समाचारं

अत्यन्तं शृगालः स्वतः एव प्रज्वलितः, निर्माता कारं आच्छादयितुं, कारस्य लोगो अन्वेष्टुं, वस्त्राणि अपि पृष्ठतः स्थापयितुं आगतः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार-शीर्षक-वार्ता, जिन्युन्-रिपोर्ट्-अनुसारं, जुलै-मासस्य २४ दिनाङ्के, झेजियांग्-प्रान्तस्य हाङ्गझौ-नगरे एकया महिलायाः कथनमस्ति यत्, कम्पनीयाः क्रीतस्य २ मासस्य जिहू-कारः यात्रिकान् वहन् स्वतः एव प्रज्वलितः अभवत्, निर्मातुः तत्कालं प्रतिक्रिया आसीत् तथा आन्तरिकभागान् अपसारयति , तथा च अवदत् यत् दुर्भाग्येन सः किञ्चित् धनं हानिम् अनुभविष्यति। तत्र सम्बद्धः व्यक्तिः अवदत् यत् परपक्षस्य मनोवृत्तिः अतीव दुष्टा अस्ति तथा च सः आशास्ति यत् जिहुः क्षमायाचनां करिष्यति, व्याख्यास्यति च।


अन्तर्जालद्वारा प्रकाशितस्य भिडियोतः न्याय्यं चेत्, निर्मातुः कर्मचारीः घटनास्थले आगमनानन्तरं ते स्ववस्त्राणि पृष्ठतः उपधाय, वाहनं कृष्णवस्त्रेण आच्छादितवन्तः, वाहनस्य चिह्नं चोदयितुं मुद्गर-पेचड्राइवर-आदिसाधनानाम् उपयोगं कृतवन्तः

अद्य सायंकाले जिहू-संस्थायाः आधिकारिकः वेइबो-इत्यनेन प्रतिक्रियारूपेण उक्तं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्के हाङ्गझौ-नगरे जिहु-आल्फा-एस-वाहने अग्निः प्रज्वलितः । दुर्घटनायाः अनन्तरं जिहु-आटोमोबाइल-संस्थायाः महत्त्वं दत्तम्, ततः स्थानीयकर्मचारिणः यथाशीघ्रं प्रयोक्त्रेण सह संवादं कर्तुं, तदनन्तरं सहकार्यं कर्तुं च घटनास्थले त्वरितम् आगतवन्तः


जिहु ऑटोमोबाइल इत्यनेन अग्निशामकविभागेन सह सहकार्यं कृत्वा यथाशीघ्रं अग्निः निवारयितुं शक्यते, तत्रैव कोऽपि क्षतिः न अभवत् । प्रारम्भिकस्थले अन्वेषणस्य अनन्तरं पृष्ठभूमिदत्तांशैः सह मिलित्वा अग्निप्रकोपात् पूर्वं वाहनस्य शक्तिबैटरीयाः वोल्टेजः, तापमानं, इन्सुलेशनदत्तांशः च सामान्यः इति ज्ञातम् अग्निः निष्प्रभः जातः ततः परं वाहनस्य शक्ति-बैटरी-मध्ये कोऽपि असामान्यताः न प्राप्ताः, दहनस्य लक्षणं च न दृश्यते स्म । अग्निशामकविभागेन अग्निस्य विशिष्टकारणस्य अन्वेषणं क्रियते, जिहु ऑटो यथाशीघ्रं परिचयपरिणामान् घोषयिष्यति।

दुर्घटनानिबन्धनप्रक्रियायाः कालखण्डे कर्मचारिणां अनुचितनियन्त्रणव्यवहारस्य कारणात् कारस्वामिनः कृते अतीव दुर्भावना आनयत् तथा च जिहू मोटर्स् इत्यस्य चिन्ता ये बहुसंख्यकाः सन्ति ते स्वस्य निश्छलक्षमायाचनां प्रकटयितुम् इच्छन्ति प्रबन्धनं प्रशिक्षणं च वयं पुनः एतादृशं दुराचारं न भवेत् इति दृढतया निवारयिष्यामः। सर्वेषां उपयोक्तृणां मित्राणां च पर्यवेक्षणार्थं स्वागतम्।

जिहू-कर्मचारिणां एतत् संचालनं वस्तुतः आश्चर्यजनकम् अस्ति अतः अन्याः कार-कम्पनयः घटितानां घटनानां निवारणं कथं कुर्वन्ति?

