समाचारं

चीनदेशे अस्य प्रकारस्य प्रथमः! "UAV क्वाण्टम् प्रौद्योगिकी" हेफेई मेट्रोयानस्य सुरक्षितसञ्चालनस्य रक्षणं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ड्रोन्-इत्यनेन मेट्रो-यानस्य उपरि न्यून-उच्चतायां भू-स्थितेः निरीक्षणं वास्तविक-समये भवति, मेट्रो-अन्तर्गत-स्थितीनां निगरानीयता क्वाण्टम्-सटीकता-मापनेन भवति, तथा च कदापि शीघ्र-चेतावनी-प्रदानं भवति... 22 जुलाई-दिनाङ्के हेफेई-रेल-समूहेन घोषितं यत्... रेलपारगमनरेखाजालसञ्चालनस्य सुरक्षा, रेलपारगमनरेखा ४ आधिकारिकतया पूर्ण-अन्तरिक्ष-बुद्धिमान्-संवेदन-निरीक्षण-प्रणालीं प्रारब्धवती अस्ति । इदं ज्ञायते यत् एषा प्रणाली न्यून-उच्चतायाः बुद्धिमान्-निरीक्षणस्य, क्वाण्टम्-सटीकता-मापनस्य च मूल-प्रौद्योगिकीद्वयं संयोजयति, चीनदेशे च अस्य प्रकारस्य प्रथमा अस्ति


हेफेई कक्षारेखा ४ इत्यत्र नियोजितः ड्रोन् सफलतया उड्डीयत

रेलपारगमनजालस्य परिचालनसुरक्षां अधिकतमं सुनिश्चित्य अवैधनिर्माणस्य संरचनात्मकसुरक्षां प्रभावितं न भवेत् इति निवारयितुं हेफेईरेलः हालवर्षेषु न्यून-उच्चतायां क्वाण्टम-प्रौद्योगिक्यां च गभीररूपेण संलग्नः अस्ति, तथा च पूर्णस्य नूतनस्य प्रतिरूपस्य अग्रणीः अस्ति -अन्तरिक्ष बुद्धिमान् संवेदन निरीक्षण प्रणाली। "सरलतया वक्तुं शक्यते यत्, एतत् न्यून-उच्चतायां वास्तविकसमये भू-स्थितेः निरीक्षणार्थं ड्रोन्-इत्यस्य उपयोगं करोति, तथा च भूमिगत-स्थितेः निरीक्षणार्थं क्वाण्टम्-सटीकता-मापन-प्रौद्योगिक्याः उपयोगं करोति, हेफेई-रेल-समूहस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य मते, न्यून-उच्चतायां बुद्धिमान् निरीक्षण-प्रणाली कर्तुं शक्नोति use drones and intelligent AI एषा प्रौद्योगिकी विश्लेषणं प्रारम्भिकचेतावनी च सक्षमं करोति, स्वयमेव बृहत्निर्माणयन्त्राणि, वाहनानि, अवैधसञ्चालनानि च इत्यादीनां जोखिमबिन्दूनां पहिचानं करोति, तथा च पटलसंरक्षणक्षेत्राणां सुरक्षाप्रबन्धनस्य दक्षतायां सुधारं करोति "पारम्परिकहस्तनिरीक्षणपद्धतिभिः सह तुलने ड्रोन्-इत्यस्य 'वेगेन धावनं, उच्चं स्थित्वा, दूरं च द्रष्टुं' इति निहिताः लाभाः सन्ति। कृत्रिमबुद्धि-एल्गोरिदम्-प्रत्यारोपणेन सह मिलित्वा ते न केवलं निरीक्षणं २ तः ४ गुणान् सुधारयितुं शक्नुवन्ति It is highly efficient तथा च सशक्तगतिशीलता, उच्चस्तरस्य स्वचालनस्य, न्यूननिवेशव्ययस्य च लक्षणं भवति, येन जनशक्तिस्य आवश्यकतां महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, निरीक्षणस्य गुणवत्तायां च सुधारः कर्तुं शक्यते” इति


हेफेई रेल सुरक्षा रिजर्व बुद्धिमान संवेदन निरीक्षण मञ्च

विशालनिरीक्षणव्ययस्य समस्यानां समाधानार्थं तथा च पटलसुरक्षासंरक्षणक्षेत्रस्य वास्तविकसमयनिरीक्षणस्य कठिनतायाः समाधानार्थं हेफेई ट्रैकेन अभिनवरूपेण पटलसुरक्षायाः ऑप्टिकलफाइबरबुद्धिमान् पूर्वचेतावनीप्रणालीं प्रयुक्तम् "एषा प्रणाली वितरित-आप्टिकल-फाइबर-संवेदनस्य क्षेत्रे क्वाण्टम्-सटीकता-मापन-प्रौद्योगिकीम् प्रयोक्तुं शक्नोति, सुरङ्ग-मध्ये एकं साधारणं ऑप्टिकल्-फाइबरं ऑप्टिकल-फाइबर-रूपेण परिणमयित्वा, स्थानानि श्रोतुं, भेदं कर्तुं च क्षमतायुक्तं, वास्तविक-समय-निरीक्षणं, पूर्ण-क्षेत्रीय-कवरेजं च प्राप्तुं शक्नोति प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् एषा प्रणाली न केवलं पारम्परिकनिरीक्षणस्य विशालं व्ययम् अतिक्रमयति, अपितु प्रकाशीयतन्तुभ्यः घुसपैठसंकेतानां बुद्धिपूर्वकं परिचयस्य क्षमताम् अपि ददाति। "द्वयोः प्रणालीयोः गहनं एकीकरणं रेलसुरक्षा आपत्कालेषु उत्तमं प्रतिक्रियां दातुं शक्नोति तथा च यात्रिकसुरक्षायाः कृते 'द्विगुणबीमा' प्रदातुं शक्नोति।"

द्वयोः प्रणालयोः गहनं एकीकरणं फाइबर ऑप्टिक पूर्वचेतावनीप्रणाल्याः २४ घण्टानां निर्बाधनिरीक्षणस्य तथा न्यून-उच्चता-निरीक्षण-प्रणाल्याः सज्जप्रस्थानस्य स्पष्टनिरीक्षणस्य च लाभानाम् पूर्णं क्रीडां ददाति तौ परस्परं बलात् शिक्षे, रेलसुरक्षा आपत्कालेषु उत्तमं प्रतिक्रियां दातुं परस्परं अवलम्बतः च। एतत् तादृशी स्थितिं परिहरति यत्र प्रणाल्याः आँकडापृथक्करणस्य व्यक्तिगतसञ्चालनस्य च कारणेन तालमेलं निर्मातुं न शक्नुवन्ति ।

(सञ्चारकर्त्ता झू क्षियाओटोङ्गः तान मेलिंग् च)