समाचारं

रियल एस्टेट् "शॉक वेव" प्रसरति तथा च गृहसज्जाकम्पनयः कष्टानि भङ्गयन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थावरजङ्गमस्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगत्वेन गृहसाजसज्जा-उद्योगः अपि चक्रस्य पीडां अनुभवति ।

विन्ड्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्कपर्यन्तं कुलम् १९ गृहसाज-सज्जा-कम्पनीभिः कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, येषु ८ हानिः, ३ लाभस्य महती न्यूनता च अभवत्

गृहसज्जा-उद्योगस्य कार्यप्रदर्शने न्यूनता अस्य तथ्यस्य असम्बद्धा नास्ति यत् स्थावरजङ्गम-उद्योगः लघुचक्रं अनुभवति । नूतनगृहव्यवहारस्य अर्धं करणेन गृहसाजसज्जाकम्पनीषु वास्तविकः प्रभावः अभवत् । गतवर्षे कतिपयानां गृहसाजसज्जाकम्पनीनां क्षयस्य सन्दर्भे अस्मिन् वर्षे प्रथमार्धे गृहसाजसज्जाकम्पनीनां कार्यप्रदर्शने समग्ररूपेण न्यूनता निरन्तरं प्रसरति स्म

तेषु न केवलं सजावटवर्गे ग्राण्डलैण्ड् समूहः, निर्माणनिर्माणसामग्रीवर्गे मोनालिसा, रिग्ले होम फर्निशिंग् च सन्ति, अपितु मार्क होम फर्निशिंग्, क्युमेई होम फर्निशिंग् इत्यादीनां समाप्तफर्निचरकम्पनयः अपि सन्ति गृहसामग्री-उद्योगे अचल-सम्पत्-उद्योगस्य प्रभावः बहुधा प्रतिबिम्बितः इति दृश्यते, प्रायः गृह-साज-सज्जा-उद्योगस्य सम्पूर्ण-शृङ्खलायां प्रचलति

गृहसाजसज्जा-उद्योगे तीव्रपरिवर्तनस्य सम्मुखीभूय गृहसाजसज्जा-कम्पनयः अपि चक्रीय-उतार-चढावस्य प्रति विविधरीत्या प्रतिक्रियां ददति "ट्रेड-इन" नीतेः अन्तर्गताः नूतनाः अवसराः, विदेशं गत्वा नूतना वृद्धिगतिः च उद्योगे वर्तमानकाले उष्णविषयौ स्तः परन्तु एते पक्षाः गृहसाजसज्जाकम्पनीनां नूतनवृद्धिचक्रे धकेलितुं शक्नुवन्ति वा इति द्रष्टव्यम् अस्ति।


असन्तोषजनकाः प्रतिलेखाः

गृहसाजसज्जाकम्पनीनां प्रदर्शनं गतवर्षे अधोगतिप्रवृत्तिं निवारयितुं असफलं जातम्, अनेकेषां गृहसाजसज्जाकम्पनीनां धनहानिः निरन्तरं भवति स्म

एकं विशिष्टं उदाहरणं मार्क होम फर्निशिंग् अस्ति तस्य पूर्वहानिघोषणानुसारम् अस्मिन् वर्षे प्रथमार्धे तस्य मूलकम्पन्योः कारणं शुद्धहानिः 170 मिलियन आरएमबी तः 250 मिलियन आरएमबी यावत् भविष्यति इति अपेक्षा अस्ति अपेक्षितं यत् तस्य मूलकम्पन्योः कारणं शुद्धहानिः २६० मिलियन आरएमबी - न्यूनीकृता गैर-शुद्धहानिः 340 मिलियन युआन् मध्ये, हानिः वर्षे वर्षे विस्तारिता। मार्कर होमस्य लाभप्रदर्शनस्य क्षयः २०२१ तमे वर्षे आरब्धः, २०२२ तमे वर्षे च प्रथमा हानिः अभवत् ।अधुना यावत् एषा प्रवृत्तिः न विपर्यस्तः ।

