समाचारं

मस्कः एआइ इत्यस्य उपयोगं कृत्वा उपयोक्तृ-पोस्ट्-सारांशं कृत्वा वार्ताम् उत्पन्नं कर्तुम् इच्छति, परन्तु अस्मिन् समये ट्रम्पः गोलिकाभिः मारितः अभवत्, किमपि भयंकरं भ्रष्टं जातम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के समाचारः, एलोन्कस्तूरी एलोन् मस्क इत्यनेन परिकल्पिते भविष्यदृष्टौ जनाः तस्य कृत्रिमबुद्धिप्रतिरूपस्य ग्रोक् इत्यस्य माध्यमेन एक्स मञ्चे वार्तासूचनाः प्राप्तुं शक्नुवन्ति । परन्तु अधुना एव एषा दृष्टिः व्यावहारिकचुनौत्यस्य सामनां कृतवती अस्ति, येन वर्तमानस्य एआइ-प्रौद्योगिक्याः सीमाः उजागरिताः ।

पूर्व अमेरिकीराष्ट्रपति डोनाल्ड् इत्यत्रtrump डोनाल्ड ट्रम्पस्य हत्यायाः प्रयासस्य संवेदनशीलक्षणे ग्रोक् इत्यनेन शीघ्रमेव अनेकाः भ्रामकाः शीर्षकाः उत्पन्नाः, येन ध्यानं आकर्षितम् ।एकस्मिन् मिथ्यानिवेदने उपराष्ट्रपतिः कमला हैरिस् इत्ययं...शूटिंग्, पूर्वघटनायाः विषये X मञ्चे उपयोक्तृभिः व्यङ्ग्यात्मकटिप्पण्याः कारणात् एषा त्रुटिः उत्पन्ना स्यात् यस्मिन् राष्ट्रपतिः बाइडेन् ट्रम्पस्य नाम हैरिस् इत्यनेन सह भ्रमितवान्।



अन्यः ग्रोक्-जनितः वार्ता-अङ्कः शूटरस्य गलत्-परिचयं कृत्वा सुदूरवाम-जाल-एण्टिफा-इत्यनेन सह गलत्-रूपेण सम्बद्धवान् । पश्चात् अधिकारिणः शङ्कितेः वास्तविकं नाम प्रकाशितवन्तः, अद्यापि तेषां प्रेरणा न निर्धारिता।

ग्रोक् इत्यस्य सामग्री मूलतः ऑनलाइन-हास्यं, अफवाः, दुर्बोधाः च मञ्चे वार्ता-रिपोर्ट्-रूपेण परिणमयति । यद्यपि प्रत्येकस्य वार्तासारांशस्य अधः अस्वीकरणम् अस्ति: "अयं लेखः X मञ्चस्य पोस्ट् इत्यस्य सारांशः अस्ति। कालान्तरे सामग्री परिवर्तयितुं शक्नोति। Grok त्रुटयः कर्तुं शक्नोति, कृपया तस्य उत्पादनं स्वयमेव सत्यापयन्तु।

मस्कः स्वस्य सामाजिकमाध्यममञ्चस्य X इत्यस्य प्रचारं कुर्वन् अस्ति तथा च ग्रोक् इत्यस्य एआइ क्षमतायाः लाभं गृहीत्वा स्वयमेव लक्षशः उपयोक्तृणां पोस्ट् इत्यस्य आधारेण समाचारशीर्षकाणि सारांशानि च जनयति। सः पारम्परिकवार्तामाध्यमानां अकुशलतां अविश्वसनीयं च इति बहुवारं आलोचनां कृतवान्, तथा च X उपयोक्तृभ्यः ग्रोक् इत्यस्य नियमितरूपेण वार्तानां जाँचं कर्तुं प्रोत्साहितवान् ।

