समाचारं

अनुमानितं मूल्यं १० कोटि आरएमबी अस्ति, केवलं नवीनीकरणे १३ मिलियन आरएमबी व्ययः अभवत् ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गझौनीलामगृहम्विपण्यां किमपि नूतनं वस्तु अस्ति।

अधुना एव अलीबाबा एसेट् इत्यस्य नीलाममञ्चेन प्रथमपङ्क्तौ नदीदृश्यं नगरगृहं प्रारब्धम् ।विपण्यमूल्याङ्कनं १० कोटिपर्यन्तं भवति, एकं सम्यक् "लघु लक्ष्यम्"!

सम्पत्तिः जियांगहेहुई मध्ये कक्ष 103, भवन 4, Zhonghai Yudao जिला 2 (Yudao Jianghe Confluence Apartment District 2) अस्ति।एककस्य मूल्यं ३६०,००० युआन्/वर्गमीटर् यावत् अधिकम् अस्ति ।

"चबूतरागृहे अपि नदीदृश्यं दृश्यते।"सम्पूर्णे द्वितीयमण्डले केवलं १२ यूनिट् सन्तिदुर्लभता अद्यापि केचन सन्ति। "समीपस्थेषु भण्डारेषु अचलसम्पत्-एजेण्ट्-जनाः अस्मान् अवदन् यत् परितः सेकेण्ड-हैण्ड्-आवास-विपण्ये एतादृशाः बहवः सम्पत्तिः नास्ति। ते अस्य गृहस्य व्यवहारे अपि निकटतया ध्यानं ददति, यस्य क्षेत्रे समान-उत्पादानाम् कृते निश्चितं सन्दर्भ-महत्त्वं भवितुम् अर्हति नगरकेन्द्रे वा ।

एषः सम्पत्तिः मध्ये भविष्यति१७ अगस्तदिनाङ्के १०:३० वादनतः १८ अगस्तदिनाङ्के १०:३० वादनपर्यन्तं(विलम्बं विहाय) २.ऑनलाइन नीलाम .यतः लक्ष्यस्य कुलमूल्यं नेत्रयोः आकर्षकं भवति, प्रेससमयपर्यन्तं, अभवन्प्रायः ६०,००० जनाः पश्यन्ति स्म . यद्यपि विपण्यमूल्यं १० कोटिः अस्ति तथापि आरम्भमूल्यं अतीव "अन्तःकरणीयम्" अस्ति तथा च अहं प्रत्यक्षतया २०% छूटं दत्तवान्।२०.८८ मिलियन युआन् तः आरभ्य

एषा अवधारणा का अस्ति ?

वयं Hangzhou Transparent House Sales Network इत्यत्र एक-कक्ष-एक-मूल्य-सूचीं परीक्षितवन्तः, यत् अस्य टाउनहाउसस्य मूल-प्रथम-हस्त-गृह-मूल्यं (रूक्षं) दर्शयतिपञ्जीकृतमूल्यं ८६,०००.४ युआन्/वर्गमीटर् अस्ति, यस्य कुलमूल्यं २३.९८५ मिलियन युआन् अस्ति । . अर्थात् .प्रारम्भिकमूल्यं प्रथमहस्तगृहस्य मूलविक्रयमूल्यात् ३.१०५ मिलियन युआन् न्यूनम् अस्ति ।इदं "भङ्गमूल्यं" अस्ति, परन्तु दाखिलमूल्येन सह तुलने विपण्यमूल्यांकनमूल्यं ७६.०१५ मिलियन युआन् वर्धितम् अस्ति ।प्रायः चतुर्गुणः ।

गृहं एव पश्यामः भूमौ उपरि प्रथमतलम् अतीव विशालं वासगृहं, भोजनालयं च अस्ति तथा च भूमौ उपरि द्वितीयतलं सुइट्, अतिथिकक्षं तथा च भूमौ उपरि तृतीयतलं अतीव विशालः मुख्यशय्यागृहः, यत्र अध्ययनं, वासःगृहं, बाथटबसहितं वाष्पगृहं च अस्ति ।

Ocean Star Crystal Lamp (विषयः यथावत् वितरितः भवति, स्थले एव दर्शनस्य अधीनम्)

अपि च, एषः सेट्नगरगृहेषु अपि बहु मुक्तक्षेत्रम् अस्ति ।, तहखाना चतुर्थतलक्षेत्रं च सहितं, यस्य उपयोगेन सुइट्, अध्ययनकक्षं, श्रव्य-दृश्य-कक्षं, नानी-कक्षम् इत्यादीनि स्थापयितुं शक्यते, सर्वं योजितं, अस्मिन् नगरगृहे अस्तिप्रयुक्तक्षेत्रं ७०० वर्गमीटर् अधिकं भवति, अन्तरिक्षम् अद्यापि अतीव उदारम् अस्ति।

किमर्थम् एतत् नगरगृहं एतावत् उच्चं विपण्यमूल्यं प्राप्नोति ?

