समाचारं

अवैध अल्पकालिकव्यापारस्य कृते तिआण्डी क्रमाङ्कः १ कथं "क्षमायाचनां" कर्तुं शक्नोति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: यदि भवान् कानूनस्य पालनं न करोति तर्हि "विश्वं" कथं स्थापयितव्यम्: सूचीकृतकम्पनयः नित्यं अवैध अल्पकालिकव्यापारस्य कृते कथं "क्षमायाचनां" कर्तुं शक्नुवन्ति? | दूरसंचारभाष्यम्)

स्रोतः - "सिन्हुआ दैनिक तार" जुलाई २४ दिनाङ्के

लेखकः सिन्हुआ दैनिक टेलिग्राफ टिप्पणीकार सन फी

अधुना एव सेबस्य सिरकानिर्माता तिआण्डी क्रमाङ्कः १ अनेकेषु अल्पकालीन-उल्लङ्घनेषु सम्मिलितः आसीत् ।व्यापार, कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च चेन् शेङ्गः राष्ट्रियइक्विटीजएक्सचेंज एण्ड् कोटेशन्स् कम्पनीतः चेतावनीपत्रं प्राप्तवान् ।सूचीबद्ध कम्पनी "सञ्चालनदोषाणां" कारणेन नियमानाम् उल्लङ्घनस्य, "क्षमायाचनावक्तव्यस्य" निर्गमनस्य च अनन्तरं अनेके निवेशकाः कम्पनीयाः प्रतिक्रियायाः व्याख्यानस्य च विषये प्रश्नान् उत्थापितवन्तः वस्तुतः समानाः घटनाः एकान्तप्रकरणाः न भवन्ति । अस्मिन् वर्षे आरम्भात् एव अनेके कम्पनीकार्यकारी अवैधरूपेण अल्पकालीनव्यापारं कुर्वन्ति, यत् केषाञ्चन व्यापारिकनेतृणां दुर्बलकानूनीजागरूकतां, कानूनभङ्गस्य न्यूनव्ययस्य च प्रतिबिम्बं करोति अराजकतां निवारयितुं अलार्मघण्टां वादयितुं आवश्यकम्।

जुलैमासस्य आरम्भे तिआण्डी वन इत्यनेन प्रकाशितेन प्रासंगिकेन घोषणया ज्ञातं यत् चेन् शेङ्गः अस्मिन् वर्षे मार्चमासे तिआण्डी वन इत्यनेन क्रीतवान् ।संग्रह १२८,९०० भागाः एषः व्यवहारः तिआण्डी क्रमाङ्कस्य १ स्टॉकस्य अन्तिमविक्रयणस्य तिथ्याः षड्मासानां अन्तः अभवत्; तिआण्डी क्रमाङ्कः १ इत्यनेन उक्तं यत् चेन् शेङ्गस्य अल्पकालीनव्यापारः स्वस्य भागधारकतां वर्धयितुं योजनां कार्यान्वन् कम्पनीयाः भागविक्रये तस्य व्यक्तिगतस्य "सञ्चालनदोषस्य" कारणेन अभवत् कम्पनीयाः निदेशकमण्डलेन उक्तं यत् सः प्रासंगिककर्मचारिभ्यः आग्रहं करिष्यति यत् ते कम्पनीयाः स्टॉकानां क्रयविक्रयस्य व्यवहारं सख्यं नियमितं कुर्वन्तु, भागधारकाणां, निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां, निकटसम्बद्धानां जनानां च प्रबन्धनं प्रशिक्षणं च सुदृढं कुर्वन्तु, प्रासंगिकव्यापारशिक्षणं च सुदृढं कुर्वन्तु पुनः समानानि घटनानि न भवन्ति इति परिहरन्तु।

निदेशकस्य पितुः अवैधः अल्पकालिकः व्यापारः प्रायः सार्धवर्षं यावत् अभवत्, अध्यक्षस्य पत्न्याः अवैधरूपेण स्टॉकव्यापारे १५ कोटि युआनतः अधिकं धनं सम्मिलितम्, निदेशकस्य माता च लाभं प्राप्तुं स्टॉक् क्रीतवती... अस्मिन् वर्षे आरभ्य अनेके सन्ति सूचीकृतकम्पनीषु निदेशकैः, पर्यवेक्षकैः, तेषां ज्ञातिभिः च अवैधरूपेण अल्पकालिकव्यवहारः कृतः , केवलं जुलाईमासस्य मध्यभागे क्वार्ट्ज् कम्पनी लिमिटेड्, यशेङ्ग ग्रुप् इत्यादीनां बहूनां सूचीकृतानां कम्पनीनां विनिमयात् चेतावनी प्राप्ता केचन कम्पनयः एतत् "सञ्चालनदोषाः", "इच्छया अभिप्रायः नास्ति", "नियमानाम् अवगमने असफलता" इत्यादीनां कारणं वदन्ति तथापि एतादृशी वाक्पटुता प्रायः निवेशकान् प्रत्यययितुं कठिनं भवति, तथा च "अन्तर्गतव्यापारः" "इच्छया कृतानि" इत्यादीनां स्वराणां प्रश्नं कुर्वन्ति " काले काले दृश्यन्ते ।

