समाचारं

विपण्यमूल्यं ७०० अरबं वाष्पितम् अस्ति किं वयं अद्यापि मस्कस्य उपरि विश्वासं कर्तुं शक्नुमः?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


टेस्ला इत्यस्य वर्तमानस्थितिं ज्ञातुं निम्नलिखित-तकनीकी-पक्षेभ्यः आरभत ।


लेखक |
सम्पादन|

टेस्ला इत्यस्य २०२४ तमस्य वर्षस्य Q2 वित्तीयप्रतिवेदनं किञ्चित् दुःखदम् अस्ति ।

शुद्धलाभः ४.५% न्यूनः अभवत्, कुलराजस्वं च मूलतः गतवर्षस्य समानकालस्य समानम् आसीत्, मुख्यतया च "कार्बनविक्रयणस्य" बिन्दुभिः समर्थितम् विक्रयस्य दृष्ट्या टेस्ला इत्यनेन २०१५ तमे वर्षे उत्पादनस्य विक्रयस्य च आँकडानां प्रकाशनस्य आरम्भात् प्रथमवारं द्वयोः त्रैमासिकयोः कृते वर्षे वर्षे न्यूनता अभवत् ।अस्मिन् वर्षे प्रथमार्धे टेस्ला इत्यनेन 58,000 न्यूनानि वाहनानि विक्रीताः २०२३ तमे वर्षे समानकालः ।

यद्यपि मस्कः अर्जनसमागमे सुसमाचारं प्रकाशितवान् यत् अस्मिन् वर्षे एफएसडी चीन-यूरोपीय-विपण्येषु प्रवेशं करिष्यति इति, तथापि तया विपण्यस्य निराशावादः न स्थगितः।

यस्मिन् दिने टेस्ला इत्यस्य वित्तीयप्रतिवेदनं प्रकाशितम्, तस्मिन् दिनेअस्य शेयरस्य मूल्यं १२% न्यूनीकृतम् ।, विपण्यमूल्यं १०० अरब अमेरिकीडॉलर् अधिकं वाष्पितम् अभवत्, एकदा ७०० अरब अमेरिकी डॉलरस्य चिह्नात् अधः पतितम् ।

अधुना एव मस्कः स्वीकृतवान् यत् मूलतः अगस्तमासस्य ८ दिनाङ्के प्रदर्शितं भवितुं निश्चितं रोबोटाक्सी पुनः अक्टोबर् मासे स्थगितम् अस्ति । एप्रिलमासे मीडियाद्वारा प्रकटितं यत् तेन स्वस्य अग्रिमपीढीयाः सस्तेषु मॉडल्-विकासः स्थगितः इति अस्मिन् वर्षे टेस्ला-संस्थायाः द्वितीयः प्रमुखः महत्त्वपूर्णः व्यापारविलम्बः अस्ति एतौ विलम्बौ टेस्ला-संस्थायाः महत्त्वपूर्णव्यापारमूलभूतद्वयस्य अनुरूपौ स्तः : वाहनव्यापारः स्वायत्तवाहनचालनसम्बद्धव्यापारः च ।

मोटरवाहनव्यापारस्य कृते मस्कः बैटरी-दलस्य कृते "अल्टीमेटम्" दत्तवान् अस्ति बैटरी-प्रौद्योगिक्याः सफलताः नूतन-माडलस्य सामूहिक-उत्पादने एकः प्रमुखः विषयः इति मन्यते बहुविधविपणयः प्रचारयन्ति।

मस्कस्य आत्मविश्वासयुक्ते स्वायत्तवाहनचालनव्यापारे सर्वे केवलं टेस्ला-संस्थायाः तान्त्रिकक्षमतां द्रष्टुं न अपितु अधिकं प्रतीक्षन्ते ।स्वायत्तवाहनचालनं परितः नूतनव्यापारप्रतिमानयोः उद्योगस्य शीर्षस्थाः तकनीकीछात्राः कीदृशाः समस्यानिराकरणविचाराः दातुं शक्नुवन्ति इति अपि पश्यामि इति आशासे।

01

सकललाभमार्जिन, २.

