समाचारं

विदेशीयमाध्यमाः : वैन्स् इत्यनेन उक्तं यत् लेबरपार्टी-नेतृत्वेन यूके-देशः "परमाणुशस्त्राणि धारयन् प्रथमः इस्लामिकदेशः" भविष्यति, येन ब्रिटिशराजनैतिकवृत्ताः क्रुद्धाः अभवन्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश "इण्डिपेण्डन्ट्" तथा अमेरिकन "कैपिटल हिल्" इत्येतयोः समाचारानुसारं १७ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः जेम्स् डेविड् वैन्सः तस्य रनिंग मेट् भविष्यति इति घोषितवान् ततः परं वैन्सः लक्ष्यं कृतवान् यूके-देशे एकः टिप्पणी विवादं जनयति स्म . वैन्स् इत्यनेन दावितं यत् लेबरपार्टी इत्यस्य नेतृत्वे यूनाइटेड् किङ्ग्डम् "परमाणुशस्त्राणि प्राप्तुं प्रथमः इस्लामिकदेशः" भविष्यति ।

James David Vance प्रोफाइल चित्र

इन्डिपेण्डन्ट्-पत्रिकायाः ​​अनुसारं वैन्स् इत्यनेन १० जुलै दिनाङ्के भाषणे एतत् विवादास्पदं वचनं कृतम् । सः तदानीन्तनस्य मित्रेण सह कृतं संभाषणं कथितवान् । "अहं वदन् आसीत्, प्रथमः इस्लामिकदेशः कः आसीत् यस्य वास्तविकरूपेण परमाणुशस्त्राणि सन्ति? वयं चिन्तयामः, भवतु इरान्, भवतु पाकिस्तान, ततः अन्ततः वयं निश्चयं कृतवन्तः, सम्भवतः वस्तुतः यूके एव आसीत् यतोहि अधुना एव लेबरदेशः कार्यभारं स्वीकृतवान्" इति सः अवदत् .

वैन्स् इत्यनेन उक्तं यत् लेबर-सर्वकारेण ब्रिटेनदेशः "परमाणुशस्त्राणि प्राप्तुं प्रथमः यथार्थतया इस्लामिकदेशः" भविष्यति "अस्माकं (ब्रिटिश) कन्जर्वटिव-मित्रेभ्यः मया वक्तव्यं यत् भवद्भिः अस्य विषयस्य निवारणं कर्तव्यम्" इति

ब्रिटिश-प्रसारण-निगमेन उक्तं यत्, ब्रिटेन-देशः “इस्लामिक-देशः” भविष्यति इति वैन्स्-महोदयस्य टिप्पणीः ब्रिटिश-लेबर-पक्षस्य आप्रवास-विषये प्रत्यक्ष-आलोचना अस्ति अमेरिकादेशस्य दक्षिणपक्षीयराजनेतारः प्रायः आप्रवासस्य विषयान् कस्मिन्चित् देशे इस्लामवादस्य उदयेन सह सम्बध्दयन्ति ।

"द इन्डिपेण्डन्ट्" इत्यनेन उक्तं यत् यद्यपि वैन्सस्य टिप्पणी सप्ताहपूर्वं कृता आसीत् तथापि ट्रम्पेन वैन्सः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः भविष्यति इति घोषितस्य अनन्तरं यूके-देशस्य सर्वेभ्यः वर्गेभ्यः आलोचनां प्रेरितवती ब्रिटेनस्य उपप्रधानमन्त्री एन्जेला रेनर् इत्यनेन प्रासंगिकटिप्पणीनां विषये मीडियासमूहेभ्यः उक्तं यत्, "सः पूर्वं बहु हास्यास्पदं वचनं उक्तवान्" इति । कन्जर्वटिवपक्षस्य पूर्वमन्त्रिमण्डलमन्त्री सैयदा वारसी इत्यस्याः कथनमस्ति यत् वैन्स् इत्यस्य टिप्पणीषु "सामान्य इस्लामोफोबिया, मुस्लिमविरोधी जातिवादः च प्रतिबिम्बितः यत् अस्माकं समाजस्य केभ्यः सर्वाधिकशक्तिशालिनः जनाभिः उक्तं भवति" इति। कन्जर्वटिव-पक्षस्य सांसदः एण्ड्रयू बोवी अवदत् यत् - "अहं मन्ये यत् एतत् वस्तुतः लेबर-पक्षे मम सहकारिणां कृते आक्षेपार्हम् अस्ति" इति ।

वैन्स् इत्यस्य टिप्पणीनां विषये लेबर-पक्षस्य सांसदः क्लाइव् लुईस् द इन्डिपेण्डन्ट् इत्यस्मै अवदत् यत्, "मम विचारेण एतत् दर्शयति यत् अधुना अस्माभिः ट्रम्प-वैन्स्-योः निर्वाचनस्य दुष्टतम-परिदृश्यस्य सज्जता आवश्यकी अस्ति इति इस्लामोफोबिकभावना वयं ऑनलाइन अन्यत्र च पश्यामः।" लुईस् इत्यनेन उक्तं यत् राज्यसंस्थाः "एकवारं सत्तां प्राप्य सुदूरदक्षिणपक्षस्य आक्रमणं सहितुं पर्याप्तं दृढं, सशक्तं च" इति सुनिश्चित्य लेबरपक्षस्य सज्जतायाः आवश्यकता वर्तते।