समाचारं

“अमेरिकादेशस्य सौरसंस्थानानां कृते संघीयसहायतां प्राप्य अपि चीनीयकम्पनीभिः सह स्पर्धा कर्तुं कठिनम् अस्ति।”

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

अस्मिन् वर्षे मार्चमासे यदा अमेरिकीकोषसचिवः येलेन् चीनदेशे तथाकथितस्य "अतिक्षमता" इति विषयस्य प्रचारं कुर्वती आसीत् तदा सा अमेरिकीसौरकोशिकानिर्माणसंस्थानस्य उल्लेखं कृतवती तस्मिन् समये येलेन् डींगं मारितवान् यत् सप्तवर्षपूर्वं चीनीयकम्पनीभिः सह स्पर्धां कर्तुं न शक्नोति इति कारणेन बन्दः अमेरिकीकारखानः महङ्गानि न्यूनीकरणकायदेन प्रदत्तस्य स्वच्छ ऊर्जासहायतायाः कारणेन पुनः उद्घाट्यते इति चीनीयपदार्थानाम् अमेरिकीविपण्यं प्लावितं कृत्वा अप्रतिस्पर्धात्मकानां अमेरिकीकम्पनीनां पुनः दिवालियापनं न कर्तव्यमिति अपि सा धमकीम् अयच्छत् ।

परन्तु ब्रिटिश-माध्यमेन रायटर्-संस्थायाः १७ दिनाङ्के प्रकाशितेन नवीनतमेन सर्वेक्षणेन सूचितं यत् संघीय-अनुदानेन अपि अमेरिकी-प्रकाश-विद्युत्-निर्मातारः चीनीय-निर्मातृभिः सह स्पर्धां कर्तुं अद्यापि संघर्षं कुर्वन्ति

निगमवक्तव्यानां, सर्वकारीयदस्तावेजानां, अष्टकम्पनीनां तेषां शोधकर्तृणां च साक्षात्कारस्य विश्लेषणं कृत्वा रायटर्-पत्रिकायाः ​​तत् ज्ञातम्सौर ऊर्जाविनिर्माणसंस्थानानां प्रसारः भवति, अमेरिकादेशे चीनीयप्रकाशविद्युत्उत्पादस्य उत्पादनं तीव्रगत्या वर्धते इति अपेक्षा अस्ति, येन चीनदेशः अस्मिन् उदयमान-उद्योगे स्वस्य प्रबलं अग्रतां स्थापयितुं शक्नोति

समाचारानुसारं चीनदेशस्य कम्पनीनां सौरपटलस्य उत्पादनक्षमता अमेरिकादेशे आगामिवर्षे न्यूनातिन्यूनं २० गीगावाट् यावत् भविष्यति, यत् अमेरिकीविपण्ये प्रायः आर्धं माङ्गं पूरयितुं पर्याप्तम्।

२०२३ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरस्य गन्यु-आर्थिकविकासक्षेत्रे एकः परिवारःनवीन ऊर्जा उद्यमाः श्रमिकाश्च विदेशेषु निर्यातार्थं सौर-प्रकाश-विद्युत्-मॉड्यूल्-समूहस्य उत्पादनार्थं परिश्रमं कुर्वन्ति । आईसी फोटो

विश्लेषणे समाविष्टानि नमूनानि समाविष्टानि इति कथ्यतेजिन्कोसोलरतृणा सौरज ए सौरलोन्गी हरित ऊर्जाचीनीयकम्पनीभिः समर्थिताः सप्त सौरनिर्मातारः सन्ति, यथा हाओनेङ्ग् ऑप्टोइलेक्ट्रॉनिक्स्, रुङ्गुआङ्ग् फोटोवोल्टिक्स्, बोवेल्ट् च ।

यद्यपि एषा अन्वेषणात्मका प्रतिवेदना चीनस्य प्रभावस्य सौर ऊर्जा-उद्योगस्य चीनदेशे निर्भरतायाः विषये च अमेरिकादेशस्य तथाकथितचिन्तानां अतिशयोक्तिं निरन्तरं करोति तथापि रायटर्-पत्रिकायाः ​​स्वीकारणीयं यत् अमेरिकीप्रतियोगिनां तुलने चीनदेशस्य प्रकाशविद्युत्कम्पनयः अधिकाः सन्ति ये कारखानेषु निवेशं कुर्वन्ति, निर्माणं च कुर्वन्ति .