शेयरमूल्यक्षयस्य प्रत्यक्षः चालकः

प्रथमः आयामः ध्यानस्य योग्यः अस्ति टेस्ला इत्यस्य "नगदगौ" इति व्यापारः, यः कारविक्रयणं करोति । निवेशकाः यस्मिन् सूचके अधिकं ध्यानं ददति सः विक्रयमात्रा न, अपितु सकललाभमार्जिनम् अस्ति ।

२०२१ तमस्य वर्षस्य अक्टोबर्-मासे टेस्ला-संस्थायाः विपण्यमूल्यं प्रथमवारं एकं खरबं अमेरिकी-डॉलर्-अधिकं जातम्, यत् तस्मिन् समये मूल्य-उपार्जन-अनुपातस्य १९२ गुणानां अनुरूपम् आसीत् मूलकारणं अस्ति यत् टेस्ला-संस्थायाः एकवाहनस्य सकललाभमार्जिनं त्रैमासिके ३०% यावत् अभवत् ।

अस्मिन् सप्ताहे यदा टेस्ला इत्यनेन २०२४ तमस्य वर्षस्य Q2 त्रैमासिकप्रतिवेदनस्य आँकडानां घोषणा कृता तदा तस्मिन् दिने टेस्ला इत्यस्य शेयरमूल्यं १२% न्यूनीकृतम्, तस्य विपण्यमूल्यं च पुनः ७०० अरब डॉलरात् न्यूनं जातम् वर्षत्रयपूर्वस्य तुलने अस्मिन् त्रैमासिके टेस्ला-संस्थायाः वितरणस्य परिमाणं प्रायः १.५ गुणाधिकं वर्धितम्, परन्तु तस्य एकवाहनस्य लाभान्तरं १४.६% यावत् न्यूनीकृतम् अस्ति

एतयोः मूल्ययोः मध्ये अन्तरं प्रत्यक्षतया टेस्ला इत्यस्य नगदगोव्यापारं उद्योगस्य मिथकात् औसतस्तरं प्रति पुनः आनयति।

वाहनम् अत्यन्तं लाभप्रदः उद्योगः नास्ति । उपभोक्तृहार्डवेयरक्षेत्रे अन्यस्य सिलिकनवैलीकम्पन्योः एप्पल् इत्यस्य तुलने एप्पल् इत्यस्य हार्डवेयरव्यापारस्य सकललाभमार्जिनं ४०% यावत् प्राप्तुं शक्नोति, यत् टेस्ला इत्यस्य सायकलस्य सकललाभमार्जिनस्य सर्वोच्चबिन्दुतः १०% अधिकम् अस्ति वाहन-उद्योगे अस्य दत्तांशस्य औसतस्तरः केवलं १५% परिमितः अस्ति ।

अतः मस्कः एतावता वर्षेभ्यः "टेस्ला कारकम्पनी नास्ति, अपितु प्रौद्योगिकी/एआइ कम्पनी" इति विषये वदति यत् एतत् न केवलं बाह्यविपणनवाक्पटुता, अपितु टेस्ला भविष्यं प्रति अवश्यं ग्रहीतव्यः मार्गः अपि अस्ति। मस्कस्य जीवनस्य आदर्शः अकिओ टोयोडा इव तपस्वी न भवेत्, तस्य स्वस्य अपेक्षया च निर्माण-उद्योगे धनिकतमः पुरुषः न भवेत्


हालवर्षेषु टेस्ला-संस्थायाः प्रतिवाहनस्य सकललाभमार्जिनस्य परिवर्तनस्य चार्टः |

वर्षत्रयपूर्वस्य तुलने टेस्ला-संस्थायाः उत्पादनपक्षे तीव्रपरिवर्तनं न दृष्टम् । चीनस्य सुपर-कारखानानि सुचारुरूपेण कार्यं कुर्वन्ति, आपूर्ति-शृङ्खला ऊर्ध्वाधर-एकीकरणस्य अन्तर्गतं महामारी-प्रभावं सुचारुतया व्यतीतवती, एकीकृत-डाई-कास्टिंग् इत्यादीनि प्रमुखानि नवीनतानि अपि न अभवन् टेस्ला-संस्थायाः सकललाभमार्जिनस्य न्यूनतायाः प्रत्यक्षतमं कारणं टर्मिनलविक्रयमूल्यानां समायोजनम् अस्ति, यत् प्रायः "मूल्ययुद्धम्" इति उच्यते

