समाचारं

चलचित्रसमीक्षा丨"तैरकस्य हृदयम्": महिला समुद्रः च

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन गुआन

महिलानां विषये जीवनीचलच्चित्ररूपेण "तैरकस्य हृदयम्" अत्यन्तं द्रष्टुं योग्यम् अस्ति । शूटिंग्-विधिः वा पटकथा-निर्माणं वा, ते वाणिज्यिक-चलच्चित्रेषु समीपं गन्तुं यथाशक्ति प्रयतन्ते । घरेलुचीनी-अनुवादस्य तुलने "युवती समुद्रः च" इति मूल-आङ्ग्ल-नाम स्पष्टतया चलच्चित्रस्य विषयेण सह अधिकं सङ्गतम् अस्ति । "युवा", "महिला" "समुद्र" इति त्रयः कीवर्डाः सम्पूर्णे कथानके प्रयुक्ताः सन्ति नायिका ट्रुडी २० वर्षे आङ्ग्लचैनलम् पारं कृतवती प्रथमा महिला अभवत् - २१ माइलपर्यन्तं ऋजुरेखायाः दूरं एकसमये च of 14 hours and 31 minutes इति द्रुततमः पुरुषः प्रायः द्वौ घण्टाः द्रुततरः आसीत् ।

समुद्रेण सह ट्रुडी इत्यस्याः बन्धः जहाजविध्वंसेन आरब्धः । १९१४ तमे वर्षे लघुः ट्रुडी खसरारोगेण गृहे निरुद्धा आसीत् सा दूरतः कृष्णधूमं दृष्टवती, सायरनं, जनसमूहस्य कोलाहलं च श्रुतवती । तस्याः माता तां अवदत् यत् तस्मिन् नौकायां शतशः जनाः मृताः, तेषु अधिकांशः महिलाः आसन् यतः ते तरितुं न शक्नुवन्ति स्म, तस्मात् ते पलायनार्थं नौकायाः ​​बहिः कूर्दितुं न साहसं कुर्वन्ति, यद्यपि नौका केवलं ३० पाददूरे आसीत् तीरात् ।


लघु ट्रुडी खसरारोगेण प्रायः मृता, परन्तु सा जीविता अभवत् । जीवितस्य अनन्तरं तस्याः प्रथमा इच्छा तरणं शिक्षितुं आसीत् । परन्तु तस्याः अनुभवः अत्यन्तं व्याकुलः आसीत् । तस्मिन् समये तरणवस्त्रं अतिप्रकाशकं मन्यते स्म इति कारणतः स्त्रियाः मध्ये तरणं लोकप्रियं नासीत् । तदतिरिक्तं ट्रुडी इत्यस्याः तैरणप्रतिभा अतीव उत्तमः नास्ति तथा च तस्याः पादौ बलस्य समस्या अस्ति तैरणदलस्य प्रशिक्षिका एकदा केवलं स्वभगिनीं मेगं दलस्य सदस्यतां दातुम् इच्छति स्म अन्ते सा स्वमातुः कारणात् बॉयलरनिर्मातृरूपेण स्थातुं समर्था अभवत् परिश्रमः । परन्तु अल्पा ट्रुडी प्रशिक्षणे भागं ग्रहीतुं न शक्नोति, न च सा इच्छया जले गन्तुं शक्नोति अन्येषां अभ्यासं समाप्तं कृत्वा एव सा एकान्ते अभ्यासं कर्तुं शक्नोति, तस्याः पुरातनसदस्यानां निन्दनीयतां सहितुं भवति। पश्चात् प्रशिक्षिका ज्ञातवती यत् तस्याः श्रवणसमस्या अस्ति, तस्याः तरणं निरन्तरं कर्तुं अनुमतिः नास्ति तथापि लघु ट्रूडी सर्वान् कष्टान् अतितर्तुं स्वस्य इच्छां प्रकटितवती, अन्ततः तरणं निरन्तरं कर्तुं अवसरं प्राप्तवती

यथा यथा ट्रुडी क्रमेण अभिलेखान् भङ्ग्य स्वस्य तरणस्य कृते प्रसिद्धः अभवत् तथा तथा तस्य चैनलं पारं कर्तुं असफलतायाः कारणात् ट्रुडी इत्यस्य कृते असंख्य उपहासाः अभवन् । परन्तु एतादृशस्य वातावरणस्य सम्मुखे अपि ट्रुडी उत्थाय पुनः पारं कर्तुं चितवान् । सा स्वस्य प्रशिक्षकस्य पृष्ठतः अभ्यासं कृतवती, केवलं विश्वसितान् जनान् स्वेन सह आनयति स्म ।

ट्रुडी इत्यस्याः प्रथमस्य असफलस्य पारगमनस्य अनन्तरं खिडक्याः बहिः प्रतिवेशिनः प्रकाशाः क्रमेण निष्क्रान्ताः, सम्भवतः महिलानां समानतायाः युद्धस्य भविष्यं निराशाजनकम् इति अनुभवन् यदा च ट्रूडी द्वितीयवारं चैनल्-लङ्घनस्य आव्हानं स्वीकुर्वितुं साहसं कर्तुं आरब्धा तदा पुनः तानि प्रकाशानि प्रज्वलितवन्तः यदा सा गतपञ्चमाइलपर्यन्तं अन्धकारे अग्रे भ्रमति स्म तदा अपि जनाः तीरे अग्निकुण्डान् प्रज्वलितवन्तः to guide her - —नायकस्य अग्निः एकादशाधिककन्यायाः हृदये उज्ज्वलतया दहति ।

सम्पूर्णे चलच्चित्रे मम प्रियः दृश्यः सः दृश्यः अस्ति यत्र ट्रुडी पोर्ट्होल् मार्गेण पलायते। नौकायाः ​​कूर्दनं मया शिक्षितं तरणम् अन्ततः स्वस्य अत्यन्तं आवश्यकी भूमिकां निर्वहति स्म । तस्याः कूर्दने यत् समर्थनं कृतवान् तत् आसीत् जीवितुं प्रबलः इच्छा, तस्याः कौशलस्य विषये विश्वासः, भगिन्याः विवाहाय बाध्यतायाः दुःखदभविष्यस्य पलायनस्य दृढनिश्चयः, जगतः पूर्वाग्रहाणां विरुद्धं युद्धाय आत्मसमर्पणस्य अनिच्छा च अस्मिन् समये कोऽपि तत् निवारयितुं न शक्नोति।