समाचारं

3.0T V6 quattro नवीन Audi Q8 इत्यस्मात् मजेदारः बहु-सडक-अनुभवः

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उल्लेखितऑडी Q7अहं मन्ये सर्वे तस्य अतीव परिचिताः सन्ति, यदा च तस्य विषयः आगच्छतिऑडी Q8तस्मिन् समये मम मनसि धारणा तावत् गभीरा न स्यात्, परन्तु वस्तुतः, Audi Q8 इत्यस्य स्थितिः Q7 इत्यस्य अपेक्षया किञ्चित् अधिका अस्ति, न केवलंऑडीइदं शीर्षस्तरीयं एसयूवी अस्ति, अपि च इदं मध्यतः बृहत्पर्यन्तं एसयूवी अपि अस्ति यत् विलासितायां क्रीडासु च केन्द्रीभूता अस्ति ।

२२ जुलै दिनाङ्के ऑडी क्यू-परिवारस्य प्रमुख-एसयूवी-इत्येतत् आधिकारिकतया प्रक्षेपणं कृतम्, यत्र नूतनं ऑडी क्यू७, नवीनम् अपि अस्तिऑडी SQ7तथा च नवीनं ऑडी Q8, यस्मिन् नूतनं Q7 609,800-804,800 युआन् मूल्यपरिधियुक्तं 4 मॉडलं प्रक्षेपितवान् अस्ति;नूतन Q8 इत्यनेन 4 मॉडल् अपि प्रदर्शिताः, यस्य मूल्यपरिधिः 786,800-1.0848 मिलियन युआन् अस्ति

अस्मिन् समये ऑडी क्यू परिवारस्य प्रमुखः एसयूवी न केवलं रूपविवरणं यथा अग्रे ग्रिल, मैट्रिक्स एलईडी प्रकाशसमूहः, बहुशैल्याः चक्राः, डिजिटल ओएलईडी टेल लाइट् समूहः इत्यादीन् उन्नयनं कृतवान्, अपितु एतत् अपि योजितवान् अस्ति ऑडी ब्राण्डस्य अनेके "नवीनमार्गाः" the red diamond logo posted on the rear of the S and S-Line models, etc., these have changed Audi's display यथा कारस्य नामकरणं भवति तथा ब्राण्ड् इत्यस्मिन् प्रमुखस्य मॉडलस्य स्थितिं ऊर्ध्वतां च अधिकं सुदृढां करोति

यद्यपि केवलं रूप-उन्नयनस्य दृष्ट्या, एतेषु त्रयेषु नूतनेषु मॉडलेषु परिवर्तनं बहु समानम् अस्ति, परन्तु तेषां सर्वेषां स्थाने ऑडी इत्यस्य नवीनतम-डिजाइन-भाषा, अष्टकोणीय-अग्र-जालस्य नूतन-शैली + सपाट-द्वि-आयामी-ब्राण्ड् LOGO, तथा च मैट्रिक्स-इत्यनेन प्रतिस्थापितम् अस्ति उच्चतरस्थाने डिजिटल-दिवसस्य चलन-प्रकाशैः सह एलईडी-हेडलाइट्, बृहत्तर-पार्श्ववायु-प्रवेश-सहितं नव-निर्मित-बम्पर-सहितं, कारस्य अग्रे दृश्य-गुणवत्तायां अधिकं सुधारं करोति तेषु उच्चस्तरीयमाडलस्य उच्चपुञ्जं लेजर-हेडलाइट्-रूपेण उन्नयनं कृतम् अस्ति, निम्न-किरणाः च उच्च-परिभाषा-मात्रिक-एलईडी-हेडलाइट्-रूपेण चत्वारि स्वागत-विधानानि योजिताः, येन विलासितायाः, समारोहस्य च अधिकं भावः प्राप्यते

शरीरस्य पार्श्वभागः पृष्ठभागः च मूलतः वर्तमानस्य मॉडलस्य समानः अस्ति नूतनः ऑडी Q8 कूप-सदृशं फास्टबैक् छतरेखां निरन्तरं करोति, यत् क्रॉसओवरं दर्शयति यत् सुरुचिपूर्णं गतिशीलं च अस्तिशैली, इदं अद्वितीय-फ्रेम-रहित-द्वारैः अपि सुसज्जितम् अस्ति, तथा च विकल्परूपेण 3 21-इञ्च् एल्युमिनियम-मिश्रधातु-चक्राणि अपि च 2 22-इञ्च् एल्युमिनियम-मिश्रधातु-चक्राणि अपि प्रदाति तदतिरिक्तं, नूतन-कारेन Sakir Gold, Istanbul Red, Arab इत्यादीनि अपि प्रदत्तानि सन्ति स्काररी ब्लू इत्यस्य वर्णाः, तथैव २१-इञ्च्-चक्राणां त्रयः प्रकाराः, २२-इञ्च्-चक्राणां द्वौ प्रकारौ च उपलभ्यन्ते ।