चीनीयविपण्यं उदाहरणरूपेण गृहीत्वा २०२१ तमस्य वर्षस्य अन्ते टेस्ला-संस्थायाः मुख्यधारा-माडलयोः मॉडल् ३, मॉडल् वाई इत्येतयोः प्रवेशस्तरीयमूल्यानि क्रमशः २६५,६०० युआन्, ३०१,८०० युआन् च आसन्, परन्तु अस्मिन् मासे मूल्यानि २३१,९०० युआन् यावत् न्यूनीकृतानि तथा २४९,९०० युआन् (उत्पादाः विन्यासाः च किञ्चित् समायोजिताः सन्ति) ।

मूल्ययुद्धानां चर्चायाः विषये विश्वे भिन्नाः संज्ञानाः, मताः च सन्ति । यदि भवान् टेस्ला इत्यस्य स्वस्य दृष्ट्या पश्यति तर्हि भवान् एकं महत्त्वपूर्णं कारणं कल्पयितुं शक्नोति यत् टेस्ला इत्यस्य उत्पादस्य गतिः अतीव मन्दः अस्ति, यत् महत्त्वपूर्णं कारणं यत् प्रतिस्पर्धायाः सामना कर्तुं मूल्येषु कटौतीं कर्तव्यम्।

अधुना यदा बहवः घरेलुब्राण्ड् नूतनानि काराः विमोचयन्ति तदा ते प्रत्यक्षतया मॉडल् ३ तथा मॉडल् वाई इत्येतयोः उपयोगं बेन्चमार्क मॉडल् रूपेण करिष्यन्ति । टेस्ला इत्यस्य तुलने नूतनानां कारानाम् बृहत्तमाः लाभाः तेषां आरामविन्यासे बुद्धिः च प्रतिबिम्बिताः सन्ति । तथा च तेषां मूल्यनिर्धारणं साहसिकं अधिकं आक्रामकं च भवति। कतिपयवर्षेभ्यः पूर्वं मूल्ययुद्धस्य आरम्भस्य उपक्रमं कृतवान् टेस्ला कतिपयपर्यन्तं स्वस्य उत्पादानाम् अतिमन्दपुनरावृत्तेः "बूमेरङ्ग" इत्यनेन आहतः इव दृश्यते

उत्पादपुनरावृत्तिविषये टेस्ला-महोदयस्य विचाराणां विषये, कार-अन्तर्गत-आराम-विन्यासस्य च विषये, . तस्य दृष्ट्या टेस्ला डिजाइनस्य आरम्भबिन्दुरूपेण "दक्षता" इत्यत्र केन्द्रितः अस्ति, तथा च आरामस्य विन्यासानां कार्याणां च अन्धरूपेण राशौ न इच्छति, अतः वाहनस्य ऊर्जा-उपभोगः, भारः, नियन्त्रणं च प्रभावितं करोति

अस्मिन् तर्के स्वयमेव किमपि दोषः नास्ति यथा दृढप्रौद्योगिकीगुणयुक्ता कम्पनी इति नाम्ना टेस्ला मुख्यधारातः सर्वथा भिन्नं उत्पादमार्गं स्वीकुर्वितुं शक्नोति। परन्तु मुख्यः विषयः अस्ति यत् ताशक्रीडायाः निश्चिता आवृत्तिः अवश्यमेव गारण्टी भवितुमर्हति । उपभोक्तृषु एकः उक्तिः अस्ति यत् "नवीनानि क्रीणीत, न तु पुरातनं, पुरातनं क्रीणीत, छूटं च आनन्दयन्तु" इति एतत् वचनं प्रथमं मोबाईलफोनेषु उपभोक्तृविद्युत्सामग्रीषु च प्रयुक्ता आसीत्, अधुना स्मार्टविद्युत्वाहनानां केषाञ्चन उपभोक्तृणां मानसिकतायां अपि प्रवर्तते।


२०२० तमे वर्षे मस्क् इत्यनेन टेस्ला बैटरी दिवसे ४६८० बैटरी प्रदर्शिता |

किञ्चित्कालं यावत् जनाः टेस्ला-संस्थायाः वाहनव्यापारे "२५,००० (USD) सस्तेन मॉडल्" ("मॉडेल् २" इति अपि ज्ञायते), यत् टेस्ला-संस्थायाः वार्षिकविक्रयं कोटि-कोटि-रूप्यकाणां कृते वहति of millions market. दुर्भाग्येन अस्मिन् वर्षे एप्रिलमासे मीडिया-माध्यमेन ज्ञातं यत् मॉडल् २ परियोजना अलमार्यां स्थापिता, येन टेस्ला-संस्थायाः स्टॉक-मूल्ये पतनम् अभवत् ।

