समाचारं

वियतनामदेशः एकपक्षीयरूपेण दक्षिणचीनसागरस्य महाद्वीपीयशेल्फसीमाकरणप्रकरणं, विदेशमन्त्रालयं प्रस्तुतवान्: वस्तुतः तस्य कोऽपि अर्थः नास्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

एकः संवाददाता पृष्टवान् यत् - वियतनामस्य विदेशमन्त्रालयस्य अनुसारं १७ जुलै दिनाङ्के वियतनामदेशेन दक्षिणचीनसागरे महाद्वीपस्य सीमानिर्धारणार्थं संयुक्तराष्ट्रसङ्घस्य महाद्वीपीयस्य सीमाविषये एकं प्रस्तुतीकरणं प्रदत्तम्। तस्मिन् एव दिने वियतनामदेशः अपि दक्षिणचीनसागरस्य महाद्वीपस्य १४ दिनाङ्के फिलिपिन्स्-देशेन प्रस्तूयमाणस्य प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घं प्रति आक्षेपपत्रं प्रदत्तवान् अस्य विषये चीनस्य का प्रतिक्रिया अस्ति ?

लिन जियान सूचना मानचित्र।स्रोतः - विदेशमन्त्रालयस्य जालपुटम्

लिन् जियान् इत्यनेन दर्शितं यत् वियतनामेन एकपक्षीयरूपेण दक्षिणचीनसागरे महाद्वीपीयशेल्फस्य कृते महाद्वीपीयशेल्फस्य सीमा आयोगाय प्रस्तुतीकरणं कृतम्, तस्य प्रासंगिकदावाः चीनस्य नान्शाद्वीपानां भागान् आश्रित्य चीनस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च उल्लङ्घनं कृतवन्तः , तथा च संयुक्तराष्ट्रसङ्घस्य चार्टरस्य तथा संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनस्य उल्लङ्घनं कृत्वा, तथा च चीन-वियतनामयोः मध्ये समुद्रीयविषयाणां निराकरणस्य मार्गदर्शनं कुर्वन्तः मूलभूतसिद्धान्तानां सम्झौतेः, तथा च... दक्षिणचीनसागरे वियतनामसहितेन चीनेन आसियानदेशैः च हस्ताक्षरितानां पक्षानाम् आचरणम्। चीनदेशः अस्य दृढविरोधं करोति, वियतनामदेशस्य कठोरप्रतिनिधित्वं च कृतवान् ।

लिन जियान इत्यनेन एतत् बोधितं यत् महाद्वीपीयस्य सीमायाः आयोगस्य प्रासंगिककार्यनियमानुसारं "विवादाः विचारिताः न भविष्यन्ति", आयोगः वियतनामस्य फिलिपिन्सस्य च प्रासंगिकपरिसीमनप्रकरणानाम् समीक्षां वा पुष्टिं वा न करिष्यति वस्तुतः निरर्थकं भवति तथा च केवलं भेदानाम् प्रकाशनं करिष्यति तथा च विग्रहान् तीव्रं करिष्यति , विवादनिराकरणाय अनुकूलं न भवति। चीनदेशः दक्षिणचीनसागरे विवादानाम् सम्यक् निवारणं सम्बन्धितपक्षैः सह संवादपरामर्शद्वारा च आग्रहं करिष्यति।