समाचारं

कम्पनीकर्मचारिणः बहुवारं उत्पीडनं कुर्वन् एकः पुरुषः सेगा-अधिकारिभिः न्यायालयं नीतः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (जुलाई १७) सेगा इत्यनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनी एकस्य व्यक्तिस्य विरुद्धं मुकदमा आरब्धा यः स्वकर्मचारिणः निरन्तरं उत्पीडयति स्म, अधुना मुकदमा जित्वा अस्ति।


अनामकः उत्पीडकः सामाजिकमाध्यमेषु बहुवारं कर्मचारिणः विरुद्धं "मानहानिकारकं अत्यन्तं उत्पीडकं च व्यवहारं" कृतवान्, यत् अधिकं जातम् सेगा तस्य दण्डार्थं कानूनी उपायान् कर्तुं बाध्यः अभवत् । न्यायालयस्य अनुमतिं प्राप्य कम्पनी उत्पीडकस्य व्यक्तिगतसूचनाः प्राप्य पीडितायाः पक्षतः क्षतिपूर्तिं याचितवान् । तस्य व्यक्तिस्य सर्वाणि उत्पीडनानि पदानि विलोपयितुं आदेशः दत्तः अस्ति तथा च भविष्ये पुनः तत् न कर्तुं चेतावनी दत्ता अस्ति।


सेगा इत्यनेन वक्तव्ये पुनः उक्तं यत् एते निन्दाः, धमकीः, कर्मचारिणां विरुद्धं धमकीः च मानवअधिकारस्य गम्भीराः उल्लङ्घनानि सन्ति, येन कर्मचारिणां गौरवस्य अपि क्षतिः भविष्यति। ते कदापि एतादृशं व्यवहारं न सहन्ते, तस्य निवारणार्थं किमपि साधनं प्रयुञ्जते । तस्मिन् एव काले सेगा इत्यनेन [ग्राहक-उत्पीडन-नीतिः] अपि आरब्धा, यत् कर्मचारिणां रक्षणं कर्तुं, ये कर्मचारिणः उत्पीडनं कुर्वन्ति तेषां मूल्यं दातुं च आशास्ति