"मॉडेल् २" इत्यस्य विलम्बस्य महत्त्वपूर्णं तकनीकीकारणं नूतनपीढीयाः बैटरीप्रौद्योगिक्याः अनुसन्धानविकासे टेस्ला इत्यस्याः कष्टानि सन्ति । मस्कः सर्वदा आशां कृतवान् यत् स्वयमेव विकसितं ४६८० बैटरी नूतनकारयोः स्थापनं करिष्यति यत् साधारणबैटरीभ्यः अधिका क्षमता, चार्जिंग-दरं च प्रदास्यति, बैटरी-व्ययस्य च १५%-३०% महत्त्वपूर्णं न्यूनीकरणं भवति परन्तु सम्प्रति ४६८० बैटरी केवलं नियमितबैटरी इव कार्यं कर्तुं शक्नुवन्ति ।

२०२० तमे वर्षे टेस्ला इत्यनेन प्रथमवारं मॉडल् वाई इत्यस्य पृष्ठतलस्य एकीकृत-डाई-कास्टिंग्-प्रौद्योगिक्याः उपयोगः कृतः, उत्पादनस्य निर्माणस्य च प्रक्रियायाः महतीं अनुकूलनं कृत्वा, टेस्ला इत्यस्य उत्पादनक्षमताक्षेत्रेभ्यः बहिः गन्तुं साहाय्यं कृतम्, तथा च मॉडल् वाई क्रमेण एकः सर्वाधिकविक्रयणं कृतवान् जगति आदर्शः।

४६८० बैटरी-प्रौद्योगिक्याः अनुसन्धानं विकासं च २०२० तमे वर्षे एकीकृत-डाई-कास्टिंग्-प्रौद्योगिक्याः इव महत्त्वपूर्णं प्रमुखं प्रौद्योगिकी-नवीनीकरणम् अस्ति । किञ्चित्पर्यन्तं अत्यन्तं महत्त्वपूर्णस्य मॉडल् २ इत्यस्य सामूहिक-उत्पादनस्य गतिं प्रत्यक्षतया प्रभावितं करिष्यति ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं टेस्ला-संस्थायाः योजना अस्ति यत् आगामिवर्षस्य प्रथमार्धे मॉडल् वाई इत्यस्य सरलीकृतं संस्करणं प्रक्षेपणं करिष्यति । इदं प्रतिरूपं संक्रमणकालीन-उत्पादरूपेण स्थापितं भवति, विद्यमान-उत्पादानाम् आधारेण च विकसितम् अस्ति । नवीनतमवार्ता दर्शयति यत् मस्क् इत्यनेन ४६८० बैटरी-दलस्य कृते वर्षस्य समाप्तेः पूर्वं व्ययस्य न्यूनीकरणाय, स्केल-विस्तारस्य च अल्टीमेटम् दत्तम् अस्ति ।

02

रोबोटाक्सि, ९.

केवलं स्वायत्तवाहनचालनात् अधिकं

टेस्ला विषये चर्चायाः द्वितीयः आयामः स्वायत्तवाहनचालनप्रौद्योगिक्याः परितः परिभ्रमति ।

यूबीएस इत्यस्य अनुसारं टेस्ला इत्यस्य वाहनव्यापारस्य मूल्याङ्कनं २०० अरब अमेरिकी डॉलरतः ३०० अरब अमेरिकी डॉलरपर्यन्तं (पीई इत्यस्य प्रायः २० गुणा) मध्ये स्थिरम् अस्ति । अतः टेस्ला इत्यस्य मूल्याङ्कनं, यत् वाहन-उद्योगात् बहु अधिकं भवति, तत् स्वायत्त-वाहनचालन-सम्बद्धैः नूतनैः व्यवसायैः समर्थितम् अस्ति ।