45TFSI मॉडलस्य अतिरिक्तं नूतनं Audi Q8 4 प्रकाशहस्ताक्षरैः सह वैकल्पिकं डिजिटल OLED रियर टेललाइट् सेट् अपि सुसज्जितुं शक्यते । तेषु डिजिटल ओएलईडी टेललाइट्स् अतिपतले प्रकाशतत्त्वानां उपयोगं कुर्वन्ति तथा च चतुराईपूर्वकं बहुषु स्वतन्त्रतया नियन्त्रणीयखण्डेषु विभक्ताः सन्ति एतेषां खण्डानां परिवर्तनं लचीलतया कर्तुं शक्यते तथा च एमएमआई स्पर्शपर्दे माध्यमेन विविधाः टेललाइट्स् लोगोः सहजतया अनुकूलिताः कर्तुं शक्यन्ते तस्मिन् एव काले डिजिटल ओएलईडी टेललाइट्स् अपि चालनसहायताप्रणाल्या सह निकटतया सम्बद्धाः सन्ति, तथा च सामीप्यसंवेदनकार्यं अपि कार्यान्वितुं शक्नुवन्ति यदा वाहनं स्थिरं भवति तथा च अन्ये मार्गप्रयोक्तारः पृष्ठतः मीटर्द्वयस्य अन्तः समीपं गच्छन्ति तदा सर्वे ओएलईडी टेललाइट्स् खण्डाः शीघ्रं तथा च... अन्येभ्यः यातायातप्रतिभागिभ्यः टकरावस्य जोखिमं न्यूनीकर्तुं अतिरिक्तचेतावनीं प्रदातुं स्वयमेव सक्रियः भवति।

आन्तरिकस्य दृष्ट्या नूतनस्य ऑडी क्यू८ इत्यस्य आन्तरिकविन्यासः, लेआउट् च वर्तमानमाडलेन सह सङ्गतम् अस्ति अन्तरं यत् विस्तारितं चर्म आन्तरिकं संकुलं मानकम् अस्ति । तेषु 55TFSI विलासिता गतिशीलप्रतिरूपं प्रीमियम गतिशीलप्रतिरूपं च मानकरूपेण चर्मस्य आन्तरिकसंकुलैः सुसज्जितम् अस्ति, तथा च डैशबोर्डस्य उपरितनक्षेत्रं NAPPA चर्मसामग्रीणां निर्मितम् अस्ति शीर्ष-स्तरीयं एक्सक्लूसिव-डायनामिक-माडलं उच्च-अन्त-विस्तारित-चर्म-उपकरण-सङ्कुलेन सुसज्जितम् अस्ति, तथा च द्वारस्य बाहु-आश्रय-केन्द्र-कन्सोल्-इत्येतत् अपि नाप्पा-चर्मणा निर्मितम् अस्ति

आन्तरिकसज्जाविवरणस्य दृष्ट्या, नवीनं ऑडी Q8 अपि ग्रे-भूरेण काष्ठस्य ट्रिमेन सह मानकरूपेण आगच्छति, तथा च उच्च-चमकयुक्तं ग्रे-ओक-ट्रिम्, मैट् ब्रश-युक्तं एल्युमिनियम-ट्रिम्, तथा च कृष्ण-वस्त्र-छतम् इत्यादीन् विकल्पान् प्रदाति 55TFSI Premium Dynamic मॉडल उच्च-चमक-धूसर-ओक ट्रिम तथा कृष्ण-वस्त्र-छतस्य सह मानकरूपेण आगच्छति, यदा तु शीर्ष-विशेषता Dynamic मॉडल् Dinamica सामग्री-छतस्य कृते अधिकं उन्नयनं कृतम् अस्ति

नवीनस्य Audi Q8 इत्यस्य अग्रे आसनानि चर्म-चर्म-संयोजन-वस्त्रैः सह मानकरूपेण आगच्छन्ति, तथा च नूतनः शहरी-धूसरवर्णः अपि योजितः अस्ति, यदा तु 55TFSI प्रीमियम-डायनामिक-प्रीमियम-डायनामिक-माडलयोः उन्नयनं कृतम् अस्ति The top-of- the-line 55TFSI Premium Dynamic मॉडल् इत्यनेन अग्रे सीट् मालिशकार्यं अपि योजितम् अस्ति । तदतिरिक्तं सामान-कक्षस्य मानक-आयतनं 605L भवति यदा द्वितीय-पङ्क्ति-आसनानि अग्रे 10cm अग्रे गच्छन्ति तदा सामान-कक्षस्य आयतनं 680L यावत् अधिकं वर्धयितुं शक्यते सामानस्य विभागस्य आयतनं बृहत्तमं 1755L यावत् विस्तारितं कर्तुं शक्यते।