मार्क होम फर्निशिंग् इत्यनेन दत्तं कारणं यत् उपभोगस्य अपेक्षाणां दुर्बलतायाः कारणात् तथा च होम फर्निशिंग् उद्योगस्य समृद्धेः कारणात् तस्य घरेलुप्रत्यक्ष-सञ्चालित-फ्रेञ्चाइज-व्यापार-आयस्य न्यूनता अभवत्, यस्य परिणामेण परिचालन-आयस्य वर्षे वर्षे न्यूनता अभवत् तदतिरिक्तं, इदं व्यय-कमीकरणं तथा दक्षतासुधारं, व्यावसायिक-परिवर्तनं तथा संगठनात्मक-प्रभावशीलतां च केन्द्रीक्रियते, परिचालन-परिवर्तनस्य प्रक्रियायां अनुकूलनं व्यावसायिकसंरचनायाः समायोजनं च व्यापकसकललाभमार्जिनस्य न्यूनतां प्राप्तवती अस्ति तथा च आवधिकव्ययस्य वृद्धिः अभवत्, यस्य परिणामेण एकवर्षं भवति। वर्षे हानिवृद्धिः।

मार्कोर होम फर्निशिंग् इत्यस्य अतिरिक्तं रिग्ले होम फर्निशिंग्, मोनालिसा इति द्वयोः निर्माणसामग्रीकम्पनयोः प्रदर्शनमपि उत्तमं नास्ति ।

पूर्वं सिरेमिक टाइल् कम्पनी मोनालिसा इत्यनेन प्रकाशितं प्रदर्शनपूर्वसूचनं दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणं तस्य शुद्धलाभः ६६.८ मिलियन युआन्-९६ मिलियन युआन् भविष्यति, यत् वर्षे वर्षे ४१.६३%-५९.३८ न्यूनता अस्ति % ।

क्षयस्य कारणस्य विषये मोनालिसा व्याख्यातवती यत् वास्तुकला-सिरेमिक-विपण्ये समग्रतया प्रभावी-मागधा दुर्बलः अस्ति, उद्योगस्य अतिक्षमता अस्ति, स्पर्धा अधिका तीव्रा अभवत्, मूल्ययुद्धं च ज्वर-पिच-मध्ये प्रविष्टम् अस्ति यद्यपि विपण्यवातावरणे परिवर्तनस्य प्रतिक्रियारूपेण दीर्घकालं यावत् बिलिंग् अवधिः, उच्चसङ्ग्रहजोखिमः, न्यूनः सकललाभस्तरः च युक्ताः केचन अभियांत्रिकी-आदेशाः परित्यज्य, गुणवत्तासुधारार्थं, व्ययस्य न्यूनीकरणाय, तथा च दक्षतां वर्धयति, अद्यापि विक्रयमात्रायां परिवर्तनं विक्रयमूल्यानि च आच्छादयितुं असफलम् अभवत् । तदतिरिक्तं केषुचित् सम्पत्तिषु हानिः लक्षणं दृश्यते स्म, यस्य परिणामेण शुद्धलाभस्य वर्षे वर्षे न्यूनता अभवत् ।

रिग्ले होम फर्निशिंग् इत्यस्य अपि भविष्यवाणी अस्ति यत् अस्मिन् वर्षे प्रथमार्धे तस्य मूलकम्पनीयाः कारणं शुद्धलाभः ३० मिलियन युआन् तः ४ कोटि युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य तुलने ८२.४९% तः ७६.६५% यावत् न्यूनता अस्ति -कटौतीपश्चात् शुद्धलाभः १३ मिलियन युआन् तः १५ मिलियन युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य तुलने ९१.३१% तः ८९.९७% यावत् न्यूनम् अस्ति ।

