समाचारं

सीएलपी इलेक्ट्रिक् पुनः स्वामित्वं परिवर्तयितुं योजनां कुर्वन् अस्ति, तस्य स्टॉकमूल्यं समयात् पूर्वं अर्धवर्षं यावत् उच्चसीमां प्राप्तवान्, तथा च सूचीकृतेः अनन्तरं १० वर्षेषु प्रथमवारं २१.६ मिलियन आरएमबी-रूप्यकाणां हानिः अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गत्से नदी व्यापार दैनिकस्य Pentium News इत्यस्य संवाददाता शेन् यूरोङ्गः

झोङ्गडियन इलेक्ट्रिक (603988.SH) इति कम्पनी यदा महाप्रबन्धकः वाङ्ग जियान्युः अनुमतिं विना चलच्चित्रनिर्माणार्थं प्रतिद्वन्द्वीकारखाने प्रवेशं कर्तुं भित्तिम् उपरि आरुह्य लोकप्रियः अभवत्, सा पुनः स्वामित्वं परिवर्तयितुं योजनां कुर्वती अस्ति

२३ जुलै दिनाङ्के सायं चीनविद्युत्यन्त्रेण प्रमुखविषयाणां नियन्त्रणभागधारकस्य योजनायाः विषये व्यापारनिलम्बनघोषणा जारीकृता, यत्र उक्तं यत् कम्पनीयाः नियन्त्रणभागधारकः निङ्गबो जुन्टुओ इन्टरप्राइज मैनेजमेण्ट् कम्पनी लिमिटेड (अतः परं “निङ्गबो जुन्टुओ” इति उच्यते) तथा च प्रमुखशेयरधारकाः वाङ्ग जियान्युः वाङ्ग जियानकाई च प्रमुखविषयाणां योजनां कुर्वन्तः आसन् शेयरहस्तांतरणसम्बद्धानां विषयाणां परिणामः कम्पनीयाः नियन्त्रणे परिवर्तनं भवितुम् अर्हति । कम्पनीयाः भागाः जुलैमासस्य २४ दिनाङ्के व्यापारात् स्थगिताः भविष्यन्ति, निलम्बनं च व्यापारदिनद्वयात् अधिकं न स्थास्यति इति अपेक्षा अस्ति।

चीन इलेक्ट्रिक् इत्यस्य प्रमुखः भागधारकः स्वामित्वपरिवर्तनस्य योजनां प्रथमवारं न कृतवान् । २०१४ तमे वर्षे चाइना इलेक्ट्रिक् मोटर्स् ए-शेयर-विपण्ये अवतरत्, तस्य वास्तविकनियन्त्रकाः च वाङ्ग जियान्यु, वाङ्ग जियाङ्काई च भ्रातरौ आसन् ।

२०१८ तमे वर्षे चीन इलेक्ट्रिक मोटर्स् इत्यस्य मूलनियन्त्रकभागधारकाः वास्तविकनियन्त्रकाः च वाङ्ग जियान्यु, वाङ्ग जियानकाई, वाङ्ग पनरोङ्ग च निवृत्तुं चयनं कृतवन्तः जियान्युः सार्वजनिकरूपेण गन्तुं स्वस्य भागस्य भागं त्यक्तवान् । २०२० तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के निङ्गबो जुन्टुओ इत्यनेन वाङ्ग जियङ्काई इत्यनेन सह ब्लॉक्-व्यवहारस्य माध्यमेन चाइना इलेक्ट्रिक् मोटर्स् इत्यस्य ४७.०४ मिलियनं भागाः प्राप्ताः । सम्प्रति चाइना इलेक्ट्रिक् इत्यस्य २३.४७% भागः निङ्गबो जुन्टुओ इत्यस्य अस्ति ।

