समाचारं

किं वैश्विकं नीलपर्दे तूफानं बीमाकम्पनीनां "दुष्टभाग्यं" जनयति?उद्योगस्य अन्तःस्थः : दावाः अरबौ डॉलरं यावत् प्राप्तुं शक्नुवन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 24 जुलाई (सम्पादक Xiaoxiang) गतसप्ताहे सङ्गणकस्य नीलपर्दे विच्छेदेन विश्वं विनाशितम्, वैश्विक अर्थव्यवस्थायाः मुष्टिभ्यां सॉफ्टवेयरसेवासु निर्भरतायाः नाजुकता उजागरिता। तथा च अस्य विनाशकारी IT-विच्छेदस्य "देयता" कस्य दुर्भाग्यं भवेत्? सम्भवतः वैश्विकबीमाउद्योगः अपि।

केचन उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कृतवन्तः यत् एतस्य घटनायाः परिणामेण बीमा उद्योगस्य कोटि-कोटि-रूप्यकाणां हानिः भवितुम् अर्हति ।

शुक्रवासरे साइबरसुरक्षाकम्पन्योः CrowdStrike इत्यस्य दोषपूर्णेन अद्यतनेन विश्वस्य बृहत्तमः IT-विच्छेदः आरब्धः, यत्र ८५ लक्षाधिकाः यन्त्राणि तस्मिन् अवलम्बन्तेमाइक्रोसॉफ्टविण्डोज-आधारित-यन्त्राणि प्रभावितानि अभवन्, येन विमानसेवाभ्यः आरभ्य विक्रेतृभ्यः यावत् उद्योगाः अपूर्व-अराजकतायां निमग्नाः अभवन् ।

साइबर-विशेषज्ञाः अवदन् यत् एषा घटना साइबर-जोखिमस्य प्रणालीगत-प्रकृतेः कष्टप्रद-स्मारकम् अस्ति, तथा च कथं निर्दोष-प्रतीतस्य सॉफ्टवेयर-अद्यतनं दुर्भावनापूर्ण-साइबर-आक्रमणस्य इव क्षतिं जनयितुं शक्नोति इति।

अस्मिन् प्रसङ्गे बीमा-उद्योगः महतीं दावानां भोगं कर्तुं नियतः इव दृश्यते । विश्वस्य बृहत्तमेषु बीमादलालेषु अन्यतमः Aon Corporation इत्यनेन उक्तं यत् २०१७ तमे वर्षे NotPetya मालवेयर-आक्रमणस्य अनन्तरं एषा घटना "सर्वतोऽपि महत्त्वपूर्णा" साइबर-बीमा-हानिः भवितुम् अर्हति तथा च "सॉफ्टवेयर-पारिस्थितिकीतन्त्रस्य परस्परं सम्बद्धतां" प्रकाशितवती

यद्यपि केचन बीमाकर्तारः मन्यन्ते यत् वैश्विकबीमितहानिः अनुमानयितुं अतीव प्राक् अस्ति, यतः अस्मिन् न केवलं विशिष्टं साइबरबीमा - यत् सामान्यतया अदुर्भावनापूर्णव्यापारव्यत्ययं वा प्रणालीविच्छेदं वा आच्छादयति - अपितु अन्यक्षेत्रेषु यथा दायित्वदावेषु हानिः अपि अन्तर्भवति परन्तु एकः वरिष्ठः बीमाकार्यकारी अपि अवदत् यत्, "दावानां श्रृङ्खला भविष्यति इति अपरिहार्यम् इति वयं मन्यामहे।"

केचन उद्योगस्य अन्तःस्थैः बीमाकम्पनीभ्यः सम्भाव्यहानिस्य अनुमानं दत्तम् अस्ति ।

बर्न्स् एण्ड् विल्कॉक्स इत्यस्य व्यावसायिकदायित्वदलालः डेरेक् किल्मरः अपेक्षते यत् अस्य घटनायाः बीमितहानिः १ अरब डॉलरात् अधिकं भविष्यति तथा च "संभवतः तस्मात् अपि अधिकः" भविष्यति

पीए कन्सल्टिङ्ग् इत्यस्य बीमाप्रमुखः विल् डेविस् इत्यस्य अनुमानं यत् बीमाकर्तृभ्यः विच्छेदस्य कारणेन "शतशः वा सहस्राणि वा दावाः" सामना करिष्यन्ति, दावाः अरब-अरब-डॉलर्-पर्यन्तं भवितुं शक्नुवन्ति इति अपेक्षा अस्ति

बीमाकम्पनीनां “बृहत् कष्टम्” २.

