समाचारं

मात्रां वर्धयित्वा अधिकं गच्छन्तु! ए शेयर्स् इत्यस्य सुपर ट्रैक सामूहिकरूपेण भग्नः अभवत्!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य ए-शेयराः न्यूनाः अभवन्, उच्चतरं च गतवन्तः, चिनेक्स्ट् सूचकाङ्कस्य सर्वाधिकं प्रबलं प्रवृत्तिः आसीत्, यत् शङ्घाई-स्टॉक-एक्सचेंज-५०, सीएसआई ३०० च क्रमशः ६ दिवसान् यावत् वर्धितौ, तथा च विगतमासे द्वयोः अपि नूतन-उच्चतम-स्तरं प्राप्तवान् । द्वयोः नगरयोः कारोबारः ६८१.७ अब्ज युआन् आसीत् ।

विपण्यां जहाजनिर्माणं, विमाननिर्माणं, लिथोग्राफीयन्त्राणि, सार्वजनिकपरिवहनं च इत्यादयः क्षेत्राणि शीर्षलाभानां मध्ये आसन्, यदा तु ताम्रकेबलस्य उच्चगतिसंयोजनं, युआन्वर्से, चेलुयुन्, एप्पल् कन्सेप्ट् इत्यादीनि क्षेत्राणि शीर्षहानिषु अन्यतमाः आसन्

विण्ड् इत्यस्य वास्तविकसमयनिरीक्षणदत्तांशैः ज्ञायते यत् विद्युत्साधन-उद्योगे मुख्यनिधिषु २.५ अरब-युआन्-अधिकं शुद्धप्रवाहः प्राप्तः, तथा च राष्ट्रियरक्षा-सैन्य-उद्योगः, यन्त्राणि उपकरणानि च, चिकित्सा-जीवविज्ञानं, सार्वजनिक-उपयोगिताश्च शुद्धं प्राप्तवन्तः १ अरब युआन् अधिकस्य प्रवाहः । केवलं कतिपयेषु उद्योगेषु यथा सङ्गणकं, माध्यमं च प्रमुखधनस्य शुद्धनिर्गमः अभवत् ।

मार्केट्-दृष्टिकोणं पश्यन् गुओताई जुनान् इत्यनेन सूचितं यत् समग्र-विपण्य-विश्वासः महत्त्वपूर्णतया पुनः न स्थापितः इति आधारेण लघु-मध्यम-आकारस्य टोप्याः अतिविक्रयणस्य निरन्तरता एकस्मिन् समये एव द्रष्टव्या अस्ति लघु-मध्यम-आकारस्य टोपी-सूचकाङ्कानां लक्ष्याणां च वर्तमानमूल्यांकनानि अद्यापि न्यूनस्तरस्य सन्ति, पुनः उत्थानस्य प्रवृत्तेः पुष्टिः कृत्वा, अद्यापि अग्रे सहभागितायाः बहु स्थानं वर्तते। सारांशेन वक्तुं शक्यते यत् अस्मिन् स्तरे अस्माभिः सावधानीपूर्वकं स्वस्थानानि समायोजितव्यानि तथा च पुनःप्रत्यागमनप्रवृत्तेः निश्चयः वर्धते ततः परं पुनःप्रत्यागमनप्रवृत्तौ सक्रियरूपेण भागं ग्रहीतव्यम्।

गुओलियन सिक्योरिटीज इत्यस्य मतं यत् अर्धवार्षिकप्रतिवेदनस्य प्रदर्शनपूर्वसूचनायाः प्रकटीकरणेन विदेशेषु व्याजदरेषु कटौतीनां अग्रिमेण च विपण्यपुनरुत्थानः आसन्नः भवितुम् अर्हति, शैलीपरिवर्तने च बलं दत्तं भवति। नवीनतमस्य अर्धवार्षिकप्रतिवेदनस्य पूर्वानुमानस्य पृष्ठपरीक्षायाः अनुसारं द्वितीयत्रिमासे विपण्यस्य लाभवृद्धेः दरः प्रथमत्रिमासे अपेक्षया दुर्बलः न भविष्यति। अर्धवर्षस्य परिणामस्य पूर्वानुमानस्य सकारात्मकः दरः प्रायः ४०% भवति, यः पूर्ववर्षद्वयस्य समानः एव अस्ति । यदि व्याजदरकटनचक्रं आरभ्यते तर्हि घरेलुतरलतायाः दबावः न्यूनीभवति, मूल्याङ्कनं च क्रमेण पुनः प्राप्तुं शक्नोति ।

उष्णस्थानानां दृष्ट्या रक्षा-सैन्य-उद्योगस्य भण्डारः सर्वत्र सुदृढः अभवत्, जहाजनिर्माणं, विमाननिर्माणं, बृहत्विमानं, सैन्य-नागरिक-एकीकरणम् इत्यादीनां उपक्षेत्राणां च दृढं लाभः अभवत् ट्रायङ्गल् डिफेन्स, एवीआईसी हेवी मशीनरी, हुआकिन् टेक्नोलॉजी, एवीआईसी ऑप्टोइलेक्ट्रॉनिक्स इत्यादयः शीर्षलाभानां मध्ये आसन् । शीर्षदशसु ईटीएफ-लाभेषु षट् सैन्य-उद्योगेन सह सम्बद्धाः आसन्, सर्वे च २% अधिकं वर्धिताः ।

