समाचारं

खतरनाकरूपेण २९०० अंकानाम् रक्षणं कुर्वन्! स्थितिः का अस्ति ? नवीन ऊर्जावाहनक्षेत्रं सर्वत्र पतितम्!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य ए-शेयरेषु उतार-चढावः समायोजितः च एकदा सत्रस्य कालखण्डे शङ्घाई-कम्पोजिट्-सूचकाङ्कः २,९००-अङ्कात् न्यूनः अभवत्, पञ्चमासाभ्यधिकेषु नूतन-निम्न-स्तरं प्राप्तवान् । शेन्झेन् घटकसूचकाङ्कः ८,५०० अंकात् अधः पतितः, अपि च नूतनमञ्चस्य निम्नतमं स्तरं प्राप्तवान्, यदा तु सीएसआई ३०० ३,४०० अंकैः समर्थनस्य परीक्षणं कृतवान् । द्वयोः नगरयोः ४२०० तः अधिकाः स्टॉक्स् न्यूनाः अभवन्, व्यापारस्य परिमाणं च ६३१.४ बिलियन युआन् यावत् संकुचितम् ।


विपण्यां जलकार्याणि, विद्युत्, पेट्रोलियम, बैंकिंग् इत्यादीनि क्षेत्राणि तुल्यकालिकरूपेण प्रबलाः आसन्, यदा तु चेलुयुन्, पर्यटनम्, शिलालेखनयन्त्राणि, स्वायत्तवाहनचालनम् इत्यादयः क्षेत्राणि शीर्षक्षयेषु अन्यतमाः आसन्

बैंकिंग-समूहाः दिवसं यावत् सशक्ताः एव आसन्



विण्डस्य वास्तविकसमयनिरीक्षणदत्तांशः दर्शयति यत् सार्वजनिकोपयोगितानां, विद्युत्शक्तिसाधनानाम्, राष्ट्ररक्षासैन्यउद्योगानाम् च त्रयः उद्योगाः अद्यत्वे प्रमुखनिधिषु १ अरब युआनतः अधिकं शुद्धप्रवाहं प्राप्तवन्तः, निर्माणं, अलङ्कारः, संचारः, यांत्रिकसाधनं, पर्यावरणसंरक्षणं च १० कोटियुआन्-अधिकं शुद्धप्रवाहं प्राप्तवान् । वाहन-उद्योगस्य मुख्य-पूञ्जी-बहिर्वाहः १.८ अर्ब-युआन्-अधिकः अभवत्, खाद्य-पेय-वित्तस्य, अ-बैङ्क-वित्तस्य, अचल-सम्पत्त्याः इत्यादीनां शुद्ध-निर्वाहः च सर्वेषां १० कोटि-युआन्-अधिकः अभवत्

विपण्यदृष्टिकोणं पश्यन् सीआईसीसी इत्यनेन उक्तं यत् विपण्यं विभेदितं प्रवृत्तिं दर्शयति, "उच्च-निश्चितता"-सम्पत्त्याः प्राधान्यं वर्धितम्, व्याजदर-प्रसारः च निरन्तरं न्यूनः अभवत् अग्रे पश्यन् यदि दीर्घकालीनव्याजदराणि न्यूनानि तिष्ठन्ति तर्हि "उच्च-निश्चय"-सम्पत्तयः अद्यापि ध्यानस्य आवंटनस्य च योग्याः सन्ति, परन्तु मूल्याङ्कन-प्रदर्शन-मूल्य-अनुपातस्य विषये ध्यानं दातव्यं, यतः सुधारः हस्तक्षेपस्य उत्तमः अवसरः प्रदातुं शक्नोति अनुशंसितं यत् निवेशकाः अधिकस्थिरवितरणस्य अपेक्षां प्राप्तुं अवलोकनकालं (यथा अर्धवार्षिकं, वार्षिकं) समुचितरूपेण दीर्घं कर्तुं शक्नुवन्ति।

हुआन सिक्योरिटीज इत्यनेन दर्शितं यत् मार्केट्-भावनायाः त्वरितं क्षयः असह्यम् अस्ति, नीति-अपेक्षासु परिवर्तनस्य, बाह्य-स्थितीनां च कारणेन मार्केट-जोखिम-भूखः पुनः पुनः गड़बड़ानां कृते प्रवणः अस्ति, तथा च द्रुत-उद्योग-परिवर्तनस्य संरचनात्मक-लक्षणाः अद्यापि निरन्तरं भवितुं शक्नुवन्ति | -अवधि आयामः उच्चनिश्चयेन मञ्चं गृह्णाति अवसराः मध्यावधि आयामे निश्चयस्य दृष्ट्या, एकः प्रौद्योगिकी, नवीनता, "नवीन उत्पादकता" च, अपरः च आर्थिकसुधारस्य दिशा अस्ति वर्षस्य उत्तरार्धम् ।

