समाचारं

ट्रम्पस्य ५५ वर्षीयः स्नुषा बेजोस् इत्यस्य मङ्गलकारिणी इव वदन् स्वश्वशुरस्य समर्थने गर्जन् भाषणं कृतवती

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के स्थानीयसमये सायं किम्बर्ली गिल्फोयल् रिपब्लिकनराष्ट्रियसम्मेलनस्य तृतीयदिने भाषणं दत्तवती, यत्र स्वश्वशुरस्य डोनाल्ड ट्रम्पस्य समर्थनं प्रकटितवती, अपि च सर्वेभ्यः To be like her इति आह्वानं कृतवती

अतीव दृढं मेकअपं धारयति किम्बर्ली एकदा फॉक्स टीवी इत्यत्र आयोजिका आसीत् इति वक्तुं नावश्यकता वर्तते यत् सा यदा कदापि ट्रम्पस्य समर्थनस्य विषये वदति तदा सा उत्साहितः न भवति, तस्याः भाषणस्य नाम अपि It’s called इति "गर्जन्" इति ।

“राष्ट्रपतिः ट्रम्पः बाइडेन् इत्यस्मै एकं प्रफुल्लितं अर्थव्यवस्थां, सशक्तं च देशं समर्पितवान् यत् जो इत्यनेन केवलं तत् विस्मृत्य झपकी ग्रहणं कर्तव्यम् आसीत्” इति सा माइक्रोफोने गुर्गुरति स्म, “किन्तु जो केवलं स्वस्य सहायं कर्तुं न शक्नोति... ...वयं न उत्पीडिताः भविष्यामः into giving in, वयं मौनेन न त्यक्ष्यामः, अमेरिकायाः ​​कृते युद्धं करिष्यामः यतोहि वयं अमेरिकां प्रेम्णामः!”

किम्बर्ली इत्यस्याः स्वरः वास्तवतः अधिकाधिकं उच्चैः भवति स्म, स्पष्टम् आसीत् यत् सा तस्मिन् क्षणे सर्वथा निवेशिता अस्ति तथा च किमपि तां निवारयितुं न शक्नोति स्म।

चतुर्वर्षपूर्वं किम्बर्ली रिपब्लिकन-राष्ट्रीय-सम्मेलने उच्च-डेसिबेल्-युक्तं षड्निमेषात्मकं भाषणं कृतवती यत् समीक्षकाणां, विलम्बितरात्रौ हास्यकलाकारानाञ्च उपहासस्य लक्ष्यं कृतवती

"द लेट शो" स्टीफन् कोल्बर्ट् इत्यनेन तस्याः वर्णनं कृतम् यत् "एकः प्रतिशोधकः सुकुबस् यः भवतः स्वप्नान् व्यापादयिष्यति" इति न्यूयॉर्क टाइम्स् इत्यस्य मुख्यदूरदर्शनसमीक्षकः जेम्स् पोनीवोजिक् तस्याः विषये लिखितवान् द डेली शो" इत्यनेन किम्बर्ली इत्यस्याः भाषणं श्रोतुं हेडफोन् धारयन्तः सर्वेऽपि "शीघ्रपुनरुत्थानस्य" कामना कृता ।

कथ्यते यत् यद्यपि बाइडेनस्य समर्थकाः किम्बर्ली इत्यस्याः भाषणशैलीं बहु अप्रियं कुर्वन्ति तथापि तस्याः श्वशुरः अतीव प्रशंसति, विशेषतः यतोहि किम्बर्ली प्रत्येकं भाषणस्य अनन्तरं वातावरणं प्रेरयिष्यति, घटनास्थले समर्थकान् उन्मत्तं करिष्यति च।

५५ वर्षीयः किम्बर्ली ट्रम्पस्य ज्येष्ठपुत्रस्य डोनाल्ड ट्रम्प जूनियरस्य मङ्गलकारिणी अस्ति।द्वयोः प्रेम्णा ६ वर्षाणि यावत् अस्ति तथापि विवाहस्य वार्ता न प्राप्ता, यावत् ट्रम्पः न गृह्णाति तावत् प्रतीक्षितुम् अर्हति कार्यालयं पुनः द व्हाइट हाउस।

किम्बर्ली इत्यस्य अतीतसम्बन्धस्य अपि समृद्धः इतिहासः अस्ति । इदानीं यदा अहं चिन्तयामि तदा द्वयोः जनानां तलाकः अपरिहार्यः अस्ति यत् उदारवादी रूढिवादी च कथं सामञ्जस्येन जीवितुं शक्नुवन्ति।

"उत्साही" किम्बर्ली दृष्ट्वा जनान् अन्यस्याः प्रसिद्धायाः महिलायाः स्मरणं करिष्यति, यत् जेफ् बेजोस् इत्यस्य मङ्गलकारिणी लॉरेन् सञ्चेज् अस्ति एतौ पञ्चाशत् वर्षाधिकाः महिलाः न केवलं अतीव मिलनसाराः सन्ति, अपितु तेषां सर्वेषां हस्ताक्षरं विशालं मुखं अपि अस्ति, यत् सहजतया प्रभावशाली अस्ति।

लॉरेन् पूर्णतया लैटिना, किम्बर्ली तु अर्धलैटिना, तस्याः माता प्वेर्टोरिकोदेशस्य अस्ति ।

तस्मिन् दिने रक्तवेषधारिणी किम्बर्ली स्वस्य एकमात्रपुत्रेण सह सम्मेलनम् आगता, यः पुत्रः तस्याः अन्येन पूर्वपतिना एरिक् वेलेन्सी इत्यनेन सह आसीत्

तस्मिन् दिने पूर्वपत्न्या वैनेसा ट्रम्प इत्यनेन सह डोनाल्ड जूनियरस्य पञ्च बालकाः अपि उपस्थिताः आसन्, येषु १७ वर्षीयः के, १५ वर्षीयः डोनाल्ड तृतीयः, १२ वर्षीयः त्रिस्टन्, ११ वर्षीयः स्पेन्सर्,... ९ वर्षीयः स्पेन्सरः वर्षीयः क्लो।

ट्रम्पस्य ज्येष्ठः पौत्रः के अपि सम्मेलने भाषणं कृतवान् । "सौतेयमातुः" गर्जने भाषणात् भिन्ना कैः अधिकं पृथिव्यां उदारः च अस्ति, सामग्री च अधिकं पारिवारिकं उष्णतापूर्णा अस्ति तत्सह, सा अपि सर्वेभ्यः कथयितुं न विस्मरति यत् तस्याः पितामहः तस्याः भूमिका अस्ति model सा च तं उपरि पश्यति।