वस्तुतः प्रतिभूतिकानूनस्य अनुच्छेदः ४४ इत्यनेन प्रासंगिकव्यवहारस्य प्रतिबन्धाः सर्वदा स्पष्टतया निर्धारिताः सन्ति । सूचीकृतकम्पन्योः ५% अधिकं भागं धारयन्तः भागधारकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च व्यवहारः, यत्र तेषां जीवनसाथी, तत्कालीनपरिवारस्य सदस्याः च सन्ति, अन्येषां खातेन धारितानां कम्पनी-समूहानां क्रयणविक्रयणं च षड्मासाभ्यन्तरे अवैधं भवति अल्पकालिक व्यापार। सूचीकरणात् पूर्वं परामर्शपदे कम्पनीयाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च सर्वे कानूनविनियमानाम् प्रतिभूतिज्ञानस्य च व्यवस्थितप्रशिक्षणं प्राप्नुवन्ति स्म, तथा च स्वपरिवारस्य पर्यवेक्षणं शिक्षणं च कर्तुं स्वदायित्वं निर्वहन्ति स्म तथापि केचन अवैधाः अल्पकालिकव्यवहाराः अद्यापि बहुधा भवन्ति स्म, यत् केषाञ्चन निदेशकानां, पर्यवेक्षकाणां, वरिष्ठकार्यकारीणां च विपण्यस्य तथा कानूनस्य शासनस्य विषये अवगमनस्य अभावं प्रतिबिम्बयति।

तथाकथितानां "सञ्चालनदोषाणां" यथायोग्यं मूल्यं दातुं अवैधकार्यस्य व्ययस्य वृद्धिः तात्कालिकः । सार्वजनिकसूचनातः न्याय्यं चेत्, निदेशकैः, पर्यवेक्षकैः, तेषां ज्ञातिभिः च केचन "दुर्व्यवहाराः" महत्त्वपूर्णकम्पनीसूचनायाः प्रकटीकरणात् पूर्वं खिडकीकालस्य मध्ये अभवन् अल्पकालिकव्यवहारस्य "दुर्व्यवहाराः" अन्तःस्थव्यापारस्य शङ्का भवितुं शक्नुवन्ति एतादृशानां उल्लङ्घनानां नित्यं निवारणार्थं प्रासंगिकविभागानाम् पर्यवेक्षणं सुदृढं कर्तुं आवश्यकता वर्तते तथा च बृहत् आँकडाप्रौद्योगिक्याः बहुआयामीनिरीक्षणविश्लेषणस्य च उपयोगः करणीयः येन उल्लङ्घकानां कुत्रापि निगूढं न भवति। तस्मिन् एव काले अवैध-अल्पकालीन-व्यापारस्य कृते वर्तमान-दण्डाः प्रायः अवैध-लाभानां समर्पणं यावत् सीमिताः भवन्ति, येन अवैध-क्रियाकलापानाम् पर्याप्तं निवारणं न भवति , न तु केवलं "क्षमायाचनां"।

"मुख्य अल्पसंख्यकत्वेन" सूचीकृतकम्पनीनां निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च कम्पनीयाः गुणवत्तां सुधारयितुम्, लघुमध्यम-आकारस्य भागधारकाणां वैध-अधिकारस्य हितस्य च रक्षणस्य महत्त्वपूर्णं कार्यं स्कन्धे वहन्ति सूचीकृतकम्पनीनां निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च कम्पनीयाः भागधारकाणां च प्रति निष्ठावान् परिश्रमिणः च भवेयुः, निरन्तरं स्वस्य कानूनीजागरूकतां सुधारयितुम्, स्वस्य च नियन्त्रणं कुर्वन्तु, अपि च महत्त्वपूर्णतया "तेषां परितः ये सन्ति" इति। नवेन सह " ।राष्ट्रस्य नव अनुच्छेदाः"" इत्यस्य प्रवर्तनेन पूंजीबाजारे सूचीकृतकम्पनीनां उच्चगुणवत्तायुक्तविकासाय अधिकानि आवश्यकतानि अग्रे स्थापितानि केवलं कानूनविधानानाम् अनुपालनेन स्वप्रतिज्ञां च पालयित्वा एव सूचीकृतकम्पनयः यथार्थतया "आकाशे पृथिव्यां च स्थातुं शक्नुवन्ति