मस्कः विज्ञापन-उद्योग-सम्मेलने अवदत् यत् - "X-मञ्चे वयं यत् कुर्मः तत् समुच्चयः एव । वयं कोटि-कोटि-उपयोक्तृणां बुद्धिमान् निवेशं संयोजयितुं AI-प्रौद्योगिक्याः उपयोगं कुर्मः । मम दृढं विश्वासः अस्ति यत् एतत् वार्ता-प्रसारणस्य नूतनं प्रतिरूपं भविष्यति

प्लेटफॉर्म एक्स इत्यनेन अद्यापि ग्रोक् इत्यस्य शीर्षकस्य सटीकताविषये प्रश्नानाम् उत्तरं न दत्तम्।

ग्रोक् मस्कस्य आर्टिफिशियल इन्टेलिजेन्स कम्पनी xAI इत्यस्य उत्पादः अस्ति यत् गतवर्षात् आरभ्य क्रमेण नूतनानि सुविधानि प्रारब्धानि, यत्र X प्लेटफॉर्म उपयोक्तृणां कृते चैटबोट् सेवाः प्रदातुं शक्यन्ते

ग्रोक् इत्यनेन केषुचित् वार्तासारांशेषु स्वस्य सटीकता प्रदर्शिता, येन प्रौद्योगिक्याः क्षमता दर्शिता अस्ति । मस्कः अवदत् यत् ग्रोक् इत्यस्य वास्तविकसमये X इत्यत्र पोस्ट्-प्रवेशस्य क्षमता प्रमुखः लाभः अस्ति, तथा च सः "किञ्चित् हास्यभावेन सह कृत्रिमबुद्धि-अन्वेषणसहायकः" इति गण्यते

परन्तु, अद्यतनदोषाः अपि अस्मिन् हास्य-प्रवण-प्रतिरूपे सम्भाव्य-दुर्बलतां दर्शयन्ति यदा वास्तविकसमये विविध-स्रोताभ्यः विशाल-मात्रायां पोस्ट्-संसाधितुं प्रयतन्ते

फेसबुकस्य सार्वजनिकनीतिनिदेशिका केटी हार्बथ इत्यनेन उल्लेखितम् यत् प्रगतेः अभावेऽपि गोलीकाण्डवत् ब्रेकिंग न्यूजस्य कृते अद्यापि आवश्यकसन्दर्भं तथ्यपरीक्षणं च प्रदातुं मानवीयसंलग्नतायाः आवश्यकता वर्तते।

आपत्कालस्य निवारणे अनुभविनो पत्रकाराः त्रुटिं कर्तुं शक्नुवन्ति, परन्तु ग्रोक् इत्यस्य त्रुटिपदानि सामान्यभ्रमात् परं गतवन्तः ।

ग्रोक् इत्यनेन उत्पन्नस्य दुर्बोधस्य अन्यः प्रकरणः उपरि आगच्छति, यस्य शीर्षकं अस्ति यत् "'Home Alone 2' अभिनेता ट्रम्प-सभायां गोली मारितः?" X इत्यत्र उपयोक्तृणां मध्ये चलच्चित्रस्य। दुर्भाग्येन यदा ग्रोक् इत्यनेन एतत् शीर्षकं उत्पन्नं तदा तया स्पष्टं न कृतम् यत् तथाकथितः "अभिनेता" स्वयं ट्रम्पं निर्दिशति वा इति ।

जननात्मक-एआइ-उपकरणानाम् दक्षतायाः नवीनतायाः च अन्वेषणे प्रायः सटीकतायां आव्हानं भवति । यथा, गूगलः अद्यैव स्वस्य एआइ-विशेषतां सम्यक् कृतवान् यत् केषुचित् प्रकरणेषु अतार्किकं परिणामं जनयति स्म, यथा पिज्जा-उपरि पनीरं स्थाने स्थापयितुं गोंदस्य सुझावः