लाभस्य न्यूनतायाः कारणानां विषये वदन् रिग्ले होम फर्निशिंग् इत्यनेन उक्तं यत् रियल एस्टेट् मार्केट् इत्यस्य निरन्तरसमायोजनस्य कारणेन उपभोक्तृणां अपेक्षाणां दुर्बलतायाः कारणात् २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य परिचालन-आयस्य वर्षे वर्षे प्रायः १०% न्यूनता भविष्यति . तस्मिन् एव काले उत्पादमूल्येन प्रभावितः सकललाभमार्जिनः वर्षे वर्षे २.६८% न्यूनः अभवत्, यस्य परिणामेण शुद्धलाभस्य वर्षे वर्षे न्यूनता अभवत्

दुर्बलप्रदर्शनेन प्रभाविताः गृहसाजसज्जाकम्पनीनां शेयरमूल्यानि सामान्यतया महतीं पतितानि सन्ति । उदाहरणरूपेण मार्कोर होम फर्निशिंग् इत्येतत् २६ जुलैपर्यन्तं १.४७ युआन् प्रतिशेयरं यावत् बन्दं जातम्, यस्य कुलविपण्यमूल्यं केवलं २.१७५ अरब युआन् इति वर्षस्य आरम्भात् एव शेयरस्य मूल्यं ४६.७४% न्यूनीकृतम् अस्ति लिसा अपि अस्मिन् एव काले ३८% अधिकं न्यूनीभूता अस्ति, रिग्ले होम फर्निशिङ्ग्स् अपि ४४% समीपे पतितः ।


अद्यापि नूतनाः वृद्धिबिन्दवः अनिश्चिताः सन्ति

गृहसाजसज्जाकम्पनीनां शेयरमूल्यानां तीव्रपतनेन ज्ञायते यत् निवेशकाः गृहसाजसज्जा-उद्योगस्य भविष्यस्य विषये मन्दतां गच्छन्ति। एकस्य रेटिंग् एजेन्सी इत्यस्य एकः अनामिकः व्यक्तिः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्मै अवदत् यत् भवनसामग्रीणां गृहसामग्रीणां च खुदरा-उद्योगस्य एकाग्रता न्यूना अस्ति तथा च अचल-सम्पत्-उद्योगस्य समृद्ध्या सह अत्यन्तं सहसंबद्धः अस्ति यथा यथा अचल-संपत्तिः स्टॉक-युगे प्रविशति तथा तथा माङ्गलिका भविष्यति अधोगतिप्रवृत्तौ वर्तते, दबावे च निरन्तरं वर्तते।

निवेशकानां मतं यत् अचलसम्पत्-उद्योगस्य प्रवृत्तिः विपर्ययितुं न शक्यते इति आधारेण गृहसामग्रीणां माङ्गल्यं निरन्तरं दुर्बलं भवति, गृहसाजसज्जा-उद्योगस्य कृते प्रवृत्तिः विपर्ययितुं कठिनं भवति

ग्वाङ्गझौनगरस्य एकः निर्माणसामग्रीविक्रेता २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, "अस्मिन् वर्षे समग्ररूपेण विपण्यस्थितिः गतवर्षस्य समानकालस्य अपेक्षया किञ्चित् दुर्गता अस्ति। गतवर्षस्य प्रथमार्धे माङ्गल्याः पश्चात्तापस्य कारणात् प्रदर्शनं दृश्यते प्रतिमासं उत्तमम् आसीत्, मूलतः प्रतिदिनं प्रेषणं कर्तुं शक्यते स्म .”