शक्तिस्य दृष्ट्या नूतनं Audi Q8 नूतन Q7 इत्यनेन सह सङ्गतम् अस्ति 48V प्रकाशसंकरप्रणाली, तथा च सर्वे 8-गति-मैनुअल्-संचरणेन Matched इत्यनेन सुसज्जिताः सन्ति । 3.0T इञ्जिनस्य अधिकतमशक्तिः 250kW (340Ps), शिखरटोर्क् 500N·m, 0-100km/h त्वरणसमयः 5.6 सेकेण्ड् च भवति । तदतिरिक्तं, नूतनं कारं चयनार्थं 7 चालनविधानानि प्रदाति, यत्र ऑफ-रोड्, ऊर्जा-बचना, आरामः, स्वचालितः, गतिशीलः, व्यक्तिगतः, सर्व-मार्ग-स्थितयः च सन्ति परिस्थित्या अनुकूलतां प्राप्तुं तर्कं शिफ्ट् कुर्वन्तु।

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या नूतना ऑडी क्यू८ श्रृङ्खला ऑडी एकीकृतपूर्वसुरक्षाप्रणाल्याः मूलभूतसंस्करणं, ऑडी एकीकृतपूर्वसुरक्षाप्रणाल्याः अग्रे संस्करणं, पैनोरमिक इमेजिंगप्रणाली, स्वचालितपार्किङ्गकार्यं च सह मानकरूपेण आगच्छति मॉडल् सक्रियलेनकीपिंग सिस्टम् इत्यनेन सुसज्जितम् अस्ति, तथा च एडाप्टिव् क्रूज् लिडार् इत्यनेन सह । तेषु 55TFSI मॉडले मानकरूपेण आगच्छति अनुकूली क्रूज प्रणाली स्वयमेव चालकेन 0-250km/h गतिपरिधिमध्ये निर्धारितस्य निम्नलिखितदूरस्य अनुसारं अग्रे वाहनतः सुरक्षितं दूरं निर्वाहयितुं शक्नोति, सक्रियरूपेण च त्वरणं ब्रेकं च कर्तुं शक्नोति .

नवीनं ऑडी क्यू8 यांत्रिक-टोर्क् सीमित-स्लिप्-विभेदकं अनुकूली-वायु-निलम्बनं च सह क्वाट्रो-आल-व्हील-ड्राइव-प्रणाल्या सह मानकरूपेण अपि आगच्छति । पूर्वनिर्धारितस्थितौ विशुद्धरूपेण यांत्रिकटोर्क् स्वयमेव तालाबन्दीकेन्द्रविभेदक्वाट्रो पूर्णकालिकचतुश्चक्रचालकप्रणाली ४०% टोर्क् अग्रे अक्षे, ६०% पृष्ठअक्षे च वितरितुं शक्नोति, येन वाहनस्य पृष्ठचक्रचालनं भवति चालन लक्षणम् । तस्मिन् एव काले यदा चक्रस्य स्खलनं ज्ञायते तदा वाहनस्य टोर्क् स्खलन-अक्षात् पार्श्वे आसंजनेन विना विलम्बेन स्थानान्तरितः भविष्यति चरम-स्थितौ ७०% पर्यन्तं टोर्क् अग्रे अक्षे, अथवा उपरि स्थानान्तरितुं शक्यते ८५% पर्यन्तं टोर्क् अग्रे अक्षे स्थानान्तरितुं शक्यते ।

पूर्णपाठस्य सारांशः : १. अस्मिन् दीर्घदूरपरीक्षणयात्रायाः कालखण्डे मया विविधाः जटिलमार्गस्थितयः अनुभविताः यथा नगरीयपक्कीमार्गाः, गङ्गा-डान्क्सिया-भूमिरूपाः, उबड़-खाबडाः घुमावदाराः पर्वतमार्गाः, अत्यन्तं मरुभूमि-मरुभूमिः इत्यादयः नवीनः ऑडी क्यू८ स्वस्य 3.0T V6+quattro पूर्णस्य उपरि निर्भरः अस्ति -time four-wheel drive चालनशक्तिः अस्मान् सर्वान् मार्गस्थितीन् सहजतया जितुम् अशक्नोत् यद्यपि अस्य क्रीडागुणाः सन्ति तथापि समग्रसमायोजनशैली अद्यापि अतीव "Audi" अस्ति, येन इदं सुलभं भवति तथा च चालने आरामदायकम्। उल्लेखनीयं यत् नूतनकारस्य डिजाइनस्य विन्यासस्य च परिवर्तनेन प्रमुखस्य SUV इत्यस्य लेबलं अधिकं सुदृढं जातम्, तथा च "नवीनयुक्तयः" यथा नूतनः CI ब्राण्ड् लोगो, नूतनः कारनामप्रदर्शनपद्धतिः, नूतनः S च /S-Line हीरक-आकारस्य लाल-लोगो , Audi ब्राण्ड् अधिकाधिकं लोकप्रियं कृत्वा।

(फोटो/पाठः लियू कान्शुन्)