समाचारं

[विशेषतः लेखः] Microsoft-विच्छेदस्य मूल्यं कः ददाति?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Microsoft-विच्छेदस्य मूल्यं कः ददाति ?

ओउ सा

अमेरिकादेशे माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रणाली-उपकरणानाम् बृहत्-प्रमाणेन विच्छेदेन विश्वस्य विभिन्न-उद्योगानाम् आर्थिक-हानिः विविध-प्रमाणेन अभवत् एषा घटना मुख्यतया विण्डोज-प्रणाल्या सह सुसज्जितस्य सुरक्षा-सॉफ्टवेयर-कार्यक्रमस्य उन्नयनस्य त्रुटिः अभवत् इति अस्पष्टम् अस्ति यत् सॉफ्टवेयर-विकास-कम्पनी "Zhongdike" इत्यनेन सम्बन्धितहानिः दास्यति वा इति ।

२१ दिनाङ्के सीएनएन-रिपोर्ट्-अनुसारं अमेरिकन-संशोधनसंस्थायाः एण्डर्सन् इकोनॉमिक-समूहस्य मुख्यकार्यकारी पैट्रिक् एण्डर्सन् इत्यनेन अनुमानितम् यत् अस्याः घटनायाः कारणेन आर्थिकहानिः १ अरब अमेरिकी-डॉलर्-अधिकं भवितुम् अर्हति इति

एण्डर्सन् इत्यनेन उक्तं यत् अमेरिकीकारविक्रेतृभ्यः सेवां प्रदाति इति सॉफ्टवेयरकम्पनी सिडिका ग्लोबल इत्यस्याः अद्यैव हैकर-आक्रमणस्य कारणेन ग्राहकानाम् एक-अर्ब-डॉलर्-रूप्यकाणां हानिः अभवत्, एषा घटना केवलं एकं उद्योगं प्रभावितवती, माइक्रोसॉफ्ट-विच्छेदेन च "ग्राहकाः प्रभाविताः अभवन् व्यापारेषु, तथा च [प्रभावः] असुविधातः आरभ्य तीव्रविघटनपर्यन्तं अपूरणीयक्षतिपर्यन्तं भवति” इति ।

विच्छेदेन विमान-उद्योगस्य विशेषतया गम्भीराः हानिः अभवत्, विश्वे सहस्राणि विमानयानानि रद्दीकृतानि, दशसहस्राणि विमानयानानि विलम्बितानि, विमानस्थानकेषु बहूनां यात्रिकाः अटन्ति च

यद्यपि झोङ्गडाइकेन क्षमायाचना कृता तथापि प्रभावितग्राहकानाम् क्षतिपूर्तिं करिष्यति वा इति सीएनएन-संस्थायाः जिज्ञासायाः प्रतिक्रियां न दत्तवती ।

अमेरिकादेशस्य वेडबुश सिक्योरिटीज इत्यस्य तकनीकीविश्लेषकः दान इव्स् इत्यस्य मतं यत् एषा घटना बहूनां मुकदमानां प्रवर्तनं करिष्यति "यदि भवान् 'क्राउड् स्ट्राइक' इत्यस्य वकीलः अस्ति तर्हि सम्भवतः एतत् ग्रीष्मकालं सम्यक् व्यतीतुं न शक्नोति।" ."

परन्तु रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य शोधकः जेम्स् लुईस् इत्यस्य मतं यत् झोङ्गडाई-ग्राहकयोः मध्ये अनुबन्धे छूट-खण्डः भवितुम् अर्हति, येन सः क्षतिपूर्तिं परिहरति

सीएनएन इत्यनेन ज्ञापितं यत् झोङ्गडाइकः जालसुरक्षाक्षेत्रे "उद्योगस्य नेता" अस्ति, यस्य वार्षिकं राजस्वं ३ अरब अमेरिकीडॉलरात् अधिकं भवति ।

Wedbush Securities इत्यस्य Ives इत्यस्य मतं यत् Zhongdike इत्यस्य ग्राहकाः अस्याः घटनायाः कारणात् कम्पनीं त्यक्तुं न शक्नुवन्ति, यतः अन्यसेवाप्रदातृभ्यः परिवर्तनं अधिकं लाभप्रदं न भवेत्, परन्तु "Zhongdang" इत्यस्य प्रतिष्ठायाः क्षतिः न भवितुम् अर्हति It goes without भविष्ये नूतनान् ग्राहकान आकर्षयितुं तस्य कृते सुकरं न भविष्यति इति वदन्।

एरिक् ओ'नील् नामकः साइबरसुरक्षाविशेषज्ञः पूर्वः एफबीआई-प्रतिगुप्तचर-एजेण्टः च अवदत् यत् साइबरसुरक्षासेवा-उद्योगे स्पर्धा तीव्रा अस्ति, क्राउड्स्ट्रक्-समवयस्काः च पाई-खण्डं प्राप्तुं अवसरं गृह्णन्ति, तेषां विक्रेतारः च डींगं मारयितुं शक्नुवन्ति यत् " एतत् कदापि न अभवत् अस्माकं कृते अभवत्” इति ।

माइक्रोसॉफ्ट विण्डोज प्रणाल्या सह सुसज्जितस्य "CrowdStrike" सुरक्षासॉफ्टवेयर उन्नयनकार्यक्रमस्य त्रुटिकारणात् विश्वस्य अनेकस्थानेषु १८ तमे GMT दिनाङ्कस्य सायं कालात् आरभ्य अवकाशसमयः अभवत्, येन परिवहनं, वित्तं, चिकित्सा, होटेलम् इत्यादयः उद्योगाः प्रभाविताः, येन समस्याः अनेकेषां उद्यमानाम् व्यक्तिगतप्रयोक्तृणां च गम्भीराः हस्तक्षेपः, पेरिस् ओलम्पिकस्य केचन प्रणाल्याः अपि प्रभाविताः अभवन् ।

माइक्रोसॉफ्ट-संस्थायाः २० दिनाङ्के उक्तं यत् प्रायः ८५ लक्षं विण्डोज-प्रणाली-यन्त्राणि प्रभावितानि सन्ति । "झोङ्गडाई" कम्पनी २१ दिनाङ्के अवदत् यत् एतेषां उपकरणानां पर्याप्तः भागः सामान्यसञ्चालने पुनः आगतः अस्ति। परन्तु व्यावसायिकाः सावधानं कुर्वन्ति यत् अद्यापि विभिन्नेषु उद्योगेषु अस्य दोषस्य प्रभावं चिकित्सितुं बहुकालं यावत् समयः स्यात् । (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)