अद्यैव शङ्घाईनगरस्य अनेकविभागाः संयुक्तरूपेण "नागरिकबृहत्विमानानाम् उच्चस्तरीय औद्योगिकशृङ्खलानां विकासस्य समर्थनं विश्वस्तरीयनागरिकविमाननउद्योगसमूहानां निर्माणं च प्रवर्तयितुं शङ्घाईनगरस्य अनेकाः नीतयः उपायाः च" जारीकृतवन्तः , घरेलुबृहत्नागरिकविमानानाम् उत्पादनक्षमतायां बहुधा सुधारः भविष्यति, तथा च शङ्घाई नवीन उच्चस्तरीयबृहत्विमानउद्योगशृङ्खलायां ६० तः अधिकाः प्रमुखाः उद्यमाः प्रवर्तयिष्यन्ते, संवर्धिताः च भविष्यन्ति, तथा च बृहत्सु स्थानीयसमर्थकआपूर्तिकर्तानां सहकारीएककानां च संख्या aircraft industry chain will reach about 150. 70 अरब युआन् अधिकं नूतननिवेशः साकारः भविष्यति, तथा च बृहत् विमान उद्योगस्य परिमाणं प्रायः 80 अरब युआन् यावत् भविष्यति।

हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् बृहत् विमाननिर्माण-उद्योगे सहायक-उद्यमानां विस्तृत-श्रेणी सम्मिलितं भवति, प्रौद्योगिकी-आर्थिक-विकासं प्रवर्धयितुं प्रबल-क्षमता अस्ति, मम देशस्य विमानन-क्षेत्रस्य औद्योगिक-उन्नयनं च प्रभावीरूपेण प्रवर्तयितुं शक्नोति |. वर्तमान समये C919 बृहत् विमानस्य कृते वायुवाहितसाधनानाम् इञ्जिनानां च स्थानीयकरणस्य स्तरः न्यूनः अस्ति, तथा च विदेशीयनिर्मातृभिः चीन-विदेशीय-संयुक्त-उद्यमैः च सहायक-उपकरणानाम् अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति, वायुवाहक-प्रणाली उपशृङ्खलायाः निरन्तर-निर्माणेन सह तथा इञ्जिन उपशृङ्खला, आन्तरिकरूपेण उत्पादितानां उपकरणानां अनुपातः मूल्यं च वर्धितः अस्ति, अनुपातस्य निरन्तरं सुधारः भविष्यति, येन अधिकानि प्रचुराणि औद्योगिकनिवेशस्य अवसराः आनेतुं शक्यन्ते।

अद्यत्वे लिथोग्राफी मशीन अवधारणा स्टॉक्स् अधिकमात्रायां उद्घाटिताः, एकदा क्षेत्रसूचकाङ्कः च प्रायः ३% वर्धितः ।

Laning Equipment इत्यस्य दैनिकमूल्यसीमा मार्केट् उद्घाटितस्य केवलं प्रायः २ निमेषेषु एव २०% प्राप्तवती, वर्षस्य सर्वोच्चबिन्दुस्य समीपं गत्वा, Shuangle shares अपि 20% मार्केटं बन्दं कृतवान्, तथा च Jinghua Laser उद्घाटितस्य तुलने लेनदेनस्य मात्रा अनेकगुणा वर्धिता दैनिकसीमायां, तथा च Xinyuan Micro and Oriental Jiasheng , Kemet Gas, इत्यादयः अपि स्वसीमाम् अवाप्तवन्तः अथवा 10% अधिकं वर्धिताः।



अन्तर्राष्ट्रीय अर्धचालकउद्योगसङ्घः (SEMI) नवीनतमं प्रतिवेदनं प्रकाशितवान् यत् वैश्विकमूलसाधननिर्मातृभिः अर्धचालकनिर्माणसाधनानाम् कुलविक्रयः २०२४ तमे वर्षे १०९ अरब अमेरिकीडॉलर् यावत् भवितुं शक्नोति, येन नूतनः अभिलेखः स्थापितः सेमी इत्यनेन उक्तं यत् २०२५ तमे वर्षे कुल अर्धचालकनिर्माणसाधनविक्रये प्रायः १७% वृद्धिः भविष्यति, यत् १२८ अरब डॉलरं यावत् भविष्यति। वैश्विक अर्धचालक-उद्योगः कृत्रिम-बुद्धि-तरङ्गात् उद्भूतानाम् विभिन्नानां विघटनकारी-अनुप्रयोगानाम् समर्थनार्थं स्वस्य सशक्त-मूलभूतानाम्, विकास-क्षमतायाः च प्रदर्शनं कुर्वन् अस्ति

पिंग एन् सिक्योरिटीज इत्यस्य मतं यत् सम्प्रति अर्धचालकनिर्माणे सुधारस्य लक्षणं दृश्यते, घरेलुप्रतिस्थापनं पूर्णरूपेण प्रचलति, अर्धचालकसाधनकम्पनीनां प्रचुरमात्रायां आदेशाः सन्ति, उद्योगसमृद्धेः ऊर्ध्वगामिनी प्रवृत्तिः च निर्वाहिता अस्ति तदतिरिक्तं प्रमुखाः निर्मातारः एआइ-टर्मिनल्-मध्ये निवेशं निरन्तरं कुर्वन्ति, एआइ-प्रदर्शनयुक्तानि चिप्स्-इत्येतत् निरन्तरं प्रवर्तन्ते, येन प्रतिस्थापन-माङ्गल्याः नूतना तरङ्गः प्रवर्तते इति अपेक्षा अस्ति


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : यांग लिलिन्