समाचारं

यदि भवान् स्वगृहस्य नवीनीकरणं कर्तुम् इच्छति तर्हि "7 No Decorations" इति नियमस्य पालनम् अवश्यं करोति एतत् आडम्बरपूर्णं नास्ति, केवलं अस्माकं पर्याप्तं प्राप्तम् इति एव।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलङ्कारस्य अनुभवं कृत्वा प्रत्येकस्य मित्रस्य अनन्तं कटुता भवितुमर्हति यत् तेषां आकांक्षितं आदर्शं गृहं, केवलं अलङ्कारस्य समाप्तेः अनन्तरं प्रत्येकं पक्षं खेदपूर्णं भवति इति ज्ञातुं। केचन डिजाइनाः सुन्दराः इव भासन्ते, परन्तु अन्धरूपेण प्रवृत्तिम् अनुसृत्य तान् संस्थापयित्वा भवन्तः पश्यन्ति यत् ते व्यावहारिकाः न सन्ति ।अस्मिन् अंके वयं भवद्भिः सह तान् "7 Don'ts" साझां करिष्यामः यत् भवद्भिः स्वगृहस्य अलङ्कारकाले परिहारः करणीयः आशासे यत् भवन्तः अलङ्कारस्य मार्गे भ्रमणं परिहरितुं शक्नुवन्ति न तु धनस्य अपव्ययम्।

1. बहुस्तरीयं छतम् न स्थापयन्तु



अधुना गृहेषु तलस्य ऊर्ध्वता सामान्यतया बहु उच्चा नास्ति, अतः बहुस्तरीयछतस्य स्थापनस्य आवश्यकता नास्ति, केवलं समतलछतस्य स्थापनस्य आवश्यकता नास्ति, तस्मात् बहु धनस्य रक्षणं कर्तुं शक्यते . बहुस्तरीयछतानां अधिकानि दोषाणि सन्ति, यथा मलं फसयन्ति खन्धाः, तलस्य ऊर्ध्वता न्यूनीभवति, सर्वाधिकं महत्त्वपूर्णं च, अलङ्कारस्य व्ययः वर्धयति लम्बमानं छतम् कर्तुं सामग्रीव्ययः श्रमव्ययः च साधारणकुटुम्बानां कृते तस्य स्थापनायाः आवश्यकता नास्ति ।

2. गमनशिला न स्थापयन्तु



नवीनीकरणकाले अहं सल्लाहं श्रोतुं न अस्वीकृतवान् तथा च प्रवेशशिलास्थापनं दृढतया नकारितवान् तदा ते अवदन् यत् यदि अहं प्रवेशशिलाः न इच्छामि तर्हि एतत् कार्यं न करिष्यति अव्यवस्थितं तथा च किनारेषु, यथायोग्यं सामग्रीं इत्यादीनि पिधातुं कोऽपि उपायः न स्यात्, परन्तु मया अद्यापि तस्य आग्रहः कृतः प्रयोगैः ज्ञातं यत् एतत् अपि अत्यन्तं उत्तमम् अस्ति।



सम्पूर्णं गृहं अधिकं सरलं सुरुचिपूर्णं च, विशालं उज्ज्वलं च दृश्यते, दृश्यविस्तारस्य प्रबलभावना सह तत्क्षणमेव स्थानं विस्तारितं इव अनुभूयते। कक्षस्य अन्तः बहिश्च टाइल्स् केवलं संरेखणं, सीमीकरणं च आवश्यकं भवति, तथा च एतत् अव्यवस्थितं न दृश्यते, तस्य बहु विद्युत् व्ययः भवति, परन्तु श्रमिकाः यत् न अनुशंसन्ति तस्य मुख्यकारणं यत् ते किञ्चित् कष्टं रक्षितुं इच्छन्ति। न तु कर्तुं न शक्यते इति। कार्यात्मकस्नानगृहदहलीजशिलाः धारयितुं शेषेषु पक्के द्वारशिलाः न स्थापयितुं शस्यते ।

3. निलम्बितं टीवी-मन्त्रिमण्डलं न स्थापयन्तु



अलङ्कारकाले बहवः गृहब्लॉगर्-जनाः स्वच्छतायै मृतकोणान् न त्यजति, सरलं सुन्दरं च इति वदन्तः निलम्बितं टीवी-मन्त्रिमण्डलं निर्मातुं अनुशंसन्ति पश्चात् संस्थापनप्रक्रियायां मया ज्ञातं यत् निलम्बितं टीवी-मन्त्रिमण्डलं विश्वसनीयं नास्ति ।



तस्य स्थापनायाः अनन्तरं शीघ्रमेव तस्य दारणं प्रारब्धम्, भित्तिस्थं लेटेक्स-रङ्गं च स्फुटितम् । तदा मया तस्य मरम्मतं कर्तुं चिन्तितम्, परन्तु बहुकालानन्तरं अपि तस्य दारणं भविष्यति इति अहं न अपेक्षितवान् । पश्चात् अहं अन्तर्जालद्वारा अन्वेषणं कृत्वा ज्ञातवान् यत् बहवः जनानां एतादृशी स्थितिः अस्ति यत् तस्मादपि अतिशयोक्तिः अस्ति यत् केचन निवासं कृत्वा केवलं एकमासस्य अनन्तरं पतिताः।

