समाचारं

अपर्याप्तं बजटम् ! नासा जलहिमस्य अन्वेषणार्थं चन्द्ररोवरयोजनां रद्दं करोति, ४५० मिलियन डॉलरं व्ययितवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के समाचारानुसारं वर्धमानव्ययस्य कारणात् नासा (नासा)नासा) "VIPER" इति स्वस्य ब्राण्ड्-नाम रद्दं कृतवान् ।चन्द्ररोवरःअन्वेषण योजना।

“VIPER,” अथवा “वाष्पशील सर्वेक्षण ध्रुवीयरोवर इति"(Volatiles Investigating Polar Exploration Rover), मूलतः चन्द्रस्य दक्षिणध्रुवस्य समीपे अवतरितुं योजनां कृत्वा तस्य अन्वेषणार्थं शतदिनानि व्यतीतवान् ।"जलहिमः निक्षेपः । नासा-संस्थायाः वाणिज्यिकचन्द्रपेलोडसेवापरिकल्पनायाः (CLPS) भागः अस्ति, यस्य प्रारम्भः २०२५ तमे वर्षे एस्ट्रोबोटिक ग्रिफिन् इत्यनेन भविष्यति इति अपेक्षा अस्ति ।लैण्डरः चन्द्रं प्रति प्रक्षेपणं कुर्वन्तु। अस्मिन् समये "VIPER" इत्यस्य विच्छेदनं भविष्यति अथवा सम्भवतः उद्योगाय विक्रीयते इति संभावना वर्तते ।

नासा-संस्थायाः स्थानीयसमये बुधवासरे सम्मेलन-कौले VIPER-मिशनस्य समाप्तेः निर्णयस्य घोषणा अभवत् । अस्याः परियोजनायाः रद्दीकरणेन नासा-संस्थायाः विकासव्ययस्य अतिरिक्तं ८४ मिलियन-डॉलर्-रूप्यकाणां रक्षणं भविष्यति इति अनुमानं भवति । अद्यपर्यन्तं नासा-संस्थायाः परियोजनायां प्रायः ४५० मिलियन-डॉलर्-रूप्यकाणां निवेशः कृतः, यत्र प्रक्षेपणव्ययः अपि न समाविष्टः ।

यद्यपि परियोजना रद्दीकृता तथापि नासा-नेतृत्वेन एतावता परियोजना सफला इति बोधितं, रद्दीकरणं केवलं बजटविचारणात् एव अभवत् इति

नासा मुख्यालयस्य अन्वेषणमिशनस्य सहायकप्रशासकः जोएल केर्न्स् अवदत् यत्, "अस्माकं VIPER-दले महत् विश्वासः अस्ति

नासा-संस्थायाः विज्ञानमिशननिदेशालयस्य सहायकप्रशासकः निकोला फॉक्सः अवदत् यत् - "प्रथमं सर्वप्रथमं च एतत् कथमपि मिशनदलस्य कार्यस्य गुणवत्तां न प्रतिबिम्बयति । ते महामारीयाः समये अपि यत्नपूर्वकं कार्यं कुर्वन्ति स्म । अन्वेषणार्थं एतस्य रोवरस्य निर्माणं कुर्वन्ति चन्द्रे जलहिमम्” इति ।

"वर्तमानस्य अत्यन्तं संकुचिते बजटवातावरणे केवलं बजटविचारानाम् आधारेण एषः कठिनः निर्णयः आसीत्" इति फॉक्सः आह्वानस्य अन्ते अजोडत्

यदा योजना रद्दीकृता तदा "VIPER" चन्द्ररोवरः पूर्णतया संयोजितः आसीत्, पर्यावरणपरीक्षणं च कुर्वन् आसीत् यत् प्रक्षेपणस्य प्रचण्डं दबावं कठोरं अन्तरिक्षवातावरणं च सहितुं शक्नोति इति सुनिश्चितं भवति स्म