विश्वस्य बृहत्तमस्य बीमादलालस्य मार्शस्य यूके-जालस्य प्रमुखा केली बटलर् इत्यनेन चेतावनी दत्ता यत् समग्रहानिः परिमाणं कर्तुं अतीव प्राक् अस्ति, परन्तु विश्वे प्रायः १०० तस्य ग्राहकाः सम्भाव्यदावानां विषये बीमाकर्तृभ्यः सूचितवन्तः इति अवदत् सा अपि अवदत् यत् एतेषु अधिकांशः दावाः व्यापारे व्यत्ययस्य अथवा प्रणालीविच्छेदस्य कारणेन भवन्ति।

बटलर् इत्यनेन सूचितं यत् एषा घटना प्रकाशितवती यत् सम्पूर्णे IT-क्षेत्रे प्रणालीविच्छेदाः "सीमाः न जानन्ति" इति । अस्य प्रभावः वैश्विकः, तात्कालिकः, अनुप्रस्थः च अस्ति । सा अवदत् यत् मार्शः ग्राहकैः सह सक्रियरूपेण कार्यं कुर्वन् अस्ति यत् तेषां कृते एतस्य घटनायाः सम्बद्धस्य व्ययस्य निरीक्षणं कर्तुं साहाय्यं करोति।

अवश्यं विशेषज्ञाः वदन्ति यत् द्वौ प्रमुखौ कारकौ स्तः ये बीमाकर्तृभ्यः हानिं सीमितुं साहाय्यं कर्तुं शक्नुवन्ति।

सर्वप्रथमं बहवः नीतयः प्रतीक्षायाः अवधिं निर्धारयन्ति, प्रायः ६ तः १२ घण्टाः यावत् । अतः ये कम्पनयः अस्मिन् काले पुनः कार्यं आरभन्ते ते दावान् दातुं न शक्नुवन्ति, अथवा दावानां राशिः महत्त्वपूर्णतया न्यूनीभवति ।

द्वितीयं, केचन नीतयः IT-विच्छेदस्य अपेक्षया साइबर-आक्रमणानां कृते अधिकं कवरेजं ददति । एषः विच्छेदः दुर्भावनापूर्णः साइबर-आक्रमणः नासीत्, अतः "प्रणाली-विच्छेदः" इति वर्गीकरणं कर्तव्यम् । बीमाकम्पनीनां ग्राहकानाञ्च मध्ये केषुचित् सम्झौतेषु बहिष्काराः निर्मिताः भवितुम् अर्हन्ति ।

तदपि दावाप्रबन्धनसमूहस्य सेड्ग्विक् इत्यस्य कार्यकारीमुख्यदावाधिकारी टिमोथी विर्थ् इत्यनेन बोधितं यत् एतस्याः घटनायाः परिणामेण बहुषु उद्योगेषु व्यावसायिकव्यत्ययहानिः अभवत्, "तथा च सम्पत्तिक्षतिदावाः अपि भवितुम् अर्हन्ति - यदि हार्डवेयरं क्षतिग्रस्तं वा नष्टं वा भवति

प्रमुखा साइबरबीमाकम्पनी बीज्ले मंगलवासरे एकस्मिन् सूचनायां उक्तवती यत् वर्तमानकाले यत् ज्ञायते तस्य आधारेण अस्मिन् वर्षे तस्याः लाभमार्गदर्शनं वैश्विकजालविच्छेदेन प्रभावितं न भविष्यति इति अपेक्षा नास्ति। घोषणायाः अनन्तरं कम्पनीयाः शेयरमूल्यं वर्धितम्, परन्तु विच्छेदपूर्वस्तरात् अधः एव अस्ति ।

तथापि यथा "अशुभं तत्र आशीर्वादाश्रयः" इति ।जेफरीजविश्लेषकाः मन्यन्ते यत् गतसप्ताहस्य विच्छेदस्य अप्रत्याशितलाभः अस्ति यत् एतत् बीमायाः "अवधारणा" अधिकं लोकप्रियतां प्राप्तुं साहाय्यं कर्तुं शक्नोति तथा च सम्बन्धितबीमाउत्पादानाम् माङ्गं उत्तेजितुं शक्नोति, तस्मात् सम्बन्धितकम्पनीनां भविष्यस्य सम्भावनासु अपि च सम्पूर्णस्य उद्योगस्य सकारात्मकभूमिकां निर्वहति उत्प्रेरक प्रभाव।

साइबर-आक्रमणात् रक्षणं कुर्वतां बीमा-उत्पादानाम् मूल्यं विगत-वर्षद्वये अतीव वर्धितम् अस्ति । तस्मिन् समये रैनसमवेयर-आक्रमणानां प्रवाहः विपण्यं कम्पितवान्, परन्तु प्रीमियम-मूल्यानि अन्तिमेषु त्रैमासिकेषु न्यूनीकृतानि सन्ति । मार्शस्य बटलर् इत्यनेन उक्तं यत् अद्यतनकाले दावानां क्रियाकलापस्य उदयात् विपण्यं पुनः उत्थापितम्। एषा घटना तत् केवलं व्याप्तं करिष्यति।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)