एतेषां आव्हानानां सम्मुखे केचन कम्पनयः मस्क इत्यस्मात् भिन्नं मार्गं चिनोति, तेषां उत्पादाः वास्तविकसमयवार्तासाधनरूपेण न स्थापिताः । यथा, OpenAI इत्यस्य ChatGPT इत्यनेन ट्रम्पस्य आक्रमणस्य विषये प्रश्नस्य प्रतिक्रियारूपेण घटनायाः सारांशः प्रदत्तः, PolitiFact इत्यादिभिः तथ्यपरीक्षणस्थलैः सह लिङ्क् कृत्वा, तथैव स्पष्टं कृतम् यत् एतत् "वास्तविकसमयस्य वार्ता-उत्पादः नास्ति" इति

इदानीं मेटा-मञ्चस्य कार्यकारीणां कथनमस्ति यत् ते राजनीति-कठिनवार्तानां नकारात्मक-प्रभावं परिहरितुं तस्य थ्रेड्स्-मञ्चे राजनैतिक-सामग्री-प्रचारस्य योजनां न कुर्वन्ति।

गतसप्ताहस्य समाप्तेः केचन उपयोक्तारः शिकायतुं प्रवृत्ताः यत् Threads मञ्चः शूटिंग्-घटनानां सूचनां दातुं X इत्यस्मात् मन्दतरः अस्ति, येन X इत्यस्य वार्ताप्रसारणे लाभाः दर्शिताः।

X CEO Linda Yaccarino रविवासरे सर्वेभ्यः कर्मचारिभ्यः निर्देशान् जारीकृतवान्, हत्यायाः प्रयासं "बृहत् घटना" इति उक्तवान्, द वाल स्ट्रीट जर्नल् इत्यनेन प्राप्तस्य आन्तरिकस्य ईमेलस्य अनुसारं, एतत् मञ्चस्य नियमानाम् उल्लङ्घनं कुर्वन्तः पोस्ट् प्राथमिकताम् अपि दातुं प्रतिज्ञां कृतवान्, यथा सामग्री यत् आक्रमणानि प्रशंसति।

ज्ञातव्यं यत् वार्ताघटनानां सारांशं ज्ञापयितुं ग्रोक् इत्यस्य आव्हानानि नवीनाः न सन्ति । जूनमासे राष्ट्रपतिपदस्य वादविवादस्य अनन्तरं कैलिफोर्निया-राज्यपालस्य गेविन् न्यूसमस्य विषये चर्चायाः दुर्बोधतायाः कारणेन ग्रोक् इत्यनेन "न्यूसमः वादविवादं जित्वा" इति त्रुटिपूर्णं शीर्षकं उत्पन्नम् न्यूसमः वस्तुतः वादविवादे भागं न गृहीतवान्, परन्तु आयोजने उपस्थितः आसीत् ।

पूर्वं ट्विट्टर् इत्यत्र एकः समर्पितः दलः आसीत् यः प्रवृत्तिविषयाणां सारांशं मैन्युअल् रूपेण लिखितुं उत्तरदायी आसीत् । परन्तु पूर्वः ट्विट्टर् कार्यकारी इवान्...हन्सेन्(इवान् हन्सेन्) इत्यनेन प्रकटितं यत् मस्कः कार्यभारं स्वीकृत्य विशालपरिच्छेदेषु एतत् दलं विघटितम् अभवत् ।

हन्सेन् इत्यनेन अपि उक्तं यत् मस्क् इत्यस्य कार्यभारग्रहणात् पूर्वं ट्विट्टर् इत्यनेन सारांशलेखनार्थं एआइ इत्यनेन प्रयोगः आरब्धः, परन्तु तदपि सामग्रीयाः हस्तचलितसमीक्षायाः आवश्यकता वर्तते । सः अवदत् यत् "एआइ भूमिकां कर्तुं शक्नोति, परन्तु सामग्रीयाः गुणवत्तां सटीकता च सुनिश्चित्य अतीव सावधानीपूर्वकं नियन्त्रितव्यम्" (Xiao Xiao) ।