केर्न्स् इत्यनेन उक्तं यत् नासा सम्प्रति "भविष्यस्य चन्द्रमिशनस्य कृते 'VIPER' वैज्ञानिकयन्त्राणां घटकानां च विच्छेदनं पुनः प्रयोजनं च कर्तुं विचारयति" परन्तु प्रथमं अमेरिकी-अन्तर्राष्ट्रीय-उद्योग-साझेदारेभ्यः पृच्छति यत् ते रोवरस्य यथावत् उपयोगं कुर्वन्तु वा इति।

यद्यपि VIPER कार्यक्रमः समाप्तः अस्ति तथापि नासा अद्यापि मन्यते यत् भविष्ये चन्द्रानुसन्धानकार्यक्रमेण समानानि वैज्ञानिकलक्ष्याणि प्राप्तुं शक्यन्ते ।

यथा, नासा-संस्थायाः आगामिनि चन्द्रभूभागीयवाहनं न केवलं चन्द्रपृष्ठे अन्तरिक्षयात्रिकाणां उपयोगाय निर्मितम् अस्ति, अपितु दूरस्थरूपेण अपि चालयितुं शक्यते, येन हिमजलस्य अन्वेषणार्थं चन्द्रस्य दक्षिणध्रुवस्य समीपे स्थायिरूपेण छायायुक्तं क्षेत्रं अन्वेष्टुं क्षमता प्राप्यते

तदतिरिक्तं अन्ये चन्द्र-अवरोहिणः अपि 'VIPER'-रोवर-सदृशानि यन्त्राणि तस्मिन् एव क्षेत्रे प्रेषयितुं शक्नुवन्ति । "वयं सीएलपीएस-लैण्डरं स्थायिरूपेण छायायुक्ते क्षेत्रे प्रेषयितुं, अथवा सीएलपीएस-लैण्डरेण स्थायिरूपेण छायायुक्ते क्षेत्रे यन्त्रं आनेतुं किञ्चित् युक्तिं प्रदातुं संभावनां अन्वेषयामः" इति केर्न्स् आह्वानस्य समये अवदत्

"फलतः वयं मन्यामहे यत् कालान्तरे वयं मूलतः VIPER कृते विशेषरूपेण निर्धारितानि वैज्ञानिकलक्ष्याणि प्राप्तुं शक्नुमः" इति सः अपि अवदत् ।

वित्तवर्षस्य २०२५ तमस्य वर्षस्य बजटस्य सम्मुखे नासा-संस्थायाः अन्येषु अनेकेषु महत्त्वाकांक्षिषु विज्ञानपरियोजनेषु कठिननिर्णयाः कर्तव्याः सन्ति । अद्य फॉक्सः अवदत् यत् नासा-संस्थायाः समग्रविज्ञानकार्यक्रमस्य बजटं २०२५ तमे वर्षे एकबिलियन डॉलरं न्यूनीकरिष्यते। फॉक्सः मार्चमासे नासा-बजटस्य विषये पृथक् सम्मेलन-कॉल-समये अवदत् यत् नासा-संस्थायाः विज्ञान-मिशन-निदेशालयं "किञ्चित् अतीव कठिनं विकल्पं कर्तुं" बाध्यं करोति इति ।

कठिनविकल्पानां सम्मुखीभूतानां अन्येषां परियोजनानां नासा-संस्थायाः विज्ञानस्य खगोलशास्त्रस्य च मिशनस्य कृते दूरगामी परिणामाः भवितुम् अर्हन्ति । उदाहरणार्थं चन्द्र-एक्स-रे-दूरबीनस्य भविष्यम् अतीव अनिश्चितम् अस्ति यतः तस्य बजटं २०२५ तमे वर्षे ४१.१ मिलियन डॉलरतः २०२९ तमे वर्षे ५.२ मिलियन डॉलरं यावत् न्यूनीकृतम् अस्ति तदतिरिक्तं मंगलग्रहस्य नमूनाप्रत्यागमनकार्यक्रमः सम्प्रति वैकल्पिकसञ्चालनस्य अन्वेषणं कुर्वन् अस्ति यतः व्ययः ११ अरब डॉलरात् अधिकं यावत् उच्छ्रितः अस्ति तथा च काङ्ग्रेसपक्षे प्रबलं असन्तुष्टिः उत्पद्यते। (चेन्चेन्) ९.