समाचारं

एआइ मनोचिकित्सकः लोकप्रियः भवति, तस्य लाभस्य पूर्णं उपयोगं कथं कर्तुं शक्नुमः?

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अद्यैव उत्तरचीनविश्वविद्यालयस्य छात्रदलेन चीनस्य प्रथमं बृहत्-परिमाणं बहु-भूमिका-एआइ-मनोवैज्ञानिक-चिकित्सा-प्रतिरूपं एआइ-मनोवैज्ञानिक-भावनात्मक-सेवा-मञ्चं च सफलतया विकसितम्, यस्य उद्देश्यं महाविद्यालयस्य छात्राणां मानसिकस्वास्थ्यसमस्यानां अधिकप्रभावितेण समाधानं कृतम् अस्ति सामाजिकमाध्यमेषु शङ्कितानां आत्महत्याजोखिमसूचनानाम् अभिज्ञानं, परीक्षणं, विश्लेषणं च कर्तुं एल्गोरिदम् इत्यस्य उपयोगं कुर्वन्तु आत्महत्याप्रवृत्तियुक्तानां उच्चजोखिमसमूहानां आविष्कारं कृत्वा वयं उद्धारकार्यक्रमं कर्तुं, यथासम्भवं तेषां ज्ञातिजनं मित्राणि च अन्वेष्टुं, पूर्वचेतावनीं दातुं जनशक्तिं संगठयामः। तथा तदनुरूपाः उद्धारकार्याणि कुर्वन्ति... वर्धमानः परिपक्वः एआइ मनोविज्ञाने प्रौद्योगिक्याः अनुप्रयोगः क्रमेण गभीरः भवति। अन्तिमेषु वर्षेषु ए.आइ.

२०२१ तमस्य वर्षस्य अन्ते अस्माकं देशे गम्भीरमानसिकविकारयुक्ताः ६६ लक्षं पञ्जीकृताः रोगिणः आसन्, उपस्वस्थमानसिकस्थितौ च बहवः जनाः आसन् तदपेक्षया मम देशे केवलं ६४,००० मनोचिकित्सकाः सन्ति । मनोचिकित्सा-मनोविज्ञान-विशेषज्ञानाम् वैद्यानां तीव्र-अभावः अस्ति, येन बहवः रोगिणः जीवितुं संघर्षं कुर्वन्ति । परन्तु एआइ मनोवैज्ञानिकाः अथकं भवन्ति, तेषां सामूहिकरूपेण उत्पादनं कर्तुं शक्यते, येन ततः अन्तरालं पूरयितुं शक्यते, अधिकान् रोगिणः समये एव तत्सम्बद्धं निदानं चिकित्सां च प्राप्तुं शक्नुवन्ति वर्तमान समये केचन एआइ मनोवैज्ञानिकाः महतीं भूमिकां निर्वहन्ति उदाहरणार्थं "बेक्सियाओलिउ" एआइ मनोवैज्ञानिकसेवारोबोट् इत्यनेन अस्पतालदृश्येषु प्रायः १०,००० जनानां सेवा कृता अस्ति

एआइ मनोवैज्ञानिकानां बहवः अद्वितीयाः लाभाः सन्ति । यथा, स्मार्ट उत्पादाः मनोवैज्ञानिकमूल्यांकनस्य हस्तक्षेपस्य च प्रक्रियाः कण्ठस्थं कर्तुं शक्नुवन्ति, येन मूल्याङ्कनप्रक्रिया मानकीकृता भवितुम् अर्हति तथा च निष्कर्षाः अतीव सटीकाः भवितुम् अर्हन्ति रोगिणां कृते मनोवैज्ञानिकहस्तक्षेपकार्यक्रमस्य निर्माणं कृत्वा लोकप्रियविज्ञानशिक्षायाः कार्यान्वयनेन च बुद्धिमान् उत्पादानाम् अत्यन्तं मानकीकरणं कर्तुं शक्यते। स्मार्ट उत्पादाः अपि अत्यन्तं समर्थाः "छात्राः" सन्ति ये बहूनां प्रासंगिकप्रकरणानाम् पठनं कर्तुं शक्नुवन्ति तथा च छायाचित्रस्मृतिः भवति । ए.आइ.मनोचिकित्सकः निर्धारितप्रक्रियानुसारं कार्यं करोति, तस्य आक्रोशः उत्तमः भवति, स्वस्य आक्रोशः न हास्यति, भावनात्मकस्य उतार-चढावस्य कारणेन वैद्य-रोगी-सम्बन्धे तनावः न भविष्यति