नूतनकारखानस्य विषये वदन्त्याः सौर-उद्योगस्य शोध-कम्पनीयाः SPV Market Research इत्यस्य संस्थापकः Paula Mints इत्ययं शोचति स्म यत्, “कोऽपि, विशेषतः यः निर्माता किमपि न आरब्धवान्, सः चीनीयनिर्मातृणां Get the इव द्रुतगतिः भवितुम् अर्हति इति कल्पयितुं कठिनम् job done." सा अन्येन शोधकर्तृणा च अजोडत् यत् चीनीयनिवेशः अमेरिकीघरेलुसौरनिर्माणउद्योगस्य परिपक्वतां प्राप्तुं साहाय्यं करिष्यति तथा च अधिकानि कार्याणि सृजति।

अमेरिकी ऊर्जाविभागस्य राष्ट्रिय-नवीकरणीय-ऊर्जा-प्रयोगशालायाः सौर-बाजार-संशोधकः डेविड् फेल्ड्मैन् अपि अवदत् यत् चीनीय-कम्पनीनां नूतनानां कारखानानां निर्माणस्य, आपूर्ति-शृङ्खलानां स्थापनायाः च समृद्धः अनुभवः अस्ति

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् येषु राज्येषु चीनीयकम्पनीभिः टेक्सास्, एरिजोना, ओहायो, उत्तरकैरोलिना च सन्ति, तेषु राज्येषु स्थानीयराज्यसर्वकारस्य अधिकारिणः एतेषां निवेशानां स्वागतं कृतवन्तः।

तस्य विपरीतम् चीनदेशस्य निवेशपृष्ठभूमिं विना अमेरिकादेशे बहवः सौरकारखानानि विकासे पश्चात्तापं कुर्वन्ति । रायटर्-पत्रिकायाः ​​गतवर्षे उक्तं यत् घोषितानां अमेरिकी-कारखानानां अर्धं यावत् उत्पादनस्य लक्ष्यं न पूरयितुं शक्यते ।

अमेरिकी-आधारितः कन्वाल्ट् २०२२ तमे वर्षे न्यूयॉर्क-नगरस्य उत्तरभागे नूतन-कारखानस्य कार्यं आरभते, यत्र १० गीगावाट्-उत्पादनक्षमतायाः लक्ष्यं भवति । परन्तु एकवर्षपूर्वं संयंत्रे प्रगतिः स्थगितवती ।

मेमासे अमेरिकी-अन्तर्राष्ट्रीयव्यापार-आयोगस्य समक्षं साक्ष्यं दत्त्वा तस्य मुख्यकार्यकारी हरि अचुथान् चीनदेशात् न्यूनमूल्येन "आघातेन" एतस्य घटनायाः दोषं दत्तवान्, तस्य कारणं यत् वैश्विक-पैनल-मूल्यानि आर्धेन न्यूनीकृत्य कॉर्नवाल-मूल्यानां अधः अभवन्, कम्पनीयाः उत्पादनव्ययः तस्याः बाधां जनयति इति उत्पादन।

परन्तु अमेरिकी ऊर्जाविभागस्य प्रतिक्रिया स्पष्टतया सिद्धयति यत् अस्च्यूटनस्य आरोपः निराधारः अस्ति। विभागेन स्वीकृतं यत् अमेरिकादेशस्य स्वस्य सौर-आपूर्ति-शृङ्खलायाः विकासाय अद्यापि समयः स्यात्, अधुना कृते अमेरिका-देशेन विदेशीय-कम्पनीनां विशेषज्ञतायाः उपरि अवलम्बितव्यम्

२०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के शान्क्सी-प्रान्तस्य युन्चेङ्ग-नगरे नीलवर्णीयैः सौर-प्रकाश-विद्युत्-पटलैः पर्वतस्य पार्श्वे आच्छादितम् । आईसी फोटो

समाचारानुसारं अमेरिकादेशे कारखानानि निर्माय चीनीयकम्पनयः अद्यावधि मुख्यतया मॉड्यूलनिर्माणे निवेशं कृतवन्तः अर्थात् एशियादेशात् आयातितानां सौरकोशिकमॉड्यूलानां पटलेषु संयोजनम्

