकाः भ्रमिताः भवन्ति
यद्यपि पूर्वक्रीडायाः सेटिङ्ग्स् अथवा "Xenosaga" इत्यनेन अपि केचन सेटिङ्ग्स् पूर्णाः कर्तुं शक्यन्ते तथापि एतादृशरीत्या क्रीडायाः भारः सामान्यक्रीडकानां कृते अतीव महत् भवति
पटकथायाः विषये तु सत्यं वक्तुं शक्यते यत् अस्य क्रीडायाः आरम्भिकमध्यमपदे गुणवत्ता शीर्षस्थाने अस्ति, विशेषतः सलाखयोः पृष्ठतः बांसुरी-अश्रु-आदान-प्रदानम् इत्यादीनि दृश्यानि यदि भवान् कथानकं सम्यक् पश्यति तर्हि एते दृश्याः अवश्यमेव गभीररूपेण भविष्यन्ति जनानां हृदयेषु मूलभूताः।
विशेषतः अत्यन्तं दीर्घः कथानकः "Tears Behind Bars", सम्पूर्णस्य क्रीडा कथानकस्य पराकाष्ठारूपेण, बहवः क्रीडकाः यावत् अश्रुपातं न कृतवन्तः तावत् यावत् तत् क्रीडन्ति स्म हृदयात् एतादृशः अनियंत्रितः भावः कथानकस्य चरित्रनिर्माणे च क्रीडायाः महतीं सफलतां प्रकटयति ।
सत्यं वक्तुं शक्यते यत् यदि कोऽपि कथानकं सम्यक् पश्यति, सलाखयोः पृष्ठतः अश्रुपातस्य दृश्येन न स्पृष्टः तर्हि अहं अवश्यमेव चिन्तयिष्यामि यत् अस्य व्यक्तिस्य हृदयं पाषाणम् अस्ति
परन्तु "Tears Behind Bars" इत्यस्य पराकाष्ठायाः अनन्तरं क्रीडायाः पटलस्य गुणवत्ता तीक्ष्णं दुर्गतिम् अवाप्तवती । यद्यपि पश्चात् कतिचन उत्तमाः कथानकाः सन्ति तथापि समग्रतया तस्य तृप्तिः कठिना अस्ति ।
क्रीडायाः अन्ते बहवः क्रीडकाः चिन्तयन्ति स्म यत् प्रथमद्वितीयपीढीं संयोजयित्वा अस्य क्रीडायाः विश्वदृष्टेः व्यापकं सारांशं प्राप्नुयुः (यदि अस्ति तर्हि अवश्यमेव अतीव आनन्ददायकं भविष्यति)। परन्तु अन्ते किमपि नासीत् ।
यदि भवान् क्रीडायाः प्रगतेः उत्साहस्य च मध्ये रेखां आकर्षयति तर्हि किञ्चित् अशुद्धं भवेत्, परन्तु सम्भवतः एतादृशं दृश्यते ।
अनेकाः क्रीडाः क्रीडायाः पराकाष्ठां अन्ते स्थापयिष्यन्ति यद्यपि प्रारम्भिकपदे बहवः असन्तोषजनकाः पक्षाः सन्ति तथापि यदा क्रीडकाः स्तरं पारयन्ति तदा ते अद्भुतसमाप्तिभिः प्रेरिताः भविष्यन्ति अन्ते च पूर्वं सर्वाणि अप्रियतां विस्मरिष्यन्ति।
परन्तु XB3 इत्यनेन पराकाष्ठा मध्ये स्थापिता, या महती समस्या नासीत्, परन्तु अन्तिमः भागः न केवलं वातावरणस्य प्रतिपादनस्य दृष्ट्या अर्थं दातुं असफलः अभवत्, अपितु एकं विशालं विवादास्पदं फोटो अपि च त्यक्तवान् यत् सर्वथा अस्पष्टम् आसीत् सेटिंग् इत्यनेन खिलाडयः विदाई-भावनायां निमग्नाः भवेयुः तस्य स्थाने तेषां मस्तिष्कं सेटिंग्स् विषये चिन्तयितुं उच्चवेगेन धावति, CPU च प्रायः दग्धः भवति
क्रीडायाः DLC "नव भविष्यम्", सम्पूर्णस्य श्रृङ्खलायाः अन्त्यबिन्दुरूपेण, पूर्वपात्राणां पुनरागमनस्य, उच्च-घनत्वस्य संकुचितसामग्रीणां, उत्तम-नक्शा-निर्माणस्य च अभावे अपि बहु प्रशंसा प्राप्ता अस्ति
परन्तु सेटिंग् इत्यस्य दृष्ट्या "ब्राण्ड् न्यू फ्यूचर" न केवलं गर्तान् पूरयितुं असफलः अभवत्, अपितु नूतनानि गर्तानि अपि खनितवान्, अपि च २० वर्षपूर्वं "Xenosaga" इत्यस्य सेटिंग् अपि पुनः आनयत्, येन बहवः जनाः सेटिंग् अवगन्तुं उत्सुकाः अभवन् तृतीयपीढीयाः कथानकस्य निरन्तरताम् ज्ञातुं दृढनिश्चयाः उत्सुकाः च क्रीडकाः निराशाः अभवन् - अचिरकालपूर्वं मुक्तः क्रीडासेटिंगसङ्ग्रहः अपि अद्यापि एतानि स्पष्टतया न व्याख्यातवान्
अतः एतत् वदन् "Xenoblade Chronicles 3" कचराक्रीडा अस्ति वा? अवश्यं न।
यद्यपि तस्य प्रतिष्ठा द्वितीयपीढी इव उत्तमं न भवेत्, तथापि अनेकस्तरयोः दोषाः सन्ति तथापि समग्रतया "Xenoblade Chronicles 3" अद्यापि दोषरहितं कृतिम् अस्ति
तथा च यथा "A Brand New Future" इति त्रयीश्रृङ्खलायाः समाप्तिः भवति तथा निकटभविष्यत्काले श्रृङ्खलायाः नूतनः अध्यायः अपि आरभ्यते।
अधिकारिभिः पूर्वं उक्तं यत् "Xenoblade Chronicles 3" इति "Xenoblade Chronicles" इति श्रृङ्खलायां "क्लाउस्-प्रयोगेन प्रेरितानां अनन्तरं कथानां अन्तः" इति, अर्थात् अस्याः परस्परसम्बद्धस्य त्रयीयाः कथायाः अन्तः परन्तु "Xenoblade Chronicles" इति श्रृङ्खलायाः समाप्तेः कारणात् तस्य दुर्बोधः प्रसारः च अभवत् ।
वयं पूर्णतया अपेक्षां कर्तुं शक्नुमः यत् "Xenoblade Chronicles" श्रृङ्खला भविष्ये पुनः स्वस्य शक्तिं प्राप्स्यति तथा च "Xenoblade Universe" इत्यस्मिन् अधिकानि अविस्मरणीयकथाः लिखिष्यति यत् कोटिवर्षेभ्यः विस्तृतम् अस्ति।


 प्रस्तुतीकरण ईमेल