परन्तु एतदपि ज्ञातव्यं यत् एआइ-मनोवैज्ञानिकानां दोषाः अपि अतीव प्रमुखाः सन्ति । विशेषतः यद्यपि रोबोट् नियमानाम् अनुसरणं कुर्वन्ति, प्रक्रियानुसारं कार्यं कुर्वन्ति, शीतलसिद्धान्तानां पालनम् अपि कर्तुं शक्नुवन्ति तथा च "निःस्वार्थस्य" उत्तमाः उदाहरणानि सन्ति तथापि परिवर्तनस्य अनुकूलतां प्राप्तुं तेषु लचीलतायाः अभावः भवति तथापि तेषां मानवीयभावनानां भावानाम् अवगमनं नियन्त्रणं च कठिनं भवति, अस्तु एकान्ते बोधात्मकचिन्तनस्य विकासः भवति। मानसिक-मनोवैज्ञानिक-रोगेषु अधिकतया भावनाः भावाः च सम्मिलिताः भवन्ति मनोवैज्ञानिकपरामर्शार्थं बोधात्मकसञ्चारस्य आवश्यकता भवति, वैद्याः च एतत् कार्यं सम्यक् कर्तुं शक्नुवन्ति यदा ते अवगच्छन्ति कृत्रिमबुद्धि-उत्पादानाम् पर्याप्तात् अधिका तर्कसंगतता भवति परन्तु संवेदनशीलतायाः अभावः भवति, तथा च "उष्ण" सेवाः दातुं न शक्नुवन्ति ।

किं च, एआइ-प्रौद्योगिकी अपि दुरुपयोगस्य जोखिमं वहति । वर्तमान समये केचन स्वरबुद्धि-उत्पादाः उपयोक्तृणां अपमानं कुर्वन्ति अथवा लैङ्गिकता-आदि दुर्व्यवहाराः सन्ति, येन ज्ञायते यत् एआइ-मनोवैज्ञानिकानां कृते गहनशिक्षणस्य दत्तांशगुणवत्तायाः विषये अपि महत् ध्यानं दातव्यम् यदि कोऽपि कस्मैचित् एआइ-मनोवैज्ञानिक-उत्पादाय "विष-दत्तांशं" पोषयति तर्हि उत्पादः "दुष्टानि वस्तूनि शिक्षितुं शक्नोति" अपि च आत्महत्या-प्रवर्तनम् इत्यादिषु चरम-व्यवहारेषु प्रवृत्तः भवितुम् अर्हति अधुना चिकित्सासंस्थाः सन्ति ये एआइ-वैद्यानां वास्तविकवैद्यानां च मध्ये स्थिरतायाः मूल्याङ्कनं कुर्वन्ति। परन्तु उत्तमगुणवत्ता सुनिश्चित्य अतिरिक्तं एआइ मनोवैज्ञानिकाः दुर्व्यवहारं न संकुच्य साधनं न भवेयुः इति उपायाः करणीयाः।

चिकित्साकृत्रिमबुद्धि-उत्पादाः न केवलं स्वास्थ्येन जीवनेन च सम्बद्धाः सन्ति, अपितु संवेदनशील-व्यक्तिगत-गोपनीयता अपि सम्मिलिताः सन्ति, कृत्रिम-बुद्धेः भण्डारण-स्मृति-कार्यं च अतीव शक्तिशाली भवति एकदा एआइ-मनोचिकित्सकैः निपुणतां प्राप्ता निदान-चिकित्सा-सूचना अनुचितरूपेण प्रबन्धिता, उपयोगः च भवति चेत्, तत् रोगिणां कृते अतीव हानिकारकं भविष्यति । अतः स्वास्थ्यदत्तांशप्राप्त्यर्थम् अस्य साधनस्य किं अधिकारः अस्ति, तथैव दत्तांशस्य उपयोगस्य, भण्डारणस्य, विनाशस्य च नियमाः इति स्पष्टीकर्तुं तात्कालिकम्

एआइ-मनोचिकित्सकः कियत् अपि शक्तिशाली भवेत्, सः केवलं मनुष्याणां सहायकरूपेण एव कार्यं कर्तुं शक्नोति, तथा च केवलं तस्य निदानं चिकित्सां च कर्तुं अतिशयेन अवलम्बितुं वा अनुमतिं दातुं वा न शक्नोति युद्धकलानुसारं "यदि भवान् सैनिकानाम् उपयोगस्य खतरान् पूर्णतया न अवगच्छति तर्हि सैनिकानाम् उपयोगस्य लाभं पूर्णतया अवगन्तुं न शक्नोति" इति । ए.आई स्मार्ट-उत्पादानाम् सुरक्षायाः तलरेखां कृत्वा सुनिश्चितं करोति यत् एआइ-मनोवैज्ञानिकाः इत्यादयः स्मार्ट-उत्पादाः विकासस्य द्रुत-मार्गे सुचारुतया चालयन्ति, समाजस्य लाभं जनयन्ति परन्तु तस्य अराजकतां न जनयन्ति |.

वेन ल लुओ ज़िहुआ