4. त्वचा-संवेदनशील-चलचित्रं विना अलमारियाः



मम सल्लाहं गृहाण, पाकशालायां कदापि त्वचा-संवेदनशील-चलच्चित्र-मन्त्रिमण्डलानि न स्थापयन्तु। यद्यपि बनावटः अतीव उत्तमः स्पर्शं च आरामदायकः भवति तथापि यदा भवन्तः तस्य उपयोगं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् अस्य अनेकाः जालाः सन्ति - अङ्गुलिचिह्नानि तैलस्य दागाः च त्यक्तुं अतीव सुलभम् अस्ति



पाकशाला एव एकं वातावरणं यत्र तैलस्य दागः अपरिहार्यः भवति कदाचित् अहं मन्त्रिमण्डलद्वारं उद्घाटयितुं अतिव्यस्तः अस्मि, यदि अहं तत् लापरवाहीपूर्वकं मर्दयामि तर्हि एकं चिह्नं दृश्यते। मन्त्रिमण्डलद्वाराणि चयनं कुर्वन् उच्चचमकयुक्तानि द्वारपटलानि, स्फटिक इस्पातद्वारपटलानि, ऐक्रेलिकद्वारपटलानि वा चयनं सर्वोत्तमम्, येषां स्वच्छता सुकरं भविष्यति त्वचा-संवेदनशील-मास्कस्य विषये तु तस्य उपयोगः अलमारीरूपेण करणीयः, परन्तु मन्त्रिमण्डलानां विषये विस्मरन्तु!

5. अन्धकारतलं न स्थापयन्तु



कृष्णवर्णीयतलाः लघुवर्णतलवत् उत्तमाः न भवन्ति । प्रथमं मया भ्रान्त्या चिन्तितम् यत् कृष्णवर्णाः दागप्रतिरोधिनो भवन्ति, परन्तु वस्तुतः तस्य विपरीतमेव । एकदा रजः लिन्ट् भवति तदा कृष्णतलयोः अतीव स्पष्टं भविष्यति। यावत् चीनीयशैल्या अलङ्कृतं न भवति तावत् लघुवर्णीयतलं स्थापयितुं शस्यते, येन सरलं, उज्ज्वलं, उज्ज्वलं च भावः सम्यक् दर्शयितुं शक्यते, तस्मिन् रजः तावत् स्पष्टं न भविष्यति

6. शीतलतायाः अभिनयं मा कुरुत



Liangba इत्यस्य उपयोक्तृ-अनुभवः तस्य नामस्य पूर्णतया योग्यः अस्ति । नवीनीकरणात् पूर्वं मया शपथं कृतं यत् पाकशाला एकेन सुसज्जिता भवितुमर्हति, अन्यथा उष्णग्रीष्मकाले पाकं कर्तुं कठिनं भविष्यति, परन्तु तस्य उपयोगस्य वास्तविकः भावः अस्ति यत् एतत् पूर्णतया चीर-प्रकरणम् अस्ति



तथाकथितः लिआङ्गबा वस्तुतः पाकशालायाः छतौ स्थापितः विद्युत्प्रशंसकः अस्ति यदि बहिः उड्डीयमानः वायुः शीतलः भवति तर्हि समस्या अस्ति यत् यदा तापमानं ३७° अधिकं भवति तदा पाकशालायां पाकं कुर्वन् अस्ति उष्णवायुपूर्णं च सर्वं वाष्पं कृत्वा पृथिवी त्वां परितः। दीर्घकालं यावत् तस्य उपयोगानन्तरं धूलिः सञ्चयति, अपि च भवन्तः भयभीताः सन्ति यत् धूलिः उड्डीयते इति केवलं सम्यक् बुद्धिकरः एव शीतलीकरणाय वायुसञ्चारप्रशंसकः स्थापनं श्रेयस्करम्।

7. शौचालयः न स्थापितः



सर्वे वदन्ति यत् शुष्कं आर्द्रं च क्षेत्रं पृथक् कर्तुं साधु, परन्तु नवीनीकरणस्य विषये मम सर्वाधिकं खेदः अस्ति यत् शौचालयस्य स्थापना अस्ति । स्नानस्य अनन्तरम् अपि स्थानं अतिसंकीर्णं भवति ।



सामान्यतया अन्तः तलम् केवलं ब्रशेन एव स्वच्छं कर्तुं शक्यते स्खलितद्वाररेलेषु बहवः खन्धाः सन्ति, ये मलं दुष्टं च सहजतया फसयितुं शक्नुवन्ति । यतः काचस्य गोंदसन्धिः प्रायः जलस्य संपर्कं प्राप्नोति, ते सहजतया ढालयुक्ताः भवितुम् अर्हन्ति । संक्षेपेण धनस्य, कष्टस्य च रक्षणार्थं केवलं काचविभाजनं करणीयम् ।

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)