२०२१ तमे वर्षे वाङ्ग-भ्रातरः पुनः स्वामित्वं परिवर्तयितुं योजनां कुर्वन्ति । तस्मिन् वर्षे मार्चमासे सीईसी इलेक्ट्रिक् इत्यनेन सम्पत्तिक्रयणार्थं तथा सहायकनिधिं संग्रहीतुं तथा च तत्सम्बद्धानां लेनदेनयोजनानां कृते प्रमुखं सम्पत्तिप्रतिस्थापनं तथा च शेयरनिर्गमनं प्रकटितम्, येषु चत्वारः भागाः सन्ति: सम्पत्तिप्रतिस्थापनं, सम्पत्तिक्रयणार्थं शेयरनिर्गमनं, शेयरहस्तांतरणं, सहायकनिधिसङ्ग्रहः च चाइना इलेक्ट्रिक इत्यस्य अभिप्रायः अस्ति यत् स्वस्य सम्पत्तिनां देयतानां च सर्वा वा भागस्य आदानप्रदानं तियानजिन् बेइकिंग इलेक्ट्रिक पावर स्मार्ट एनर्जी कं, लिमिटेड ("बेइकिंग स्मार्ट") इत्यस्य इक्विटी इत्यस्य समकक्षभागेन सह कर्तुं शक्नोति। तदतिरिक्तं चाइना इलेक्ट्रिक् मोटरः क्रीतसम्पत्त्याः लेनदेनमूल्येन च बेइकिंग् विज्डम् इत्यस्य सर्वेभ्यः भागधारकेभ्यः क्रीतसम्पत्त्याः च मध्ये अन्तरं क्रेतुं योजनां करोति यत् सः शेयर् निर्गन्तुं शक्नोति।

इदं वस्तुतः शेल् विक्रयणं पुनर्गठनं च अस्ति, लक्ष्यकम्पनी Beiqing Smart इत्यस्य लेनदेनमूल्यं १२.२ अरब युआन् यावत् अस्ति । एतत् पुनर्गठनं विपणात् महत् ध्यानं आकर्षितवान् अस्ति लेनदेनस्य समाप्तेः अनन्तरं कम्पनीयाः वास्तविकः नियन्त्रकः बीजिंग-राज्यस्वामित्वयुक्तः सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगः अभवत्

परन्तु यतोहि व्यवहारे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतस्य बीजिंग-इण्टरप्राइजेस्-क्लीन-एनर्जी-समूहस्य स्पिन-ऑफ्-सम्बद्धम् आसीत्, तस्मात् स्पिन-ऑफ्-इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-तः अनुमोदनं प्राप्तुं असफलम् अभवत्, यस्य परिणामेण पुनर्गठनं कर्तुं असमर्थम् अभवत् .

एषा योजना चाइना इलेक्ट्रिक मोटर्स् इत्यस्य स्वामित्वं परिवर्तयितुं तृतीया योजना इति गणयितुं शक्यते ।

यत् अत्यन्तं प्रश्नास्पदं तत् अस्ति यत् अस्य निलम्बनस्य पूर्वसंध्यायां अर्थात् जुलै-मासस्य २३ दिनाङ्के सीएलपी इलेक्ट्रिक् इत्यनेन सहसा अप्रत्याशितरूपेण च दैनिकसीमायां प्रहारः कृतः

Zhongdian Motor इत्यस्य मुख्यव्यापारः बृहत् मध्यम-आकारस्य डीसी-मोटरस्य, मध्यम-उच्च-वोल्टेज-एसी-मोटरस्य, जनरेटरस्य, मोटर-परीक्षण-स्थानकस्य विद्युत्-आपूर्ति-प्रणाल्याः, स्विच-परीक्षण-स्थानकस्य विद्युत्-आपूर्ति-प्रणालीनां च अनुसन्धानं विकासं च, उत्पादनं, उत्पादनं च विक्रयणं च अन्ये च सम्पूर्णम् अस्ति sets of equipment.कम्पनीयाः विपणनजालं देशस्य सर्वान् भागान् कवरयति तथा च देशे विदेशे च स्थापितं भवति ग्राहकानाम् भागिनानां च स्थिरः समूहः अस्ति।

परन्तु अन्तिमेषु वर्षेषु कम्पनीयाः परिचालनप्रदर्शनं दुर्बलम् अस्ति । २०२० तमे वर्षे कम्पनीयाः मूलकम्पन्योः भागधारकाणां कृते (अतः "शुद्धलाभः" इति उच्यते) १७१ मिलियन युआन् इति शुद्धलाभः प्राप्तः ।

११ जुलै दिनाङ्के चाइना इलेक्ट्रॉनिक्स इत्यनेन प्रकाशितेन कार्यप्रदर्शनस्य पूर्वानुमानेन ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी २१.६ मिलियन युआन् शुद्धलाभस्य अपेक्षां कृतवती २०१४ तमे वर्षे सूचीकरणात् परं चाइना इलेक्ट्रिक् मोटर् इत्यस्य अर्धवार्षिकहानिः अपि प्रथमवारं भवति ।

स्वामित्वस्य एतत् परिवर्तनं सुचारुतया गच्छति वा, सीएलपी इलेक्ट्रिक् प्रतिकूलस्थितिं विपर्ययितुं शक्नोति वा इति विपण्यतः बहु ध्यानं आकर्षितवान्।