समाचारं

युक्रेन-माध्यमाः : युक्रेन-सेना सामरिक-विफलतां प्राप्य ड्नीपर-नद्याः वाम-तटे एकं महत्त्वपूर्णं सेतु-शिखरं निष्कासितवती

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ दिनाङ्के युक्रेनदेशस्य "कीव् पोस्ट्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य सैनिकाः ड्नीपरनद्याः वामतटे (दक्षिणतटे) महत्त्वपूर्णसेतुशिखरतः निष्कासिताः सन्ति समाचारानुसारं दक्षिणप्रदेशे अस्य सामरिकस्थानस्य नियन्त्रणं रक्षणं च कर्तुं प्रयतमाने युक्रेन-सेनायाः कृते एषा सामरिक-विफलता आसीत्

युक्रेनदेशस्य "कीव पोस्ट्" इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्।

समाचारानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य मध्यभागे यूक्रेन-देशस्य उभयचरसैनिकैः प्रथमवारं खर्सोन्-नगरस्य परे पार्श्वे स्थितं क्रिन्की-ग्रामं कब्जाकृतम् सैन्यसूचनामञ्चस्य "DeepState" इत्यस्य अनुसारं युक्रेनदेशस्य सेना सप्तमासाभ्यधिकं यावत् तत्र स्थित्वा गतसप्ताहे ग्रामात् निवृत्ता अस्ति। अन्ये वार्तास्रोताः अवदन् यत् युक्रेनदेशस्य सैनिकाः लघुनौकाभिः नदीं लङ्घ्य युक्रेनसेनायाः नियन्त्रितस्य द्निप्रो-नगरस्य दक्षिणतटे (उत्तरतटे) निवृत्ताः अभवन्, खेरसोन्-नगरस्य समीपे मैत्रीपूर्णस्थानेषु च निष्कासितवन्तः युक्रेन-सेनायाः निष्कासन-कार्यक्रमे रूस-देशः सारभूतरूपेण हस्तक्षेपं कृतवान् इति कोऽपि वार्ता नास्ति ।

"कीव पोस्ट" उल्लेखितवान् यत् युक्रेन-माध्यमेन पूर्वं ज्ञापितं यत् क्लिङ्की-ग्रामस्य दलदलेषु आर्द्रभूमिषु च तस्य परिसरे च, रूसीसेनायाः सम्मुखे बहूनां सैनिकानाम् उत्तम-अग्निशक्त्या च सह, ड्रोन्-समर्थनेन, युक्रेन-देशस्य समुद्री-सेना The elite इति सैनिकाः कतिपयान् मासान् यावत् उग्रं किन्तु सफलं रक्षात्मकं युद्धं कृतवन्तः ।

प्रतिवेदने दर्शितं यत् युक्रेन-सैन्येन १६ दिनाङ्के जारीकृते आधिकारिकवक्तव्ये क्लिङ्की-ग्रामात् निवृत्तेः प्रत्यक्षः उल्लेखः न कृतः परन्तु युक्रेनदेशस्य सार्वजनिकप्रसारकस्य सुस्पिल्ने इत्यस्य प्रतिवेदनेन पुष्टिः कृता यत् सः ग्रामः "सप्ताहपूर्वं" परित्यक्तः आसीत् । युक्रेन-सेनायाः प्रमुखः १७ दिनाङ्के एकस्मिन् ब्रीफिंग्-समारोहे अवदत् यत् युक्रेन-सैनिकाः अद्यापि क्लिङ्की-नगरस्य समीपस्थे ग्रामे द्निप्रो-नद्याः वाम-तटे स्थिते कोजाची-लाहेरी-ग्रामे स्थिताः सन्ति प्रतिवेदने अपि उक्तं यत् रूसीसेना १६ दिनाङ्के कोजाची राजेरी ग्रामे आक्रमणं कर्तुं प्रयत्नं कृतवती, परन्तु असफलतां प्राप्तवती । अन्तिमवारं युक्रेन-सेना क्लिङ्की-ग्रामे भू-युद्धस्य सूचनां दत्तवती तदा जुलै-मासस्य ११ दिनाङ्के आसीत् ।

कीव-पोस्ट्-पत्रिकायां उक्तं यत् युक्रेन-देशस्य सैनिकाः क्लिङ्की-ग्रामे अन्तिमेषु मासेषु युद्धस्य वर्णनं कृतवन्तः यत् तत्र २०० तः न्यूनाः युद्धकर्तारः अवशिष्टाः सन्ति इति अस्मिन् वर्षे मार्चमासात् आरभ्य युक्रेनदेशस्य समुद्रसैनिकाः, गृहरक्षासेनायाः अल्पसंख्याकाः सैनिकाः च क्लिङ्किनगरे एव तिष्ठन्ति । मासान् यावत् तत्रत्याः युक्रेनदेशस्य सैनिकाः केवलं भोजनं गोलाबारूदं च प्राप्य लघुनौकाभिः क्षतिग्रस्तान् निष्कासयितुं शक्नुवन्ति स्म ।

समाचारानुसारम् अस्मिन् समये युक्रेन-सेनायाः क्लिङ्की-ग्रामात् निवृत्त्या दक्षिणक्षेत्रे सेतुशिखरस्य नियन्त्रणं विस्तारं च कर्तुं युक्रेन-सेनायाः कतिपयानां मासानां कृते प्रयत्नस्य सम्भाव्यः समाप्तिः अभवत् यद्यपि युक्रेन-सेनायाः सामरिक-सेतुनिर्माण-उपकरणाः सन्ति, येषु जर्मनी-देशेन प्रदत्तानि नाटो-मानक-सेतु-निर्माण-वाहनानि सन्ति, तथापि क्लिङ्की-ग्रामस्य नियन्त्रणस्य षड्मासाभ्यः अधिकेषु युक्रेन-सेनापतिः कदापि ड्नीपर-नद्याः सेतु-निर्माणस्य प्रयासं न कृतवान् सैन्यविश्लेषकाः दर्शितवन्तः यत् एतादृशः सेतुः रूसी-बम्ब-प्रहारकैः नष्टः भविष्यति ।