समाचारं

"साइबरपङ्क् २०७७" इत्यस्य उत्तरकथायाः चित्राणि अतीव यथार्थं चलच्चित्रं क्रीडां च एकीकरणं भविष्यति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"साइबरपङ्क् २०७७" इत्यस्य प्रदर्शनस्य आरम्भे विवादास्पदम् आसीत्, तस्य प्रतिष्ठा अपि दुर्बलम् आसीत् । DLC "Shadows of the Past" इत्यस्य प्रक्षेपणं, संस्करणं 2.0 अपडेट् च यावत् एव प्रतिष्ठा पूर्णतया विपर्यस्तम् अभवत् । इदानीं ज्ञायते यत् "साइबरपङ्क् २०७७" इत्यस्य उत्तरकथायाः कृते सीडीपीआर इत्यस्य लक्ष्यं अधिकं यथार्थचित्रं प्राप्तुं चलच्चित्रं क्रीडां च एकीकृत्य भवति ।


अधुना एव सीडीपीआर इत्यनेन वरिष्ठपर्यावरणकलाकारस्य नियुक्त्यर्थं नूतनं भर्तीसूचना प्रकाशिता। भर्तीसूचनानुसारं कलाकाराः "साइबरपङ्क् २०७७", "प्रोजेक्ट ओरियन" इत्यस्य उत्तरकथायाः कृते उच्चगुणवत्तायुक्तानि यथार्थतया च दृश्यप्रभावं प्राप्तुं सहायतार्थं भिन्नसाधनानाम् उपयोगं करिष्यन्ति


एतत् पूर्वाफवैः सह सङ्गतम् अस्ति यत् सीडीपीआर आशास्ति यत् "साइबरपङ्क् २०७७" इत्यस्य उत्तरकथा अधिकं सिनेमारूपं भविष्यति । कथ्यते यत् एतत् कार्यं चलच्चित्रं क्रीडां च एकीकृत्य स्थापयिष्यति, यत् गेमिङ्ग् उद्योगे नूतनं उन्मादम् अस्ति ।

ज्ञातव्यं यत् "ओरिओन् परियोजना" अद्यापि अवधारणात्मकपदे एव अस्ति । अतः यथार्थचित्रं प्राप्तुं नूतनपीढीयाः हार्डवेयर् इत्यत्र प्रक्षेपणं कर्तुं शक्यते ।

सीडीपीआर इत्यनेन प्रशंसकाः अपि आश्वासिताः यत् ते "साइबरपङ्क् २०७७" इत्यस्य उत्तरकथायाः सह समानानि त्रुटयः पुनः न करिष्यन्ति इति । अस्माकं विश्वासस्य अपि कारणम् अस्ति यत् CDPR द्वारा निर्मितस्य "Cyberpunk 2077" इत्यस्य उत्तरकथा अपि उत्तमं प्रदर्शनं करिष्यति।