जियाङ्घेहुई-स्थानस्य अतिरिक्तं यत्र मुखं "सुवर्णस्य चम्मचम्" कृत्वा जन्म प्राप्नोत्, तत्र अतीव महत्त्वपूर्णः बिन्दुः अपि अस्ति यत् एतत् सूक्ष्मतया अलङ्कृतं पङ्क्तिगृहम् अस्ति । अलीबाबा सम्पत्तिनिलामपृष्ठस्य अनुसारं .केवलं उत्तमसज्जायाः मूल्यं १३ मिलियन युआन् व्ययः अभवत्, यथा: प्रथमतलस्य वासगृहं भवतिश्वेत संगमरमर पृष्ठभूमि भित्ति, स्नानगृहस्य उपयोगायलौफेन् तथा ग्रोहे, शेषं गृहं मूलतः विलासिनीवस्तूनाम् अथवा प्रथमस्तरीयब्राण्डैः निर्मितम् अस्ति ।

तदतिरिक्तं एषः गुणःअपि च द्वौ पार्किङ्गस्थानौ सह आगच्छति, प्रारम्भिकनिविदामूल्ये नास्ति, गृहेण सह मिलित्वा क्रयणस्य आवश्यकता वर्तते।पार्किङ्गस्थानस्य मूल्यं प्रतिपार्किङ्गस्थानम् ७,००,००० युआन् भवति ।

उल्लेखनीयं यत्,एषः सामान्यः वाणिज्यिकनिलामः अस्ति , अर्थात् स्वामिना न्यस्तं सामान्यं नीलामम्, न तु दिवालियापनादिकारणात् न्यायिकनिलामम्।एतत् सूचीकरणम्न मुकदमाः, न जब्धः, न परिचालनस्य स्थितिः, न पट्टे, न च सहस्वामित्वं। अन्येषु शब्देषु क्रेतृणां चिन्ता नास्ति । गृहस्वामी २०१८ तमस्य वर्षस्य जनवरीमासे एतत् अपार्टमेण्टं क्रीतवन् ।अयं नगरगृहं पञ्चवर्षेभ्यः अस्ति, तत्र व्यक्तिगत-आयकरः मूल्य-वृद्धिकरः वा नास्ति, तथा च भविष्यस्य स्वामिनः कृते बहु धनं रक्षितुं शक्नोति

परन्तु अस्यैव कारणात् नीलामपृष्ठे स्पष्टतया दृश्यते यत्,व्यवहारस्य समाप्तेः अनन्तरं क्रेतुः अतिरिक्तं सॉफ्टवेयरसेवाशुल्कं (व्यवहारमूल्यस्य ०.५%-१%), आयोगं (व्यवहारमूल्यस्य ०.५%) च दातुं प्रवृत्तः भवति । . यदि वयं २०.८८ मिलियन युआन् इत्यस्य नीलाममूल्यं गृहीत्वा व्यवहारस्य गणनां कुर्मः तर्हि न्यूनातिन्यूनं २०८,८०० युआन् दातव्यं भविष्यति।यदि भवन्तः १० कोटिः प्राप्नुवन्ति तर्हि न्यूनातिन्यूनं १० कोटि युआन् दातव्यं भवति!

झोन्घाई युडाओ इत्यनेन सदैव मार्केट्-अवधानं आकर्षितम् अस्ति ग्राम तथा ओलम्पिक क्रीडा केन्द्र, 1999।प्रथमपङ्क्तिनदीदृश्ययुक्तं सम्यक् कक्षम्।

झोन्घाई युडाओ-नगरं सैनबाओ-स्थानकात् ५०० मीटर्-अधिकं दूरम् अस्ति यत्र मेट्रो-रेखा ६, ९ च मिलति, तथा च १९-रेखायाः युदाओ-स्थानकात् ६०० मीटर्-अधिकं दूरम् अस्ति । समीपे किआन्जियाङ्ग विदेशीयभाषा प्रयोगात्मकविद्यालयः (नववर्षीयः सुसंगतः विद्यालयः) तथा हाङ्गझौ किआन्जियाङ्ग बेथेस्डा अन्तर्राष्ट्रीयविद्यालयः (निजी) अस्तिभविष्ये IFC अपि अस्ति ।

प्रथमपङ्क्तिनदीदृश्यस्य आशीर्वादेन तादृशस्य गृहस्य किं मूल्यम् ?

समुदाये अद्यतनतमः नीलामः जुलाई-मासस्य ३ दिनाङ्के अभवत् ।इदं वाणिज्यिकनिलामम् अपि आसीत् केवलं ७७ लक्षं युआन् एव ।तस्य समकक्षं एककमूल्यं ५५,००० युआन्/वर्गमीटर् अस्ति ।जूनमासे समुदायस्य सेकेण्डहैण्ड् आवासमञ्चविपण्ये ६१,७०० युआन्/वर्गमीटर् इत्यस्य औसतव्यवहारमूल्येन सह तुलने एतत् वक्तुं शक्यते यत् लीकेजः सफलतया उद्धृतः।

जियाङ्घेहुई क्षेत्रे अपि स्थितः फेङ्गकी किआन्चाओ इत्यनेन २०२२ तमस्य वर्षस्य जूनमासात् आरभ्य फौजदारीनिलामेषु त्रीणि प्राङ्गणगृहाणि विक्रीताः ।लेनदेन-एकक-मूल्य-परिधिः १३०,००० तः १९०,००० युआन्-पर्यन्तं भवति यदि पार्किङ्ग-स्थानानि समाविष्टानि सन्ति तर्हि यूनिट्-मूल्यं मूलतः २,००,००० युआन्/वर्गमीटर्-पर्यन्तं प्राप्तुं शक्नोति ।

वयं स्थावरजङ्गम-उद्योगे बहवः जनानां परामर्शं कृतवन्तः, ते सर्वे अवदन् यत् नगरस्य केन्द्रे नगरगृह-आङ्गणानि सर्वदा उच्चस्तरीयं उत्पादं भवन्ति ।स्वकीया स्वतन्त्रा मूल्यव्यवस्था अस्ति . अतः अद्यत्वे किं दुर्लभगुणयुक्तः एतादृशः स्थावरजङ्गमः जनान् तस्य मूल्यं दातुं महतीं धनं व्ययितुं इच्छुकं करिष्यति? वयं निरन्तरं ध्यानं दास्यामः।