समाचारं

आक्रमणात् पूर्वं ट्रम्पस्य २० वर्षीयस्य हत्यारस्य घटनास्थले विलम्बस्य दृश्यानि प्रकाशितानि, तस्य पिता च तस्मिन् दिने पुलिसं आहूतवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकनदूरदर्शनस्थानकेन WTAE इत्यनेन २० वर्षीयस्य हत्यारस्य थोमस क्रुक्स् इत्यस्य आक्रमणात् पूर्वं घटनास्थले भ्रमणस्य भिडियो प्रकाशितः, राष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य भाषणस्य एकघण्टायाः अपि न्यूनकालपूर्वम्।

भिडियोतः द्रष्टुं शक्यते यत् क्रुक्स् जनसमूहात् बहिः स्थित्वा पश्यति स्म, परन्तु सः तदा रिक्तहस्तः आसीत्, अग्निबाणं न वहति स्म एकः अनामिकः छायाचित्रकारः तत् दृश्यं गृहीतवान् पश्चात् न्यूज चैनल् ४ इत्यस्य साक्षात्कारे सः स्वीकृतवान् यत् सः एतावत् भीतः आसीत् यत् सः भिडियो पश्यन् निद्रां न प्राप्नोत् ।

"डेली मेल" इति प्रतिवेदनानुसारं तस्मिन् दिने अपराह्णे प्रायः ३ वादने रेन्जफाइण्डरेण सह सुरक्षाक्षेत्रं गत्वा क्रुक्स् पुलिसस्य ध्यानं आकर्षितवान्, परन्तु ततः शीघ्रमेव सः अन्तर्धानं जातः

ततः तस्मिन् दिने प्रायः ५:०६ वादने सुरक्षावेष्टनात् बहिः एकस्य भवनस्य समीपे आगत्य आगत्य गच्छन् क्रुक्स् इत्यस्य छायाचित्रं गृहीतम् । तस्मिन् दिने सायं ५:३० वादनस्य समीपे बीवर-मण्डलस्य पुलिसैः क्रुक्स्-इत्यस्य आविष्कारः कृतः, भूमौ क्रन्दनस्य छायाचित्रं च गृहीतम् ।

प्रायः १५ निमेषेभ्यः अनन्तरं पुलिसैः क्रुक्स् इत्यस्य छतौ आरोहणं दृष्ट्वा द्वितीयं फोटो गृहीत्वा कमाण्ड् सेण्टर् इत्यस्मै सूचितम् । परन्तु केनचित् कारणेन कानूनप्रवर्तकाः कदापि सायं ६:११ वादनपर्यन्तं कार्यं न कृतवन्तः, यदा क्रुक्स् इत्यनेन एआर-प्रकारस्य अर्धस्वचालितबन्दूकं ट्रम्पं प्रति लक्ष्यं कृत्वा तस्य दक्षिणकर्णं क्षतिग्रस्तं कृतम्

ट्रम्पः सायं ६:०३ वादने मञ्चं गृहीतवान्, यत् मूलतः योजनायाः अपेक्षया एकघण्टायाः अनन्तरं आसीत् । गोलीकाण्डात् आरभ्य अन्वेषकाः सुरागं अन्विषन्ति।

परन्तु अन्वेषकाः मन्यन्ते यत् क्रुक्स् एकः एव कार्यं कृतवान् तथा च "तस्य किमपि राजनैतिकं प्रेरणा आसीत् इति प्रमाणं नास्ति" । WPXI इत्यस्य अनुसारं बन्दुकं प्राप्तस्य सप्तनिमेषेषु एव क्रुक्स् इति पुलिसैः आविष्कृतम्, परन्तु तस्मिन् समये पुलिसैः गन्तुम् अभवत् ।

कारणस्य विषये वदन् बटलर् काउण्टी शेरिफ् माइकल थ्रोप् इत्यनेन व्याख्यातं यत् पुलिसाः छतम् आरुह्य, परन्तु क्रुक्स् इत्यनेन तस्य प्रति बन्दुकं दर्शितम् अस्मिन् सन्दर्भे तस्य बन्दुकं आकर्षितुं कोऽपि अवसरः नासीत्

पुलिस-पक्षस्य पश्चात्तापस्य अनन्तरं क्रुक्स्-इत्यनेन शीघ्रमेव ट्रम्प-इत्यस्य गोलीकाण्डः कृतः । अतिरिक्तद्वयं नवविमोचितं छायाचित्रं अपि दर्शयति यत् क्रुक्स् इत्यस्य एकं द्विचक्रिका घटनास्थलस्य समीपे एव प्राप्तम्, तथैव तस्य कारमध्ये विस्फोटकैः सह सम्बद्धः दूरस्थः विस्फोटकः अपि प्राप्तः

इदानीं अन्वेषकाः क्रुक्स् इत्यस्य कारमध्ये गोलीप्रूफवेस्ट्, शतशः गोलाबारूदं च प्राप्तवन्तः यत् सः गोलीकाण्डदिने क्रीतवान् इति कथ्यते, सीढ्या सह

पश्चात् क्रुक्स् इत्यस्य गृहे अन्यः गोलीरोधकः वेस्ट्, तृतीयः दूरनियन्त्रितः बम्बः च प्राप्तः । नवीनतमप्रकटितसूचनानुसारं क्रुक्स् एकं संप्रेषकं अपि वहति यदि सः सफलतया पलायते तर्हि सः जनान् मारयितुं शक्नोति, तस्य सहभागिनः अपि गुप्तरूपेण साहाय्यं कुर्वन्ति

ज्ञातव्यं यत् क्रुक्स् इत्यस्य पिता अपि घटनादिने पुलिसं आहूतवान् । सीएनएन-पत्रिकायाः ​​अनुसारं क्रुक्स् स्वपितुः राइफलं अभ्यासार्थं क्लेर्टन्-स्पोर्ट्स्मैन्स्-क्लब-स्थले शूटिंग्-रेन्ज्-पर्यन्तं नीत्वा तस्मिन् दिने सायं १ वादनपर्यन्तं गृहं गमिष्यति इति प्रतिज्ञां कृतवान्

परन्तु स्वपुत्रः अद्यापि न प्रत्यागच्छति इति दृष्ट्वा अन्ततः क्रुक्स्-पिता व्यवहारचिकित्सकः इति नाम्ना स्वपुत्रस्य अविश्वसनीयव्यवहारस्य विषये कथयन् अपि भ्रमितः आसीत् ।

स्रोतः - दैनिकपत्रः, बिङ्ग्