विशेषतया, स्वायत्तवाहनचालनप्रौद्योगिक्या सह सम्बद्धव्यापाराः त्रयः भिन्नाः मॉडलाः विभक्ताः भवितुम् अर्हन्ति: FSD सॉफ्टवेयरसेवाः, स्वसञ्चालितः Robotaxi व्यवसायः, तथा च अत्यन्तं चरम Tesla+Robotaxi "साझा बेडा" मॉडलः

तकनीकीदृष्ट्या एफएसडी निःसंदेहं उद्योगे अग्रणी अस्ति । टेस्ला प्रथमेषु वैश्विककारकम्पनीषु अन्यतमः अस्ति यः "अन्ततः अन्तः" प्रौद्योगिकीमार्गस्य अन्वेषणं आरभते - एषः मार्गः यः विकासदक्षतां तथा च विभिन्नेषु परिदृश्येषु प्रणाल्याः सामान्यीकरणक्षमतासु बहुधा सुधारं कर्तुं शक्नोति अतः अधिकं महत्त्वपूर्णं यत्, टेस्ला-संस्थायाः सामूहिक-उत्पादनस्य लाभस्य, पूर्व-एम्बेडेड-हार्डवेयरस्य च कारणात्, "अन्ततः अन्तः" विकासे अत्यन्तं महत्त्वपूर्णे आँकडा-लिङ्के तेषां शिरः-प्रारम्भः अस्ति बहुमूल्यं संसाधनं सह।

अतः FSD कृते लेखकस्य मतं यत् अस्मिन् स्तरे प्रौद्योगिक्याः विषये एव ध्यानं न भवति, अपितु अधिकः मूलविषयः कार्यान्वयनस्य विवरणेषु एव भवितुम् अर्हति

प्रथमः पक्षः पर्यवेक्षणम् अस्ति वर्तमानकाले नीतयः एतादृश्यां दिशि परिवर्तन्ते यत् टेस्ला कृते लाभप्रदम् अस्ति यत् एफएसडी वर्षस्य समाप्तेः पूर्वं चीनीय-यूरोपीय-विपण्येषु प्रवेशं करिष्यति इति।

द्वितीयः पक्षः व्यावसायिकीकरणं चीनदेशे FSD इत्यस्य वर्तमानक्रयणमूल्यं 64,000 युआन् अस्ति, यत् न केवलं अन्येषां घरेलुनिर्मातृणां अपेक्षया महत्तरम् अस्ति, अपितु अधिकं महत्त्वपूर्णं यत्, घरेलुनिर्मातारः वर्तमानकाले व्यावसायिकीकरणस्य किमपि A closed loop of पाओटोङ्ग बुद्धिमान् वाहनचालन सॉफ्टवेयर। आन्तरिकविपण्ये यत्र सॉफ्टवेयर-भुगतान-दराः पूर्वमेव न्यूनाः सन्ति, तत्र प्रौद्योगिक्याः कार्यान्वयनानन्तरं व्यावसायिकीकरणं परीक्षा भवितुम् अर्हति ।


चीनदेशे टेस्ला इत्यस्य उच्चस्तरीयस्य बुद्धिमान् वाहनचालनसेवायाः मूल्यम् |

रोबोटाक्सि इति सर्वथा भिन्नः व्यापारः । तस्य FSD द्वारा आनयितायाः स्वायत्तवाहनचालनप्रौद्योगिक्याः उपरि अवलम्बनस्य आवश्यकता वर्तते, परन्तु आवश्यकं प्रौद्योगिकी, परिचालनसमर्थनं च स्वायत्तवाहनचालनप्रौद्योगिक्याः अपेक्षया दूरम् अधिकम् अस्ति

सरलतमं परिदृश्यं ग्रहीतुं यदि भवान् इदानीं Robotaxi इत्यस्य परिनियोजनं आरभते तर्हि चार्जिंग-बन्दूकस्य प्लगिंग्-अनप्लग्-करणस्य मूलभूततम-सञ्चालनस्य कृते अद्यापि मैनुअल्-सञ्चालनस्य आवश्यकता भविष्यति (टेस्ला-संस्थायाः अद्यापि वायरलेस्-चार्जिंग-प्रौद्योगिक्याः उपयोगः न कृतः, न च परिनियोजितः) तदतिरिक्तं शक्तिः, दूरी, आदेशग्रहणम् इत्यादीनां परिचालनसम्बद्धानां योजनायै अपि अस्य व्यवसायस्य संचालनस्य समर्थनार्थं वाहननिर्माणलिङ्केन सह निकटतया सम्बद्धा प्रणाली आवश्यकी भवति वर्तमान समये देशे विदेशे च अधिकांशप्रदेशेषु रोबोटाक्सिव्यापारेण परिचालनक्षेत्राणि सीमितं कर्तुं रणनीतिः स्वीकृता अस्ति ।

