समाचारं

"तेन्दुआमुद्रण" कोर नमूना मंगलग्रहे प्राचीनसूक्ष्मजीवानां नूतनसाक्ष्यं दातुं शक्नोति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लॉस एन्जल्स, जुलै २६ (सिन्हुआ) नासा-संस्थायाः आधिकारिकजालस्थलेन अद्यैव घोषितं यत् अमेरिकी "दृढता" मंगलयानेन अद्यैव मंगलग्रहे जेजीरो गड्ढेः समीपे "तेन्दुआप्रतिमानेन" एकः अद्वितीयः लालशिलाकोरस्य नमूनाः एकत्रितः। वैज्ञानिकदलस्य प्रारम्भिकविश्लेषणं मन्यते यत् एषः "तेदुः प्रतिमानः" प्राचीनकाले मंगलग्रहे सूक्ष्मजीवाः विद्यमानाः इति सूचयितुं शक्नोति ।

अस्मिन् मासे २१ दिनाङ्के "Perseverance" इति मंगलयानेन मंगलग्रहे नेरेत्वा-उपत्यकायाः ​​उत्तरप्रान्तस्य अन्वेषणं कुर्वन् एतत् बाण-आकारं शिलाकोरं संग्रहितम् "Perseverance" इत्यनेन संगृहीतं २२तमं शिलाकोरनमूना अस्ति, वैज्ञानिकदलेन "Cheawa Falls" इति नामकरणं कृतम् । नेरेत्वा-उपत्यका प्राचीननदी-उपत्यका अस्ति, या बहुकालपूर्वं जेजेरो-गर्ते प्रवहमानेन जलेन उत्कीर्णा अस्ति ।

अस्य नमूनायाः दीर्घता प्रायः १ मीटर्, विस्तारा च ०.६ मीटर् भवति । मंगलग्रहस्य अद्वितीयं जङ्गमवर्णं ददाति इति खनिजानाम् एकः हेमाटाइट् अस्ति । "Perseverance" इत्यस्य जहाजे स्थापितानां यन्त्राणां कृते एतेषु रक्तक्षेत्रेषु दर्जनशः मिलीमीटर्-आकारस्य, अनियमितरूपेण धूसर-श्वेतवर्णस्य बिन्दवः दृश्यन्ते स्म, येन "तेन्दु-मुद्रणम्" इति प्रतिमानं निर्मितम् Perseverance rover इत्यस्मिन् Planetary Instrument for X-ray Lithochemistry (PIXL) इत्यनेन विश्लेषणेन एतेषु कृष्णवर्णीयप्रभामण्डलेषु लोहं, फॉस्फेट् च भवति इति पुष्टिः अभवत्

पृथिव्यां शिलासु एतानि बिन्दुयुक्तानि विशेषतानि प्रायः भूमिगतसूक्ष्मजीवानां जीवाश्म-अभिलेखैः सह सम्बद्धानि भवन्ति इति वैज्ञानिकदलस्य सदस्याः वदन्ति महाद्वीपीय अवसादीशिलासु निहितः हेमाटाइट् रासायनिकविक्रियायां भागं गृह्णाति, येन रक्तशिलासु श्वेतबिन्दवः दृश्यन्ते, विक्रियायाः कारणेन मुक्ताः लोहः, फॉस्फेटः च श्वेतबिन्दवः परितः कृष्णवर्णीयं प्रभामण्डलं निर्मास्यन्ति, अतः "तेन्दु"-सदृशाः बिन्दवः निर्मास्यन्ति एषा विक्रिया रासायनिक ऊर्जायाः उपरि अवलम्बितानां सूक्ष्मजीवानां कृते ऊर्जास्रोतरूपेण कार्यं कर्तुं शक्नोति ।

वैज्ञानिकदलः अद्यापि अन्येषां सम्भाव्यकारणानां विषये विचारं कुर्वन् अस्ति, परन्तु दृढनिष्कर्षं प्राप्तुं शिलानमूनानि पुनः पृथिव्यां आनयितुं प्रयोगशालायन्त्रैः अध्ययनं कर्तुं च आवश्यकता भविष्यति

"दृढता" २०२० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के प्रक्षेपणं जातम्, २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के मंगलग्रहे अवतरत् ।अस्य मिशन-लक्ष्येषु प्राचीनकाले मंगलग्रहे विद्यमानानाम् जीवनस्य चिह्नानां अन्वेषणं च अन्तर्भवति नासा-संस्थायाः मूलतः २०३० तमे वर्षस्य आरम्भे मंगलग्रहस्य नमूनानि पृथिव्यां प्रत्यागन्तुं २०२८ तमे वर्षे "नमूनापुनर्प्राप्ति-लैण्डर" इति प्रक्षेपणस्य योजना आसीत्, परन्तु मूल्याङ्कनप्रतिवेदनेन ज्ञातं यत् मूलमिशन-डिजाइन-बजटम् अतीव अधिकम् अस्ति, पुनरागमनसमये महत्त्वपूर्णं विलम्बः भविष्यति अस्मिन् वर्षे एप्रिलमासे नासा-संस्थायाः कथनमस्ति यत् यावत् उपयुक्तं समाधानं न लभ्यते तावत् मंगलग्रहस्य नमूना-प्रत्यागमन-प्रकल्पं अस्थायीरूपेण शेल्फ्-मध्ये स्थापयति इति । (उपरि)