समग्रं प्रदर्शनं मध्यमं भवति। १७ जुलै दिनाङ्के शाङ्गपिन् होम डिलिवरी इत्यस्य विदेशेषु ब्राण्ड् सनपिना इत्यनेन वियतनाम ग्लोबल डेकोरेशन इत्यनेन सह सहकार्यं कृत्वा वियतनामदेशस्य हो ची मिन् नगरे प्रथमं विदेशीय ब्राण्ड् भण्डारं उद्घाटितम्

ओपेन् इत्यस्य विदेशेषु प्रदर्शने गतवर्षे महती वृद्धिः अभवत्, यत्र पूर्णवर्षस्य चैनलराजस्वं ३२० मिलियन युआन् अभवत्, यत् वर्षे वर्षे ४६.५% वृद्धिः अभवत् ।

अस्मिन् वर्षे जनवरीमासे सोफिया वियतनामदेशस्य हो ची मिन्-नगरे उच्चस्तरीयं अनुकूलित-अनुभव-केन्द्रमपि उद्घाटितवती अद्यावधि सोफिया-नगरस्य २७ विदेशेषु व्यापारिणः सन्ति, येषु २० तः अधिकाः देशाः सन्ति । तस्मिन् एव काले सोफिया शीर्षविकासकैः ठेकेदारैः च सहकार्यं करोति ।

यद्यपि एषा प्रवृत्तिः अस्ति तथापि सर्वासु कम्पनीषु विदेशं गन्तुं मूलभूताः परिस्थितयः न सन्ति केचन कम्पनयः उत्पादानाम् लक्षणैः एव प्रतिबन्धिताः भवन्ति, विदेशं गच्छन् अटङ्कानां सामनां कुर्वन्ति

मोनालिसा इत्यनेन पूर्वं बहुवारं उक्तं यत् सिरेमिक-उत्पादानाम् अधिकः परिवहनव्ययः भवति, गुरुवस्तूनाम् अधिकः परिवहनव्ययः भवति, सिरेमिक-निर्यातेषु सर्वदा उच्चपरिवहनशुल्कस्य समस्या भवति यद्यपि केचन कम्पनयः अन्तिमेषु वर्षेषु "वैश्विकं गन्तुं" विदेशेषु उत्पादनस्य आधारं निर्मातुं च प्रयतन्ते तथापि मोनालिसा सम्प्रति मुख्यतया स्वस्य उत्पादानाम् निर्यातं विदेशेषु करोति तथा च अद्यापि विदेशेषु निवेशस्य विलयस्य च योजना नास्ति

एकः निवेशकः यः दीर्घकालं यावत् गृहसाजसज्जा-उद्योगस्य अनुसरणं कुर्वन् अस्ति, सः अपि 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे विश्लेषितवान् यत् परिवहनस्य अन्यकारकाणां च बाधायाः कारणात् गृहसाजसज्जा-कम्पनीनां कृते विदेशं गन्तुं सुकरं नास्ति। यदि भवान् बहिः गन्तुम् इच्छति तर्हि सम्पूर्णं उत्पादनपङ्क्तिं सह बहिः गन्तव्यम्, परन्तु उत्पादनपङ्क्तौ स्थानान्तरणेन प्रबन्धनस्य कष्टानि, विपण्यभेदाः च आनयिष्यन्ति "मम मते अद्यापि गृहसाजसज्जाकम्पनीनां कृते अधिकं कठिनं भविष्यति।" विदेशं गन्तुं" इति ।

वर्तमान समये अधिकांशः प्रतिभूतिसंस्थाः निवेशबैङ्काः च अद्यापि गृहसाजसज्जावर्गे निवेशस्य विषये अग्रणीकम्पनीनां विषये अधिकं आशावादीः सन्ति

सिनोलिङ्क् सिक्योरिटीज इत्यनेन हालस्य शोधप्रतिवेदने उल्लेखः कृतः यत् गृहसज्जा-उद्योगस्य कृते अनुशंसितनिवेश-दिशासु अन्तर्भवति: श्रेणी-एकीकरण-क्षमताभिः सह अग्रणी-घरेलू-गृह-साज-सज्जा-कम्पनयः तथा च अग्रणी-वितरण-चैनल-प्रौद्योगिक्याः डिग्री, उद्योगः तथा व्यापार-एकीकरणम् अथवा ब्राण्डिंग् अपेक्षाकृतं निर्यात-उद्यमम् उच्चमूल्यांकनं तथा व्यय-प्रभावशीलता।