द्वितीयत्रिमासिकप्रदर्शनस्य न्यूनतायाः प्रभावेण प्रभावितस्य विपण्यकेन्द्रीकरणस्य दृष्ट्या एकदा विपण्यस्य बन्दीकरणानन्तरं टेस्ला १०% अधिकं पतितः, येन सम्पूर्णः नूतनः ऊर्जावाहन-उद्योगः पतितः

ए-शेयर नवीन ऊर्जा वाहनस्य स्टॉक्स् अद्य न्यूनतया उद्घाटितः, न्यूनः च गतः, यत्र क्षेत्रसूचकाङ्कः एकस्मिन् समये २% अधिकं पतितः। शान्जी हाई-टेक दैनिकसीमायाः सह उद्घाटितः, तथा च स्टॉकस्य मूल्यं १ युआनस्य मुद्रामूल्यात् न्यूनं जातम्, अङ्काई बसः अपि न्यूनतां गत्वा सीमां यावत् पतितः, एकदा च सीमां मारितवान्; सत्रस्य समये निम्नसीमायाः उपरितनसीमा किङ्ग् लाङ्ग मोटर्स्, झोङ्गटोङ्गबस्, जियांग्लिंग् मोटर्स् कार्स् इत्यादयः क्षीणाः अभवन् ।


नूतन ऊर्जावाहनानां हाङ्गकाङ्ग-भण्डारः अपि समग्ररूपेण तीव्ररूपेण पतितः, यत्र शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-आटोमोबाइल-विषय-सूचकाङ्कः, हैङ्ग-सेङ्ग-आटोमोबाइल-विषय-सूचकाङ्कः, शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्मार्ट-विद्युत्-वाहन-सूचकाङ्कः च सर्वेषु अधिकाधिकं न्यूनता अभवत् २% । ग्रेट् वाल मोटर्स्, एक्सपेङ्ग मोटर्स्-डब्ल्यू, एनआईओ-एसडब्ल्यू, ली ऑटो-डब्ल्यू इत्यादयः सर्वे दुर्बलाः अभवन् ।

शीर्ष १० ईटीएफ-अवरोहणानां मध्ये चत्वारः ऑटोमोबाइल-सम्बद्धाः आसन् तेषु ऑटो-पार्ट्स् ईटीएफ-इत्येतत् ३.६६% न्यूनता अभवत्, यत् अवनति-सूचौ प्रथमस्थाने आसीत् ३% तः अधिकम् ।

अद्य प्रातःकाले बीजिंगसमये टेस्ला-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम्, यत्र तस्य राजस्वं २५.५ अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तम्, यत् वर्षे वर्षे २% किञ्चित् वृद्धिः अभवत्, परन्तु शुद्धलाभः केवलं १.४७८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि एव अभवत् , गतवर्षस्य समानकालस्य २.७०३ अरब अमेरिकीडॉलर् तः ४५% अधिकं तीव्रः न्यूनता % ।

वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे यद्यपि टेस्ला-संस्थायाः समग्र-आयः वर्षे वर्षे किञ्चित् वर्धितः तथापि तस्य मुख्यव्यापार-विभागस्य वाहन-व्यापारस्य राजस्वं न्यूनीकृतम्, यत्र केवलं १९.८८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं न्यूनीकृतम्, क वर्षे वर्षे ७% न्यूनता।

सार्वजनिकदत्तांशस्य आँकडानि दर्शयन्ति यत् २०२१ तः २०२३ पर्यन्तं टेस्ला-संस्थायाः वैश्विकविक्रयवृद्धिः निरन्तरं मन्दं भविष्यति, यत्र वर्षे वर्षे क्रमशः ८७%, ४०%, ३८% च वृद्धिः भविष्यति अस्मिन् वर्षे प्रथमत्रिमासे वितरणस्य मात्रा वर्षे वर्षे ८.३% पतितः, अस्मिन् वर्षे प्रथमवारं त्रैमासिकविक्रयः वर्षे वर्षे न्यूनः अभवत् प्रायः ५% न्यूनता ।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : तांग हाओचेंग