अन्तर्राष्ट्रीय ऊर्जापरामर्शदातृसंस्थायाः वुड् मैकेन्जी इत्यस्य आँकडानां उद्धरणं दत्त्वा रायटर्स् इत्यनेन ज्ञापितं यत् चीनदेशस्य कम्पनयः सम्प्रति अमेरिकादेशाय आयातितानां सौर-विद्युत्-वाहन-बैटरी-घटकानाम् आपूर्तिकर्ताः सन्ति of plants इति संयुक्तराज्ये निर्मितानाम् पञ्चसु नूतनानां सौरसंस्थानानां मध्ये एकं भवति । अल्पलाभस्य आपूर्तिषु रुचिं विद्यमानाः अमेरिकी परियोजनाविकासकाः चीनीयनिर्मातृणां स्वागतं कृतवन्तः।

परन्तु प्रौद्योगिकी जनानां इव उत्तमः नास्ति । चीनदेशस्य सौरकोशिकानां उपरि पूर्वमेव २५% शुल्कं स्थापयित्वा अस्मिन् वर्षे मेमासस्य मध्यभागे बाइडेन् प्रशासनेन चीनदेशे मूल ३०१ शुल्कानां आधारेण अधिककरवृद्धिः घोषिता, चीनदेशात् आयातितानां सौरकोशिकानां शुल्कं दुगुणं कृत्वा ५०% .तथा दक्षिणपूर्व एशियायाः चतुर्णां देशानाम् द्विमुखसौरपटलानां शुल्कमुक्तिं रद्दं कुर्वन्तु।

रायटर्-पत्रिकायाः ​​अनुसारं चीनीयवस्तूनाम् प्रतिस्पर्धातः घरेलुनिर्मातृणां रक्षणं, अनुदानार्थम् आवेदनं कर्तुं रुचिं विद्यमानाः परियोजनाः अमेरिकननिर्मितपदार्थानाम् चयनार्थं अधिकं प्रवृत्ताः इति च अस्य कदमस्य उद्देश्यम् अस्ति

अमेरिकी सौरनिर्माणव्यापारपरिषदः वकीलः टिम ब्राइटबिल् इत्यनेन नूतनशुल्कानां रक्षणं कृत्वा उक्तं यत् ते केवलं अमेरिकीनिर्मातृभ्यः चीनदेशस्य प्रमुखकम्पनीभिः सह स्पर्धां कर्तुं "अवसरं" दातुम् इच्छन्ति इति। केवलं कतिपयेषु आयातितेषु बैटरीषु शुल्कं आरोपयितुं अन्यायः अस्ति, अमेरिकनकारखानानां निर्माणं निरुद्धं भविष्यति इति विरोधिनः आलोचनां कृतवन्तः ।

मे १४ दिनाङ्के चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्त्रेण एतत् बोधितं यत् घरेलुराजनैतिकविचारात् बहिः अमेरिकादेशेन धारा ३०१ शुल्कसमीक्षाप्रक्रियायाः दुरुपयोगः कृतः, केषुचित् चीनीयपदार्थेषु आरोपितधारा ३०१ शुल्कं अधिकं वर्धितम्, आर्थिकव्यापारस्य च राजनीतिकरणं साधनीकरणं च कृतम् मुद्देषु एतत् एकं विशिष्टं उदाहरणम् अस्ति। विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति । अमेरिकादेशः स्थितिं सम्यक् कर्तुं स्थाने स्वमार्गं गन्तुं आग्रहं करोति, पुनः पुनः त्रुटिं च करोति ।

वाणिज्यमन्त्रालयेन दर्शितं यत् अमेरिकी-देशस्य धारा ३०१-शुल्कवृद्ध्या राष्ट्रपति-बाइडेन्-महोदयस्य प्रतिबद्धतायाः उल्लङ्घनं कृतम् यत् सः "चीन-विकासं न दमनं कर्तुं प्रयतते" तथा च "चीन-देशेन सह सम्बद्धतां विच्छेदं कर्तुं न च प्रयतते" इति राष्ट्रप्रमुखद्वयेन प्राप्तस्य सहमतिस्य भावना, यत् द्विपक्षीयसहकार्यं गम्भीररूपेण प्रभावितं करिष्यति। अमेरिकादेशेन तत्क्षणमेव स्वस्य दुष्कृतं सम्यक् कृत्वा चीनदेशे आरोपितं अतिरिक्तशुल्कं रद्दं कर्तव्यम्। चीनदेशः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं दृढतया उपायान् करिष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।