सम्प्रति टेस्ला रोबोटाक्सी इत्यस्य विशिष्टं डिजाइनं प्रतिबन्धयन् कोऽपि विश्वसनीयः स्रोतः नास्ति "मस्क् जीवनी" इत्यस्मिन् उक्तं यत् मस्कः आशास्ति यत् एतत् "पूर्णतया पेडलं, सुगतिचक्राणि च नास्ति" इति कारः भविष्यति । परन्तु विशिष्टसञ्चालनपरिदृश्यस्य आधारेण एषः उपायः किञ्चित् अति कट्टरपंथी भवितुम् अर्हति - सर्वथा यदि प्रणाली भग्नं भवति तर्हि स्थितितः पलायनार्थं सरलतमं मैनुअल् वाहनचालनं सम्भवं न भविष्यति मस्कः अद्यैव रोबोटाक्सि-वाहनं, यस्याः अनावरणं मूलतः अगस्त-मासस्य ८ दिनाङ्के कर्तुं योजना आसीत्, तत् अक्टोबर्-मासस्य १० दिनाङ्कं यावत् स्थगितम् अस्ति ।अहं न जानामि यत् एते विवरणाः चर्चां कृत्वा निर्मिताः सन्ति वा |.

अन्ते मस्कः प्रस्तावम् अयच्छत् यत् टेस्ला-स्वामिनः रोबोटाक्सी-बेडायां सम्मिलिताः भवेयुः, "भवतः वाहनस्य उपयोगे न भवति चेत् धनं प्राप्तुं साहाय्यं कुर्वन्तु" इति । अन्ततः, सामूहिक-उत्पादनस्य रोबोटाक्सी-प्रोटोटाइपस्य तुलने, तान् कार्यान्वितुं च, एतत् स्पष्टतया एकं कामुकतरं लघु-संपत्ति-सञ्चालन-प्रतिरूपम् अस्ति तथापि, स्व-सञ्चालित-बेडानां तुलने, संयुक्त-सञ्चालन-प्रतिरूपस्य उच्च-सटीक-सञ्चालन-मानकानां, परिनियोजन-क्षमतायाः च आवश्यकता भवति . अल्पकालीनरूपेण एतत् प्राप्तुं कठिनं भविष्यति इति भयम् अस्ति।

पारम्परिकवाहननिर्माणविक्रयव्यापारस्य तुलने स्वायत्तवाहनचालनसम्बद्धं नूतनं व्यापारप्रतिरूपं सर्वाणि प्रौद्योगिकीनि व्यापारप्रतिरूपाणि च सर्वथा नवीनाः सन्ति।

सम्पूर्णः उद्योगः अक्टोबर् १० दिनाङ्के मस्कस्य पत्रकारसम्मेलनस्य प्रतीक्षां कुर्वन् अस्ति, यतः सर्वे उद्योगस्य उत्तमकम्पनयः भविष्यस्य विषये चिन्तयन्तः द्रष्टुम् इच्छन्ति।

*शीर्षकप्रतिबिम्बस्य स्रोतः : दृश्य चीन

एषः लेखः Geek Park इत्यस्य मौलिकः लेखः अस्ति पुनर्मुद्रणार्थं कृपया WeChat geekparkGO इत्यत्र Geek Jun इत्यनेन सम्पर्कं कुर्वन्तु

गीकः पृष्टवान्

यदि चीनदेशे यूरोपे च FSD प्रक्षेपणं कर्तुं शक्यते तर्हि

किं टेस्ला-संस्थायाः वर्तमान-विपण्य-दुःखं विपर्ययति ?

मस्कः स्वपुत्रस्य "हिजड़ा" विषये कथयति : अमेरिकनजागरणविषाणुः मम पुत्रं मारितवान्, अहं च सहमतिपत्रे हस्ताक्षरं कर्तुं वञ्चितः अभवम्।

Like and followGeek Park वीडियो खाता