२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् चालकरहितस्य परीक्षणकारस्य यातायातदुर्घटना अभवत्, तस्मात् कारस्य आवरणं तत्क्षणमेव आच्छादितम् इति


तया प्रकाशितस्य भिडियोतः न्याय्यं चेत्, दुर्घटनायां सम्मिलितं वाहनं होङ्गकी-कारः आसीत् यस्य पृष्ठभागे "स्वायत्त-वाहनपरीक्षा" इति लिखितम् आसीत् ।

२०२२ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के सोहू ऑटो इत्यनेन प्रकाशितेन भिडियो इत्यनेन ज्ञातं यत् मार्गस्य मध्ये एकः एसयूवी-वाहनः आइसोलेशन-मेखलायां लुठितः आसीत्, परन्तु घटनास्थले द्वौ जनाः अपि वाहनम् आच्छादयन्तौ आस्ताम्, परन्तु वाहनस्य ब्राण्ड् स्पष्टतया न भवितुम् अर्हति स्म भिडियायां दृश्यते।


युलिन् इवनिङ्ग् न्यूज इत्यस्य अनुसारं २०२२ तमस्य वर्षस्य फरवरी-मासस्य २६ दिनाङ्के मध्याह्ने मेइलिन्-वीथिः, यिहुआन् उत्तरमार्गः, युलिन्-नगरस्य, गुआङ्गक्सी-नगरस्य च चौराहे ज़ेबरा-क्रॉसिंग्-समीपे, ज़ेबरा-क्रॉसिंग्-इत्यस्य समक्षं BYD-नवीन-ऊर्जा-वाहनं, वुलिंग्-वैन् च behind it failed to brake quickly and hit it after a traffic accident , BYD, यः पृष्ठतः समाप्तः आसीत्, सः तत्क्षणमेव वाहनस्य आवरणेन आच्छादितवान्;


प्रतिवेदनानुसारं घटनासमये वुलिंग्, बीवाईडी च प्रथमरिंगरोड् उत्तरमार्गेण पूर्वतः पश्चिमं यावत् गच्छन्तौ आस्ताम् यदा ते घटनास्थले आगतवन्तौ तदा बीवाईडी ज़ेबराक्रासिंग्, वुलिंग् कारं च मार्गं दत्तवन्तौ तस्य पृष्ठतः तया सह टकरावः अभवत्, येन द्वयोः कारयोः भिन्न-भिन्न-प्रमाणेन क्षतिः अभवत् परीक्षण-वाहनस्य ग्राहकः भयभीतः आसीत्, परन्तु सौभाग्येन, वैद्येन परीक्षितस्य अनन्तरं सः कुशलः आसीत् घटनायाः अनन्तरं BYD इत्यनेन अज्ञातकारणात् कारस्य आवरणेन वाहनस्य आच्छादनं कृतम् ।

अस्मिन् वर्षे जूनमासे अन्तर्जालद्वारा प्रकाशितेन भिडियोमध्ये ज्ञातं यत् Xiaomi SU7 इत्यनेन टैक्सी इत्यस्य पृष्ठभागः कृतः ततः परं Xiaomi SU7 इत्यनेन तत्क्षणमेव कारकवरेन आच्छादितम्।


दुर्घटनानन्तरं वाहनस्य आच्छादनं निर्मातृभिः प्रयुक्तः सामान्यः विधिः इति द्रष्टुं शक्यते ।

कारकम्पनीनां कृते कारजाकेटधारणस्य उद्देश्यं तेषां ब्राण्ड्-प्रतिबिम्बं निर्वाहयितुम् इत्यस्मात् अधिकं किमपि नास्ति । आशास्ति यत् दुर्घटनावाहनानि अवरुद्ध्य जनस्य दृग्संपर्कः न्यूनीकरिष्यते, तस्मात् नकारात्मकजनमतस्य प्रभावः न्यूनीकरिष्यते।

परन्तु दुर्घटनायाः अनन्तरं तस्य सम्मुखीभवनं समाधानं च कर्तव्यं यथा यथा अधिकं गुप्तं भवति तथा तथा अधिकं दोषी दृश्यते। इति

अपरपक्षे कारकवराः अपि गोपनीयतारक्षणे भूमिकां कर्तुं शक्नुवन्ति । दुर्घटनायाः अनन्तरं वाहनस्य अन्तः स्थिताः परिस्थितयः प्रायः बहिः जगतः ध्यानं आकर्षयन्ति, विशेषतः यदा तस्मिन् क्षतिः भवति कारं वस्त्रेण आच्छादयित्वा कारमध्ये जनानां गोपनीयतां किञ्चित्पर्यन्तं रक्षितुं शक्यते, अनावश्यकं प्रकाशनं, हस्तक्षेपं च परिहर्तुं शक्यते । इति

तथापि जिहू-दण्डेन इव कार-चिह्नं चोदनं वस्तुतः दुर्लभम् ।

परिणामेषु इदमपि सिद्धं यत् कारस्य लोगो-विक्षेपस्य तस्य व्यवहारः न केवलं नकारात्मकं जनमतं न्यूनीकर्तुं असफलः अभवत्, अपितु जिहू-ब्राण्ड्-इत्येतत् अग्रे धकेलितवान्