समाचारं

सूत्रेषु उक्तं यत् वेमो इत्यनेन विद्युत्-मिनीवैन्-वाहनानां समूहः अमेरिकादेशं प्रेषितः अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ जुलै दिनाङ्के ज्ञापितं यत् टेक्क्रन्च् इत्यस्य अनुसारं अल्फाबेट् इत्यस्य स्वयमेव चालयितुं शक्नुवन्त्याः टैक्सीसेवाकम्पनी वेमो इत्यनेन चीनदेशे निर्मितानाम् जिक्रिप्टन् इलेक्ट्रिक् मिनी-वैन् इत्यस्य समूहः अमेरिकादेशं प्रेषितः। सम्प्रति वेमो संयुक्तराज्यसंस्थायाः अनेकनगरेषु चालकरहितसेवाप्रदानाय जगुआर-इ-पेस्-विद्युत्क्रॉसओवरवाहनानां उपयोगं करोति ।


आईटी हाउस् इत्यनेन अवलोकितं यत् एषा वार्ता जनरल् मोटर्स् इत्यस्य क्रूज् ओरिजिन इत्यनेन स्वचालितस्य मिनीवैन् परियोजनायाः परित्यागस्य घोषणया सह अभवत् ।

जी क्रिप्टोन् जीली ऑटोमोबाइल इत्यस्य ब्राण्ड् अस्ति ।इयं विद्युत्-मिनी-वैन् २०२१ तमे वर्षे प्रक्षेपणं भवति , स्वीडिश-दलेन परिकल्पितं विकसितं च चीनीयकारखाने निर्मितम् । अस्य वाहनस्य पञ्चासनयुक्तं विन्यासः चत्वारि स्लाइडिंगद्वाराणि च सन्ति, येन याने प्रवेशः बहिः च अतीव सुलभः भवति ।



तथापि वेमो तस्मिन् विषये बलं दत्तवान्चीनदेशे निर्मितं स्वयमेव चालितं कारं षष्ठपीढीयाः संवेदकसमूहेन सुसज्जितम् अस्ति, यस्य अधिकांशं वेमो इत्यनेन एव विकसितं निर्मितं च अस्ति । . वाहनस्य कारखानात् निर्गत्य JiKrypton इत्यनेन प्रदत्तं किमपि सॉफ्टवेयरं वा संवेदकं वा नास्ति, तत्सम्बद्धं हार्डवेयरं सॉफ्टवेयरं च संयुक्तराज्ये एकीकृतम् अस्ति

सम्प्रति वेमो इत्यस्य सैन्फ्रांसिस्कोनगरे केवलं कतिपयानि स्वयमेव चालयितुं शक्यन्ते ।तथा च अद्यापि स्वयमेव चालनस्य परीक्षणं नास्ति, परन्तु मानवचालकैः परीक्षणम्।

वेमो इत्यस्य नवीनपीढीयाः स्वायत्तचालनप्रणाली विद्यमानपञ्चमपीढीप्रणाल्याः अपेक्षया सरलतरं भवति तथा च अधिकशक्तिशालिभिः लिडार्, रडार, कैमरा, माइक्रोफोन च सुसज्जिता अस्ति, येन भविष्ये शीतलक्षेत्रेषु कम्पनीयाः व्यवसायस्य विस्तारे सहायता भविष्यति तदतिरिक्तं डेथ् वैली, लासवेगास् इत्यादिषु अत्यन्तं तापवातावरणेषु अस्य प्रणाल्याः परीक्षणं कृतम् अस्ति ।

दुर्भाग्यपूर्णस्य क्रूज् ओरिजिनस्य तुलने वेमो इत्यस्य क्रिप्टन् मिनीवैन् वियोज्य सुगतिचक्रेण सुसज्जितम् अस्ति, यत् अनुमोदनप्रक्रिया सरलीकरोति इति अपेक्षा अस्ति तदतिरिक्तं जगुआर-आई-पेस्-इत्यस्य विच्छेदः कृतः इति विचार्य भविष्ये एतत् अल्ट्रा-क्रिप्टन्-विद्युत्-कारं वेमो-इत्यस्य मुख्यं मॉडलं भविष्यति इति अपेक्षा अस्ति